ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                      8 Kāmanītajātakaṃ
     tayo girinti idaṃ satthā jetavane viharanto kāmanītabrāhmaṇaṃ
nāma ārabbha kathesi.
     Vatthu paccuppannañca atītañca dvādasanipāte kāmajātake
āvibhavissati.
     Tesu pana dvīsu rājaputtesu jeṭṭhako āgantvā bārāṇasiyaṃ
rājā ahosi. Kaniṭṭho uparājā. Tesu rājā vatthukāmakilesakāmesu
atitto dhanalolo 1- ahosi. Tadā bodhisatto sakko devarājā
hutvā jambudīpaṃ olokento tassa rañño dvīsupi kāmesu atittabhāvaṃ
ñatvā imaṃ rājānaṃ niggahetvā lajjāpessāmīti brāhmaṇamāṇavakavaṇṇena
āgantvā rājānaṃ passi. Raññā ca kenatthena
āgatosi māṇavāti vutte ahaṃ mahārāja tīṇi nagarāni passāmi
khemāni subhikkhāni pahūtahatthiassarathapattihiraññasuvaṇṇālaṅkārabharitāni,
sakkā pana tāni appakeneva balena gaṇhituṃ, ahante tāni gahetvā
dātuṃ āgatoti āha. Kadā gacchāma māṇavāti vutte sve
@Footnote: 1 dhanalobhotipi.

--------------------------------------------------------------------------------------------- page283.

Mahārājāti. Tena hi gacchāma, pātova āgaccheyyāsīti. Sādhu mahārāja, vegena balaṃ sajjehīti vatvā sakko sakaṭṭhānameva gato. Rājā punadivase bheriñcārāpetvā balasajjaṃ kārāpetvā amacce pakkositvā hiyyo eko brāhmaṇamāṇavo uttarapañcāle indapatte kekaketi imesu tīsu nagaresu rajjaṃ gahetvā dassāmīti āha, ahaṃ taṃ māṇavaṃ ādāya tīsu nagaresu rajjaṃ gaṇhissāmi, vegena taṃ pakkosathāti. Katthassa deva nivāso dāpitoti. Na me tassa nivāsagehaṃ dāpitanti. Nivāsaparibbayo 1- pana dinnoti. Sopi na dinnoti. Atha kahaṃ gamissāmāti 2-. Nagaravīthīsu olokethāti. Te olokentā adisvā na passāma mahārājāti āhaṃsu. Rañño māṇavaṃ apassantassa evaṃ mahantā issariyā parihīnomhītī mahāsoko udapādi, hadayavatthu uṇhaṃ ahosi, vatthulohitaṃ kuppi, lohitapakkhandikā udapādi. Vejjāpi tikicchituṃ nāsakkhiṃsu. Tato tīhacatūhaccayena sakko āvajjamāno tassa taṃ ābādhaṃ ñatvā tikicchissāmi nanti brāhmaṇavaṇṇena āgantvā dvāre ṭhatvā vejjo brāhmaṇo tumhākaṃ tikicchanatthāya āgatoti ārocāpesi. Rājā taṃ sutvā mahantamahantā rājavejjā maṃ tikicchituṃ nāsakkhiṃsu, paribbayamassa 3- dāpetvā uyyojethāti āha. Sakko taṃ sutvā mayhaṃ neva nivāsanaparibbayena 4- attho, vejjalābhampi @Footnote: 1 nivāpapariccayotipi . 2 taṃ passissāmātītipi . 3 pariccayamassātipi. @4 nivāpena pariccayenātipi.

--------------------------------------------------------------------------------------------- page284.

Na gaṇhissāmi, tikicchissāmi naṃ, 1- rājā maṃ passatūti āha. Rājā taṃ sutvā tena hi āgacchatūti āha. Sakko pavisitvā jayāpetvā ekamantaṃ aṭṭhāsi. Rājā tvaṃ maṃ tikicchissasīti āha. Āma devāti. Tena hi tikicchassūti āha. Sādhu mahārāja, byādhino me lakkhaṇaṃ kathetha, kena kāraṇena uppanno, kiṃ khāditaṃ vā pītaṃ vā nissāya udāhu diṭṭhaṃ vā sutaṃ vāti. Tāta mayhaṃ byādhi sutaṃ nissāya uppannoti. Kinte sutanti. Tāta eko māṇavo āgantvā mayhaṃ tīsu nagaresu rajjaṃ gaṇhitvā dassāmīti āha, ahaṃ tassa nivāsanaṭṭhānaṃ vā nivāsaparibbayaṃ vā na dāpesiṃ, so mayhaṃ kujjhitvā aññassa rañño santikaṃ gato bhavissati, atha me evaṃ mahantā nāma issariyā parihīnomhīti cintentassa ayaṃ byādhi uppanno, sace sakkosi tvaṃ, me kāmacittaṃ nissāya uppannaṃ byādhiṃ tikicchāhīti etamatthaṃ pakāsento paṭhamaṃ gāthamāha tayo giriṃ antaraṃ kāmayāmi pañcālo 2- kuruyo kekake ca, tatuttariṃ brāhmaṇa kāmayāmi, tikiccha maṃ brāhmaṇa kāmanītanti. Tattha tayo girinti tayo girī. Ayameva vā pāṭho. Yathā ca sudassanagirino dvāraṃ hetaṃ pakāsatīti ettha sudassanadevanagaraṃ @Footnote: 1 panātipi . 2 pañcālātipi.

--------------------------------------------------------------------------------------------- page285.

Yujjhitvā duggaṇhatāya duccalanatāya sudassanagirīti vuttaṃ evamidhāpi tīṇi nagarāni tayo girinti adhippetāni, tasmā ayamettha attho. Tīṇi pana nagarāni tesañca antaraṃ tividhampi raṭṭhaṃ kāmayāmi. Pañcālo kuruyo kekake cāti imāni tesaṃ raṭṭhānaṃ nāmāni tesu pañcālo uttarapañcālo. Tattha kapilaṃ nāma nagaraṃ. Kuruyoti kururaṭṭhaṃ. Tattha indapattaṃ nāma nagaraṃ. Kekake cāti paccatte upayogavacanaṃ. Tena kekakaraṭṭhaṃ dasseti. Tattha kekakarājadhānī yeva nagaraṃ. Tatuttarinti taṃ ahaṃ ito paṭiladdhā bārāṇasirajjā tatuttariṃ tividhaṃ rajjaṃ kāmayāmi. Tikiccha maṃ brāhmaṇa kāmanītanti imehi vatthukāmehi ca kilesakāmehi ca nītaṃ hataṃ pahataṃ sace sakkosi tikiccha maṃ brāhmaṇāti. Atha naṃ sakko mahārāja tvaṃ mūlosadhādīhi atekiccho ñāṇosadheneva tikicchitabboti vatvā dutiyaṃ gāthamāha kaṇhāhi daṭṭhassa karonti heke amanussaviṭṭhassa 1- karonti paṇḍitā, na kāmanītassa karoti koci, okkantasukkassa hi kā tikicchāti. Tattha kaṇhāhi daṭṭhassa karonti heketi ekacce hi tikicchakā ghoravisena kāḷasappena daṭṭhassa mantehi ceva osadhehi ca tikicchaṃ karonti. Amanussaviṭṭhassa karonti paṇḍitāti apare paṇḍitā @Footnote: 1 amanussavaddhassātipi .pe.

--------------------------------------------------------------------------------------------- page286.

Bhūtavejjā bhūtayakkhādīhi amanussehi viṭṭhassa gahitassa abhibhūtassa balikammaparittakaraṇaosadhaparibhāvitādīhi tikicchaṃ karonti. Na kāmanītassa karoti kocīti kāmehi pana nītassa kāmavasikassa puggalassa aññatra paṇḍitehi na añño koci tikicchaṃ karoti, karontopi kātuṃ samattho nāma natthi. Kiṃkāraṇā. Okkantasukkassa hi kā tikicchāti okkantassa avakkantassa sukkassa kusaladhammassa mariyādaṃ atikkantassa akusaladhamme patiṭṭhitassa puggalassa mantosadhādīhi kā nāma tikicchā na sakkā etehi tikicchitunti. Itissa mahāsatto imaṃ kāraṇaṃ dassetvā uttariṃ evamāha mahārāja sace tvaṃ tāni tīṇi rajjāni lacchasi, api nu kho imesu catūsu nagaresu rajjaṃ kārento ekappahāreneva cattāri sāṭakayugāni paridaheyyāsi, catūsu suvaṇṇapātīsu bhuñjeyyāsi catūsu sirisayanesu sayeyyāsi, mahārāja taṇhāvasikena nāma bhavituṃ na vaṭṭati, taṇhā nāmesā vipattimūlā, sā vaḍḍhamānā yo taṃ vaḍḍheti, taṃ puggalaṃ aṭṭhasu mahānirayesu soḷasasu ussadanirayesu nānappakārappabhedesu ca avasesaapāyesu khipatīti. Evaṃ rājānaṃ nirayādibhayena tajjetvā mahāsatto dhammaṃ desesi. Rājāpissa dhammaṃ sutvā vigatasoko hutvā tāvadeva nibyādhitaṃ pāpuṇi. Sakkopissa ovādaṃ datvā sīlesu patiṭṭhāpetvā devalokameva gato. Sopi tato paṭṭhāya dānādīni puññāni katvā yathā kammaṃ gato.

--------------------------------------------------------------------------------------------- page287.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā rājā kāmanītabrāhmaṇo ahosi, sakko pana ahamevāti. Kāmanītajātakaṃ aṭṭhamaṃ. ----------


             The Pali Atthakatha in Roman Book 37 page 282-287. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=5605&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=5605&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=305              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1742              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1734              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1734              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]