ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                      9 Palāyijātakaṃ
     gajaggameghebhīti idaṃ satthā jetavane viharanto palāyiparibbājakaṃ
ārabbha kathesi.
     So kira vādatthāya sakalajambudīpaṃ vicaritvā kiñci paṭivādaṃ
alabhitvā anupubbena sāvatthiṃ patvā atthi nu kho koci mayā
saddhiṃ vādaṃ kātuṃ samatthoti manusse pucchi. Manussā tādisānaṃ
sahassenapi saddhiṃ vādaṃ kātuṃ samattho sabbaññū dipadānaṃ aggo
mahāgotamo dhammissaro parappavādamaddano, sakalepi jambudīpe
uppanno parappavādo taṃ bhagavantaṃ atikkamituṃ samattho natthi,
velantaṃ patvā samuddaūmiyo viya hi sabbe vādā tassa pādamūlampi
patvā cuṇṇavicuṇṇā hontīti buddhaguṇe kathesuṃ. Paribbājako
kahaṃ pana so etarahīti pucchitvā jetavaneti sutvā idānissa vādaṃ
āropessāmīti mahājanaparivuto jetavanaṃ gacchanto jetena pana
rājakumārena navakoṭidhanaṃ vissajjetvā kāritaṃ jetavanadvārakoṭṭhakaṃ
disvā va ayaṃ samaṇassa gotamassa vasanapāsādoti pucchitvā
dvārakoṭṭhako ayanti sutvā dvārakoṭṭhako tāva evarūpo,

--------------------------------------------------------------------------------------------- page288.

Vasanagehaṃ kīdisaṃ bhavissatīti vatvā gandhakuṭi nāma appameyyāti vutte evarūpena samaṇena saddhiṃ ko vādaṃ karissatīti tatova palāyi. Manussā unnādino hutvā jetavanaṃ pavisitvā satthārā kiṃ akāle āgatatthāti vuttā taṃ pavattiṃ kathayiṃsu. Satthā na kho upāsakā idāneva pubbepesa mama vasanaṭṭhānassa dvārakoṭṭhakaṃ disvā palāyatevāti vatvā tehi yācito atītaṃ āhari. Atīte gandhāraraṭṭhe takkasilāyaṃ bodhisatto rajjaṃ kāresi. Bārāṇasiyaṃ brahmadatto. So takkasilaṃ gaṇhissāmīti mahantena balanikāyena gantvā nagarato avidūre ṭhatvā iminā niyāmena hatthī pesetha, iminā asse, iminā rathe, iminā pattī, evaṃ dhāvitvā āvudhehi paharatha, evaṃ ghanavassaṃ valāhakā viya saravassaṃ vassathāti senaṃ vicārento imaṃ gāthādvayamāha gajaggameghebhi hayaggamālibhi rathūmijātebhi sarābhivassabhi dhanuggahāvaṭṭadaḷhappahāribhi parivāritā takkasilā samantato. Abhidhāvathā cuppatathā ca vividhavinaditā va dantībhi, vattatajja tumulo ghoso yathā vijjutā jaladharassa gajjatoti.

--------------------------------------------------------------------------------------------- page289.

Tattha gajaggameghebhīti aggagajameghebhi koñcanādaṃ gajjitaṃ gajjentehi mattavāraṇavalāhakehīti attho. Hayaggamālibhīti aggahayamālībhi varasindhavamālāgulehi assānikehīti attho. Rathūmijātebhīti sañjāta- ūmivegehi sāgare salilehi viya sañjātarathaūmīhi rathānikehīti attho. Sarābhivassabhīti tehi yeva rathānikehi ghanavassamegho viya saravassaṃ vassantehi. Dhanuggahāvaṭṭadaḷhappahāribhīti dhanuggahehi āvaṭṭa- daḷhappahāribhi ito cito ca āvattitvā parivattitvā daḷhappaharantehi gahitakhaggaratanadhanudaṇḍehi pattiyodhehi vāti attho. Parivāritā takkasilā samantatoti yathā ayaṃ takkasilā parivāritā hoti sīghaṃ tathā karothāti attho. Abhidhāvathā cuppatathāti vegena dhāvatha ceva uppatatha ca. Vividhavinaditāva dantibhīti varavāraṇehi saddhiṃ vividhavinaditā bhavatha selitagajjitavāditehi nānāviravā hothāti attho. Vattatajja tumulo ghosoti vattatu ajja tumulo mahanto asanisaddasadiso ghoso. Yathā vijjutā jaladharassa gajjatoti yathā gajjantassa jaladharassa mukhato niggatā vijjutā vicaranti evaṃ vicarantā nagaraṃ parivāretvā rajjaṃ gaṇhathāti vadati. Iti so rājā gajjitvā senaṃ vicāretvā nagaradvārasamīpaṃ gantvā dvārakoṭṭhakaṃ disvā idaṃ rañño vasanagehanti pucchitvā ayaṃ nagaradvārakoṭṭhakoti vutte nagaradvārakoṭṭhako tāva evarūpo,

--------------------------------------------------------------------------------------------- page290.

Rañño nivesanaṃ kīdisaṃ bhavissatīti vatvā vejayantapāsādasadisanti sutvā evaṃ yasasampannena raññā saddhiṃ yujjhituṃ na sakkhissāmāti dvārakoṭṭhakaṃ disvā nivattetvā palāyitvā bārāṇasimeva agamāsi. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā bārāṇasirājā palāyiparibbājako ahosi, takkasilarājā pana ahamevāti. Palāyijātakaṃ navamaṃ. --------


             The Pali Atthakatha in Roman Book 37 page 287-290. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=5708&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=5708&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=307              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1753              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1746              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1746              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]