ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                    9 Upāhanavaggavaṇṇanā
                       ---------
                     1 upāhanajātakaṃ.
     Yathāpi katāti idaṃ satthā jetavane viharanto devadattaṃ
ārabbha kathesi.
     Dhammasabhāyaṃ hi bhikkhū kathaṃ samuṭṭhāpesuṃ āvuso devadatto
ācariyapaccakkho 1- tathāgatassa paṭipakkho paṭisattu hutvā mahāvināsaṃ
pāpuṇīti. Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya
sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave devadatto
idāneva ācariyapaccakkho 1- mama paṭipakkho hutvā mahāvināsaṃ
pāpuṇi, pubbepi paṭipakkho yevāti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
hatthācariyakule nibbattitvā vayappatto hatthisippe nipphattiṃ pāpuṇi.
Atheko kāsikagāmavāsiko māṇavo āgantvā tassa santike sippaṃ
uggaṇhi. Bodhisattā nāma sippaṃ vācentā ācariyamuṭṭhiṃ na
karonti, attano jānananiyāmena niravasesaṃ sikkhāpenti. Tasmā
so māṇavo bodhisattassa jānanasippaṃ niravasesaṃ gahetvā bodhisattaṃ
āha ācariya ahaṃ rājānaṃ upaṭṭhahissāmīti. Bodhisatto sādhu
@Footnote: 1 ācariyaṃ paccakkhāyātipi.
Tātāti gantvā rañño ārocesi mahārāja mama antevāsiko
tumhe upaṭṭhātuṃ icchatīti. Sādhu upaṭṭhahatūti. Tena hissa
paribbayaṃ jānāthāti. Tumhākaṃ antevāsiko tumhehi samakaṃ na
lacchati, tumhesu sataṃ labhantesu paññāsaṃ lacchati, dve labhantesu
ekaṃ lacchatīti. So gehaṃ gantvā taṃ pavuttiṃ 1- antevāsikassa
ārocesi. Antevāsiko āha ācariya tumhehi samaṃ sippaṃ
jānāmi, sace samakaññeva paribbayaṃ labhissāmi, upaṭṭhahissāmi, sace na
labhissāmi, na upaṭṭhahissāmīti. Bodhisatto taṃ pavuttiṃ rañño
ārocesi. Rājā sace so tumhehi samappakāro, tumhehi
saddhiṃ samakaññeva sippaṃ dassetuṃ sakkonto samakaṃ labhissatīti
āha. Bodhisatto taṃ pavuttiṃ tassa ārocetvā tena sādhu,
dassessāmīti vutte rañño ārocesi. Rājā tena hi sve
sippaṃ dassethāti. Sādhu, dassessāma, nagare bheriñcārāpethāti.
Rājā sve kira ācariyo ca antevāsiko ca ubho hatthisippaṃ
dassessanti, rājaṅgaṇe sannipatitvā daṭṭhukāmā passantūti
bheriñcārāpesi. Ācariyo na me antevāsiko upāyakosallaṃ jānātīti
ekaṃ hatthiṃ gahetvā ekaratteneva vilomaṃ sikkhāpesi. So taṃ
gacchāti vutte osakkituṃ osakkāti vutte gantuṃ tiṭṭhāti vutte
nipajjituṃ nipajjāti vutte ṭhātuṃ gaṇhāti vutte nikkhipituṃ nikkhipāti
vutte gaṇhituṃ evaṃ sikkhāpetvā punadivase taṃ hatthiṃ abhiruyhitvā
@Footnote: 1 pavattintipi .pe.
Rājaṅgaṇaṃ agamāsi. Antevāsikopi ekaṃ manāpaṃ hatthiṃ abhiruyhi.
Mahājanopi sannipati. Ubhopi samakaṃ sippaṃ dassesuṃ. Puna
bodhisatto attano hatthiṃ vilomaṃ kāresu. So gacchāti vutte
osakki, osakkāti vutte purato dhāvi, tiṭṭhāti vutte nipajji,
nipajjāti vutte tiṭṭhati, gaṇhāti vutte nikkhipi, nikkhipāti vutte
gaṇhi. Mahājano hare duṭṭha antevāsika ācariyena saddhiṃ sārambhaṃ
karosi, attano pamāṇaṃ na jānāsi, ācariyena saddhiṃ samakaṃ jānāmīti
saññī ahosīti leḍḍuḍaṇḍādīhi paharitvā tattheva jīvitakkhayaṃ
pāpesi. Bodhisatto hatthimhā oruyha rājānaṃ upasaṅkamitvā
mahārāja sippaṃ nāma attano sukhatthāya gaṇhanti, ekaccassa
pana gahitasippaṃ dukkaṭaupāhanā  viya vināsameva āvahatīti vatvā
imaṃ gāthadvayamāha
                yathāpi kītā purisassupāhanā
                sukhassa atthāya dukkhaṃ udabbahe
                ghammābhitattā talasāva pīḷitā
                tasseva pāde purisassa khādare,
                evameva yo dukkulino anariyo
                tumhāka vijjañca sutañcamādiya
                tameva so tattha sutena khādati
                anariyo 1- vuccatupāhanupamoti.
@Footnote: 1 vuccati dupāhanūpamotipi.
     Tattha udabbaheti āvaheyya. Ghammābhitattā talasāva
pīḷitāti ghammena abhitattā pādatalena paṭipīḷitā. Tassevāti
yena tā pādasukhatthāya kīṇitvā pādesu paṭimukkā dukkaṭupāhanā
tasseva khādareti vaṇaṃ karonti pāde khādanti. Dukkulinoti
dujjātiko akulaputto. Anariyoti hirottappavajjito asappuriso.
Tumhāka vijjañca sutañcamādiyāti ettha taṃ taṃ namatīti 1-. Tumhākanti
vattabbe tumhākāti vuttaṃ, tumhākaṃ taṃ taṃ sippaṃ āsevati parivattetīti
attho. Ācariyassetaṃ nāmaṃ. Tasmā tumhākāti gāthābandhanasukhatthaṃ
vaṇṇassa rassabhāvo kato. Vijjanti aṭṭhārasasu vijjaṭṭhānesu
yaṃ kiñci. Sutanti yaṃ kiñci sutaṃ pariyattiṃ. Ādiyāti ādiyitvā.
Tameva so tattha sutena khādatīti tamevāti attānameva. Soti
yo dukkulino anariyo ācariyamhā vijjañca sutañca ādiyati,
so tattha sutena khādati, tassa santike sutena so attānameva
khādatīti attho. Aṭṭhakathāyaṃ pana teneva so tattha sutena
khādatītipi pāṭho. Tassāpi so tena tattha sutena attānameva
khādatīti ayameva attho. Anariyo vuccatupāhanupamoti iti
anariyo upāhanupamo dukkaṭupāhanūpamoti vuccati. Yathā hi
dukkaṭupāhanā purisaṃ khādati, evameva sutena khādanto attānaṃ
khādati. Atha vā pādānaṃ dukkhā dupāhanupamā, tassa upāhanāya
khātitapādassetaṃ nāmaṃ. Tasmā yo attānaṃ sutena khādati so
@Footnote: 1 manatītipi.
Tena sutena khāditattā anariyoti vuccati. Upāhanūpamoti 1-
upāhanūpātāpitasadisoti 2- vuccatīti ayamettha attho.
     Rājā tuṭṭho bodhisattassa mahantaṃ yasaṃ adāsi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi.
Tadā antevāsiko devadatto ahosi, ācariyo pana ahamevāti.
                    Upāhanajātakaṃ paṭhamaṃ.
                        -------



             The Pali Atthakatha in Roman Book 37 page 295-299. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=5836              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=5836              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=311              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1785              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1778              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1778              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]