ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                      3 Vikaṇṇakajātakaṃ
     kāmaṃ yahiṃ icchasi tena gacchāti idaṃ satthā jetavane viharanto
ekaṃ ukkaṇṭhitabhikkhuṃ ārabbha kathesi.
     So hi dhammasabhaṃ ānīto, saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitosītaṃ
satthārā puṭṭho saccanti vatvā kasmā ukkaṇṭhitosīti vutte
kāmaguṇakāraṇāti āha. Atha naṃ satthā kāmaguṇā nāmete
bhikkhu vikaṇṇakasallasadisā sakiṃ hadaye patiṭṭhaṃ labhamānā vikaṇṇakaṃ
viya paviṭṭhaṃ suṃsumāraṃ maraṇameva pāpentīti vatvā atītaṃ āhari.
     Atīte bodhisatto bārāṇasiyaṃ dhammena rajjaṃ kārento ekadivasaṃ
uyyānaṃ gantvā pokkharaṇitīraṃ sampāpuṇi. Naccagītādīsu kusalā
naccagītāni payojesuṃ. Pokkharaṇiyaṃ macchakacchapā gītasaddasmiṃ
lolatāya sannipatitvā raññā saddhiṃ gacchanti. Rājā
tālakhandhappamāṇaṃ macchaghaṭaṃ disvā kinnu kho ime macchā mayā saddhiṃ
yeva carantīti amacce pucchi. Amaccā ete devaṃ upaṭṭhahantīti
āhaṃsu. Rājā etepi kira maṃ upaṭṭhahantīti tussitvā tesaṃ

--------------------------------------------------------------------------------------------- page303.

Niccabhattaṃ paṭṭhapesi. Devasikaṃ devasikaṃ taṇḍulammaṇaṃ paccati. Atha macchā bhattavelāya ekacce āgacchanti ekacce nāgacchanti. Bhattaṃ nassati. Rañño tamatthaṃ ārocesuṃ. Rājā ito paṭṭhāya bhattavelāya bheriṃ paharitvā bherisaññāya macchesu sannipatitesu bhattaṃ dethāti āha. Tato paṭṭhāya bhattakammiko bheriṃ pahārāpetvā sannipatitānaṃ macchānaṃ bhattaṃ deti. Tepi bherisaññāya sannipatitvā bhuñjanti. Tesu evaṃ sannipatitvā bhuñjantesu eko suṃsumāro āgantvā macche khādi. Bhattakammiko rañño ārocesi. Rājā taṃ sutvā paviṭṭhasuṃsumāraṃ macchānaṃ khādanakāle vikaṇṇakena vijjhitvā gaṇhāhīti āha. So sādhūti gantvā nāvāya ṭhatvā macche khādituṃ āgataṃ suṃsumāraṃ vikaṇṇakena pahari. Taṃ tassa antopiṭaṭhiṃ pāvisi. So vedanāppatto hutvā taṃ gahetvā va palāyi. Bhattakammiko tassa viddhabhāvaṃ ñatvā taṃ ālapanto paṭhamaṃ gāthamāha kāmaṃ yahiṃ icchasi tena gaccha, viddhosi mammamhi vikaṇṇakena, hatosi bhattena savāditena lolo va macche anubandhamānoti. Tattha kāmanti ekaṃsena. Yahiṃ icchasi tena gacchāti yasmiṃ icchasi tattha gaccha. Mammamhīti mammaṭṭhāne. Vikaṇṇakenāti vikaṇṇakasallena. Hatosi bhattena savāditena lolova macche

--------------------------------------------------------------------------------------------- page304.

Anubandhamānoti tvaṃ bherivāditasaññāya bhatte diyyamāne lolo hutvā khādanatthāya macche anubandhamāno tena savāditena bhattena hato, gataṭṭhānepi te jīvitaṃ natthīti. So attano vasanaṭṭhānaṃ patvā jīvitakkhayaṃ patto. Satthā imaṃ dassetvā abhisambuddho hutvā dutiyaṃ gāthamāha evampi lokāmisaṃ opatanto vihaññati cittavasānuvattī, so haññati ñātisakhāna majjhe, macchānugo soriva suṃsumāroti. Tattha lokāmisanti pañca kāmaguṇā, te hi loko iṭṭhato kantato manāpato gaṇhāti, tasmā lokāmisanti vuccanti 1-. Opatantoti taṃ lokāmisaṃ anuvattanto kilesavasena cittavasānuvattī puggalo vihaññati kilamati vināsaṃ pāpuṇāti. So haññatīti so evarūpo puggalo ñātīnañca sakhānañca majjhepi vikaṇṇakena viddho macchānugo suṃsumāro viya pañca kāmaguṇe manāpāti gahetvā haññati vihaññati kilamati mahāvināsaṃ pāpuṇāti yevāti. Evaṃ satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhāsi. Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. Tadā bārāṇasirājā pana ahamevāti. Vikaṇṇakajātakaṃ tatiyaṃ. @Footnote: 1 vuccatītipi.


             The Pali Atthakatha in Roman Book 37 page 302-304. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=5984&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=5984&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=315              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1803              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1798              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1798              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]