ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                      9 Palāyijātakaṃ
     gajaggameghebhīti idaṃ satthā jetavane viharanto palāyiparibbājakaṃ
ārabbha kathesi.
     So kira vādatthāya sakalajambudīpaṃ vicaritvā kiñci paṭivādaṃ
alabhitvā anupubbena sāvatthiṃ patvā atthi nu kho koci mayā
saddhiṃ vādaṃ kātuṃ samatthoti manusse pucchi. Manussā tādisānaṃ
sahassenapi saddhiṃ vādaṃ kātuṃ samattho sabbaññū dipadānaṃ aggo
mahāgotamo dhammissaro parappavādamaddano, sakalepi jambudīpe
uppanno parappavādo taṃ bhagavantaṃ atikkamituṃ samattho natthi,
velantaṃ patvā samuddaūmiyo viya hi sabbe vādā tassa pādamūlampi
patvā cuṇṇavicuṇṇā hontīti buddhaguṇe kathesuṃ. Paribbājako
kahaṃ pana so etarahīti pucchitvā jetavaneti sutvā idānissa vādaṃ
āropessāmīti mahājanaparivuto jetavanaṃ gacchanto jetena pana
rājakumārena navakoṭidhanaṃ vissajjetvā kāritaṃ jetavanadvārakoṭṭhakaṃ
disvā va ayaṃ samaṇassa gotamassa vasanapāsādoti pucchitvā
dvārakoṭṭhako ayanti sutvā dvārakoṭṭhako tāva evarūpo,
Vasanagehaṃ kīdisaṃ bhavissatīti vatvā gandhakuṭi nāma appameyyāti
vutte evarūpena samaṇena saddhiṃ ko vādaṃ karissatīti tatova
palāyi. Manussā unnādino hutvā jetavanaṃ pavisitvā satthārā
kiṃ akāle āgatatthāti vuttā taṃ pavattiṃ kathayiṃsu. Satthā na
kho upāsakā idāneva pubbepesa mama vasanaṭṭhānassa dvārakoṭṭhakaṃ
disvā palāyatevāti vatvā tehi yācito atītaṃ āhari.
     Atīte gandhāraraṭṭhe takkasilāyaṃ bodhisatto rajjaṃ kāresi.
Bārāṇasiyaṃ brahmadatto. So takkasilaṃ gaṇhissāmīti mahantena
balanikāyena gantvā nagarato avidūre ṭhatvā iminā niyāmena hatthī
pesetha, iminā asse, iminā rathe, iminā pattī, evaṃ dhāvitvā
āvudhehi paharatha, evaṃ ghanavassaṃ valāhakā viya  saravassaṃ vassathāti
senaṃ vicārento imaṃ gāthādvayamāha
                 gajaggameghebhi hayaggamālibhi
                 rathūmijātebhi sarābhivassabhi
                 dhanuggahāvaṭṭadaḷhappahāribhi
                 parivāritā takkasilā samantato.
                 Abhidhāvathā cuppatathā ca
                 vividhavinaditā va dantībhi,
                 vattatajja tumulo ghoso
                 yathā vijjutā jaladharassa gajjatoti.
     Tattha gajaggameghebhīti aggagajameghebhi koñcanādaṃ gajjitaṃ gajjentehi
mattavāraṇavalāhakehīti attho. Hayaggamālibhīti aggahayamālībhi
varasindhavamālāgulehi assānikehīti attho. Rathūmijātebhīti sañjāta-
ūmivegehi sāgare salilehi viya sañjātarathaūmīhi rathānikehīti attho.
Sarābhivassabhīti tehi yeva rathānikehi ghanavassamegho viya saravassaṃ
vassantehi. Dhanuggahāvaṭṭadaḷhappahāribhīti dhanuggahehi āvaṭṭa-
daḷhappahāribhi ito cito ca āvattitvā parivattitvā
daḷhappaharantehi gahitakhaggaratanadhanudaṇḍehi pattiyodhehi vāti attho.
Parivāritā takkasilā samantatoti yathā ayaṃ takkasilā parivāritā
hoti sīghaṃ tathā karothāti attho. Abhidhāvathā cuppatathāti
vegena dhāvatha ceva uppatatha ca. Vividhavinaditāva dantibhīti
varavāraṇehi saddhiṃ vividhavinaditā bhavatha selitagajjitavāditehi
nānāviravā hothāti attho. Vattatajja tumulo ghosoti vattatu ajja
tumulo mahanto asanisaddasadiso ghoso. Yathā vijjutā jaladharassa
gajjatoti yathā gajjantassa jaladharassa mukhato niggatā vijjutā
vicaranti evaṃ vicarantā nagaraṃ parivāretvā rajjaṃ gaṇhathāti
vadati.
     Iti so rājā gajjitvā senaṃ vicāretvā nagaradvārasamīpaṃ
gantvā dvārakoṭṭhakaṃ disvā idaṃ rañño vasanagehanti pucchitvā
ayaṃ nagaradvārakoṭṭhakoti vutte nagaradvārakoṭṭhako tāva evarūpo,
Rañño nivesanaṃ kīdisaṃ bhavissatīti vatvā vejayantapāsādasadisanti
sutvā evaṃ yasasampannena raññā saddhiṃ yujjhituṃ na sakkhissāmāti
dvārakoṭṭhakaṃ disvā nivattetvā palāyitvā bārāṇasimeva
agamāsi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi.
Tadā bārāṇasirājā palāyiparibbājako ahosi, takkasilarājā pana
ahamevāti.
                    Palāyijātakaṃ navamaṃ.
                       --------



             The Pali Atthakatha in Roman Book 37 page 287-290. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=5708              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=5708              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=307              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1753              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1746              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1746              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]