ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                    10 Dutiyapalāyijātakaṃ
     dhajamaparimitanti idaṃ satthā jetavane viharanto palāyiparibbājakaṃ
ārabbha kathesi.
     Imasmiṃ pana vatthusmiṃ sopi paribbājako jetavanaṃ pāvisi.
Tasmiṃ khaṇe satthā mahājanaparivuto alaṅkatadhammāsane nisinno
manosilātale sīhanādaṃ nadanto sīhapotako viya dhammaṃ desesi.
Paribbājako dasabalassa brahmasarīrapaṭibhāgaṃ rūpaṃ puṇṇacandasassirikaṃ
mukhaṃ suvaṇṇapaṭṭasadisaṃ nalātañca disvā ko evarūpaṃ purisuttamaṃ
jinituṃ sakkhissatīti vatvā nivattitvā parisantaraṃ apavisitvā 1- palāyi.
Mahājano taṃ anubandhitvā nivattitvā satthu taṃ pavattiṃ ārocesi.
@Footnote: 1 pavisitvātipi.

--------------------------------------------------------------------------------------------- page291.

Satthā na so paribbājako idāneva pubbepi mama suvaṇṇavaṇṇaṃ mukhaṃ disvā palāto yevāti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ bodhisatto rajjaṃ kāresi. Takkasilāyaṃ eko gandhārarājā. So bārāṇasiṃ gahessāmīti caturaṅginiyā senāya āgantvā nagaraṃ parivāretvā nagaradvāre ṭhito attano balavāhanaṃ oloketvā ko ettakaṃ balavāhanaṃ jinituṃ sakkhissatīti attano senaṃ vaṇṇetvā paṭhamaṃ gāthamāha dhajamaparimitaṃ anantapāraṃ duppasahaṃ, dhaṃkehi sāgaramiva girimiva anilena duppasaho, duppasaho ahamajja tādisenāti. Tattha dhajamaparimitanti idaṃ tāva me rathesu morapādaṃ ṭhapetvā ussāpitadhajameva aparimitaṃ bahuṃ anekasatasaṅkhyaṃ. Anantapāranti balavāhanampi me ettakā hatthī ettakā assā ettakā rathā ettakā pattīti gaṇanaparicchedarahitaṃ annatapāraṃ. Duppasahanti na sakkā paṭisattūhi sahituṃ abhibhavituṃ. Yathā kiṃ. Dhaṃkehi sāgaramiva. Yathā sāgaro bahūhipi kākehi vegavikkhambhanavasena vā atikkamanavasena vā duppasaho, evaṃ duppasahaṃ. Girimiva anilena duppasahoti api ca me ayaṃ balakāyo yathā pabbato vātena akampaniyato duppasaho tathā aññena balakāyena duppasaho. Duppasaho ahamajja tādisenāti svāhaṃ iminā balena samannāgato ajja tādisena

--------------------------------------------------------------------------------------------- page292.

Duppasahoti aṭṭālake ṭhitaṃ bodhisattaṃ sandhāya vadati. Athassa so puṇṇacandasassirīkaṃ attano mukhaṃ dassetvā bāla mā vippalapasi, idāni te balavāhanaṃ mattavaravāraṇo viya naḷavanaṃ viddhaṃsessāmīti santajjetvā dutiyaṃ gāthamāha mā bāliyaṃ vippalapi, na hissa tādisaṃ, vidayhase, na hi labhase nisedhakaṃ, āsajjasi gajamiva ekacārinaṃ yo taṃ padā naḷamiva pothayissatīti. Tattha mā bāliyaṃ vippalapīti mā attano bālabhāvaṃ vippalapi. Na hissa tādisanti na hissa tādiso, ayameva vā pāṭho. Tādiso anantapāraṃ me balavāhananti evarūpaṃ takkento rajjaṃ gahetuṃ samattho nāma na hi assa na hotīti attho. Vidayhaseti tvaṃ hi kevalaṃ rāgadosamohamānapariḷāhena vidayhasi yeva. Na hi labhase nisedhakanti mādisaṃ pana pasayha abhibhavitvā nisedhakaṃ na tāva labhasi, ajja taṃ āgataṃ 1- maggeneva palāpessāmi. Āsajjasīti upagacchasi. Gajamiva ekacārinanti ekacārinaṃ mattavaravāraṇaṃ viya. Yo taṃ padā naḷamiva pothayissatīti yo taṃ yathā nāma mattavaravāraṇo pādā naḷaṃ potheti sañcuṇṇati evaṃ pothayissati. Taṃ tvaṃ āsajjasīti attānaṃ sandhāyāha. @Footnote: 1 āgatamaggenevātipi.

--------------------------------------------------------------------------------------------- page293.

Evaṃ tajjentassa panassa kathaṃ sutvā gandhārarājā olokento kāñcanapaṭṭasadisamahānalātaṃ disvā attano gahaṇabhīto nivattitvā palāyanto sakanagarameva agamāsi. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā gandhārarājā palāyiparibbājako ahosi, bārāṇasirājā pana ahamevāti. Dutiyapalāyijātakaṃ dasamaṃ. Kāsāvavaggo aṭṭhamo. -----------

--------------------------------------------------------------------------------------------- page294.

@Footnote: @*** hanṛ´ānīṛ´ā´mḗmīkhṛ´amūla ***


             The Pali Atthakatha in Roman Book 37 page 290-294. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=5773&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=5773&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=309              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1764              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1757              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1757              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]