ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

page295.

9 Upāhanavaggavaṇṇanā --------- 1 upāhanajātakaṃ. Yathāpi katāti idaṃ satthā jetavane viharanto devadattaṃ ārabbha kathesi. Dhammasabhāyaṃ hi bhikkhū kathaṃ samuṭṭhāpesuṃ āvuso devadatto ācariyapaccakkho 1- tathāgatassa paṭipakkho paṭisattu hutvā mahāvināsaṃ pāpuṇīti. Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave devadatto idāneva ācariyapaccakkho 1- mama paṭipakkho hutvā mahāvināsaṃ pāpuṇi, pubbepi paṭipakkho yevāti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto hatthācariyakule nibbattitvā vayappatto hatthisippe nipphattiṃ pāpuṇi. Atheko kāsikagāmavāsiko māṇavo āgantvā tassa santike sippaṃ uggaṇhi. Bodhisattā nāma sippaṃ vācentā ācariyamuṭṭhiṃ na karonti, attano jānananiyāmena niravasesaṃ sikkhāpenti. Tasmā so māṇavo bodhisattassa jānanasippaṃ niravasesaṃ gahetvā bodhisattaṃ āha ācariya ahaṃ rājānaṃ upaṭṭhahissāmīti. Bodhisatto sādhu @Footnote: 1 ācariyaṃ paccakkhāyātipi.

--------------------------------------------------------------------------------------------- page296.

Tātāti gantvā rañño ārocesi mahārāja mama antevāsiko tumhe upaṭṭhātuṃ icchatīti. Sādhu upaṭṭhahatūti. Tena hissa paribbayaṃ jānāthāti. Tumhākaṃ antevāsiko tumhehi samakaṃ na lacchati, tumhesu sataṃ labhantesu paññāsaṃ lacchati, dve labhantesu ekaṃ lacchatīti. So gehaṃ gantvā taṃ pavuttiṃ 1- antevāsikassa ārocesi. Antevāsiko āha ācariya tumhehi samaṃ sippaṃ jānāmi, sace samakaññeva paribbayaṃ labhissāmi, upaṭṭhahissāmi, sace na labhissāmi, na upaṭṭhahissāmīti. Bodhisatto taṃ pavuttiṃ rañño ārocesi. Rājā sace so tumhehi samappakāro, tumhehi saddhiṃ samakaññeva sippaṃ dassetuṃ sakkonto samakaṃ labhissatīti āha. Bodhisatto taṃ pavuttiṃ tassa ārocetvā tena sādhu, dassessāmīti vutte rañño ārocesi. Rājā tena hi sve sippaṃ dassethāti. Sādhu, dassessāma, nagare bheriñcārāpethāti. Rājā sve kira ācariyo ca antevāsiko ca ubho hatthisippaṃ dassessanti, rājaṅgaṇe sannipatitvā daṭṭhukāmā passantūti bheriñcārāpesi. Ācariyo na me antevāsiko upāyakosallaṃ jānātīti ekaṃ hatthiṃ gahetvā ekaratteneva vilomaṃ sikkhāpesi. So taṃ gacchāti vutte osakkituṃ osakkāti vutte gantuṃ tiṭṭhāti vutte nipajjituṃ nipajjāti vutte ṭhātuṃ gaṇhāti vutte nikkhipituṃ nikkhipāti vutte gaṇhituṃ evaṃ sikkhāpetvā punadivase taṃ hatthiṃ abhiruyhitvā @Footnote: 1 pavattintipi .pe.

--------------------------------------------------------------------------------------------- page297.

Rājaṅgaṇaṃ agamāsi. Antevāsikopi ekaṃ manāpaṃ hatthiṃ abhiruyhi. Mahājanopi sannipati. Ubhopi samakaṃ sippaṃ dassesuṃ. Puna bodhisatto attano hatthiṃ vilomaṃ kāresu. So gacchāti vutte osakki, osakkāti vutte purato dhāvi, tiṭṭhāti vutte nipajji, nipajjāti vutte tiṭṭhati, gaṇhāti vutte nikkhipi, nikkhipāti vutte gaṇhi. Mahājano hare duṭṭha antevāsika ācariyena saddhiṃ sārambhaṃ karosi, attano pamāṇaṃ na jānāsi, ācariyena saddhiṃ samakaṃ jānāmīti saññī ahosīti leḍḍuḍaṇḍādīhi paharitvā tattheva jīvitakkhayaṃ pāpesi. Bodhisatto hatthimhā oruyha rājānaṃ upasaṅkamitvā mahārāja sippaṃ nāma attano sukhatthāya gaṇhanti, ekaccassa pana gahitasippaṃ dukkaṭaupāhanā viya vināsameva āvahatīti vatvā imaṃ gāthadvayamāha yathāpi kītā purisassupāhanā sukhassa atthāya dukkhaṃ udabbahe ghammābhitattā talasāva pīḷitā tasseva pāde purisassa khādare, evameva yo dukkulino anariyo tumhāka vijjañca sutañcamādiya tameva so tattha sutena khādati anariyo 1- vuccatupāhanupamoti. @Footnote: 1 vuccati dupāhanūpamotipi.

--------------------------------------------------------------------------------------------- page298.

Tattha udabbaheti āvaheyya. Ghammābhitattā talasāva pīḷitāti ghammena abhitattā pādatalena paṭipīḷitā. Tassevāti yena tā pādasukhatthāya kīṇitvā pādesu paṭimukkā dukkaṭupāhanā tasseva khādareti vaṇaṃ karonti pāde khādanti. Dukkulinoti dujjātiko akulaputto. Anariyoti hirottappavajjito asappuriso. Tumhāka vijjañca sutañcamādiyāti ettha taṃ taṃ namatīti 1-. Tumhākanti vattabbe tumhākāti vuttaṃ, tumhākaṃ taṃ taṃ sippaṃ āsevati parivattetīti attho. Ācariyassetaṃ nāmaṃ. Tasmā tumhākāti gāthābandhanasukhatthaṃ vaṇṇassa rassabhāvo kato. Vijjanti aṭṭhārasasu vijjaṭṭhānesu yaṃ kiñci. Sutanti yaṃ kiñci sutaṃ pariyattiṃ. Ādiyāti ādiyitvā. Tameva so tattha sutena khādatīti tamevāti attānameva. Soti yo dukkulino anariyo ācariyamhā vijjañca sutañca ādiyati, so tattha sutena khādati, tassa santike sutena so attānameva khādatīti attho. Aṭṭhakathāyaṃ pana teneva so tattha sutena khādatītipi pāṭho. Tassāpi so tena tattha sutena attānameva khādatīti ayameva attho. Anariyo vuccatupāhanupamoti iti anariyo upāhanupamo dukkaṭupāhanūpamoti vuccati. Yathā hi dukkaṭupāhanā purisaṃ khādati, evameva sutena khādanto attānaṃ khādati. Atha vā pādānaṃ dukkhā dupāhanupamā, tassa upāhanāya khātitapādassetaṃ nāmaṃ. Tasmā yo attānaṃ sutena khādati so @Footnote: 1 manatītipi.

--------------------------------------------------------------------------------------------- page299.

Tena sutena khāditattā anariyoti vuccati. Upāhanūpamoti 1- upāhanūpātāpitasadisoti 2- vuccatīti ayamettha attho. Rājā tuṭṭho bodhisattassa mahantaṃ yasaṃ adāsi. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā antevāsiko devadatto ahosi, ācariyo pana ahamevāti. Upāhanajātakaṃ paṭhamaṃ. -------


             The Pali Atthakatha in Roman Book 37 page 295-299. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=5836&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=5836&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=311              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1785              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1778              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1778              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]