ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                      2 Vīṇāthūṇajātakaṃ
     ekacintito ayamatthoti idaṃ satthā jetavane viharanto aññataraṃ
kumārikaṃ ārabbha kathesi.
     Sā kirekā sāvatthiyaṃ seṭṭhidhītā attano gehe usabharājassa
sakkāraṃ kariyamānaṃ disvā dhātiṃ pucchi amma ko nāmesa evaṃ
sakkāraṃ labhatīti. Usabharājā nāma ammāti. Puna sā ekadivasaṃ
vātapāne ṭhatvā antaravīthiyaṃ olokentī ekaṃ khujjaṃ disvā cintesi
gunnaṃ antare jeṭṭhakassa piṭṭhiyaṃ kakudhaṃ hoti, manussajeṭṭhakassāpi
tena bhavitabbaṃ, ayaṃ manussesu purisūsabho bhavissati, etassa mayā
pādaparicārikāya bhavituṃ vaṭṭatīti. Sā dāsiṃ pesetvā seṭṭhidhītā
tayā saddhiṃ gantukāmā, asukaṭṭhānaṃ kira gantvā tiṭṭhāti tassa
ārocetvā sārabhaṇḍakaṃ ādāya aññātakavesena pāsādā otaritvā
@Footnote: 1 dupāhanūpamotītipi .  2 dupāhanūpatāpi tassa anariyotipi.
Tena saddhiṃ pālāyi. Aparabhāge tassā kiriyaṃ 1- nagare ca bhikkhusaṅghe
ca pākaṭaṃ jātaṃ. Dhammasabhāyaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ āvuso
asukā kira seṭṭhidhītā khujjena saddhiṃ palātāti. Satthā āgantvā
kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya
nāmāti vutte na bhikkhave idāneva esā khujjaṃ kāmeti, pubbepi
kāmesi yevāti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
ekasmiṃ nigamagāme seṭṭhikule nibbattitvā vayappatto gharāvāsaṃ
vasanto puttadhītāhi vaḍḍhamāno attano puttassa bārāṇasiseṭṭhissa
dhītaraṃ vāretvā divasaṃ ṭhapesi. Seṭṭhidhītā attano gehe usabhassa
sakkārasammānaṃ disvā ko nāmesoti dhātiṃ pucchitvā usabhoti
sutvā antaravīthiyā gacchantaṃ ekaṃ khujjaṃ disvā ayaṃ purisūsabho
bhavissatīti sārabhaṇḍakaṃ gahetvā tena saddhiṃ palāyi. Bodhisattopi
kho seṭṭhidhītaraṃ gehaṃ ānessāmīti mahantena parivārena bārāṇasiṃ
gacchanto tameva maggaṃ paṭipajji. Te ubhopi sabbarattiṃ maggaṃ
agamaṃsu. Atha khujjassa sabbarattiṃ sītābhihatassa aruṇodaye sarīre
vāto kuppi. Mahantā vedanā vattanti. So maggā okkamma
vedanāppatto hutvā vīṇādaṇḍako viya saṅkuṭiko nipajji.
Seṭṭhidhītāpissa pādamūle nisīdi. Bodhisatto seṭṭhidhītaraṃ khujjassa
pādamūle nisinnaṃ disvā sañjānitvā upasaṅkamitvā seṭṭhidhītāya
@Footnote: 1.kiriyā...pākaṭā jātāti yuttataraṃ. taṃ kammantipi.
Saddhiṃ sallapanto paṭhamaṃ gāthamāha
        ekacintito ayamattho,  bālo apariṇāyako,
        na hi khujjena vāmena   bhoti saṅgantumarahasīti.
     Tattha ekacintito ayamatthoti amma yaṃ tvaṃ atthaṃ cintetvā
iminā khujjena saddhiṃ palātā, ayaṃ tayā ekikāya evaṃ cintito
bhavissati. Bālo apariṇāyakoti ayaṃ hi khujjo bālo, duppaññabhāvena
mahallakopi bālova, aññasmiṃ gahetvā gacchante asati
gantuṃ asamatthatāya apariṇāyako. Na hi khujjena vāmena bhoti
saṅgantumarahasīti iminā hi khujjena vāmanattā vāmena bhoti tvaṃ
mahākule jātā abhirūpā dassanīyā saṅgantuṃ nārahasīti.
     Athassa taṃ vacanaṃ sutvā seṭṭhidhītā dutiyaṃ gāthamāha
        purisūsabhaṃ maññamānā     ahaṃ khujjamakāmayiṃ,
        soyaṃ saṅkuṭito seti    chinnatanti yathā viṇāti.
     Tassattho ahaṃ ayya ekaṃ usabhaṃ disvā gunnaṃ jeṭṭhakassa
piṭṭhiyaṃ kakudhaṃ hoti, imassāpi taṃ atthi, iminā purisūsabhena
bhavitabbanti evamahaṃ khujjaṃ purisūsabhaṃ maññamānā akāmayiṃ, svāyaṃ
yathā nāma chinnatanti sadoṇiko vīṇādaṇḍako evaṃ saṅkuṭito
setīti.
     Bodhisatto tassā aññātakavesena nikkhantabhāvaṃ ñatvā
nahāpetvā alaṅkaritvā rathaṃ āropetvā attano gehameva agamāsi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi.
Tadā seṭṭhidhītā ayameva seṭṭhidhītā ahosi, bārāṇasiseṭṭhī pana
ahamevāti.
                    Vīṇāthūṇajātakaṃ dutiyaṃ.
                       --------



             The Pali Atthakatha in Roman Book 37 page 299-302. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=5925              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=5925              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=313              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1796              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1791              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1791              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]