ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                      4 Asitābhujātakaṃ
     tvamevadānimakārīti idaṃ satthā jetavane viharanto aññataraṃ
kumārikaṃ ārabbha kathesi.
     Sāvatthiyaṃ kirekasmiṃ dvinnaṃ aggasāvakānaṃ upaṭṭhākakule ekā
kumārikā abhirūpā sobhaggappattā. Sā vayappattā samānajātikaṃ
kulaṃ agamāsi. Sāmiko taṃ kismiñci amaññamāno aññattha
cittavasena carati. Sā tassa taṃ attani anicchamānataṃ 1- agaṇetvā
dve aggasāvake nimantetvā dānaṃ datvā dhammaṃ suṇantī sotāpattiphale
patiṭṭhahi. Sā tato paṭṭhāya maggasukhena phalasukhena
vītināmayamānā sāmikopi maṃ na icchati, gharavāsenāpi me kammaṃ
natthi, pabbajissāmīti cintetvā mātāpitūnaṃ ācikkhitvā pabbajitvā
arahattaṃ pāpuṇi. Tassā sā kiriyā bhikkhusaṅghe pākaṭā jātā.
Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso asukakulassa
dhītā atthagavesikā sāmikassa anicchamānabhāvaṃ ñatvā aggasāvakānaṃ
dhammaṃ sutvā sotāpattiphale patiṭṭhāya puna mātāpitaro āpucchitvā
pabbajitvā arahattaṃ pattā, evaṃ atthagavesikā āvuso sā
kumārikāti. Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya
@Footnote: 1 anādaratantipi.
Sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave idāneva
sā kuladhītā atthagavesikā, pubbepi atthagavesikā yevāti vatvā
atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā
himavantappadese vāsaṃ kappesi. Tadā bārāṇasirājā attano
puttassa brahmadattakumārassa parivārasampattiṃ disvā uppannasaṅko
puttaṃ raṭṭhā pabbājesi. So asitābhuṃ nāma attano deviṃ ādāya
himavantaṃ pavisitvā macchamaṃsaphalāphalāni khādanto paṇṇasālāya vāsaṃ
kappesi. So ekaṃ kinnariṃ disvā paṭibaddhacitto imaṃ pajāpatiṃ
karissāmīti asitābhuṃ agaṇetvā tassānupadaṃ agamāsi. Sā taṃ
kinnariṃ anubandhamānaṃ disvā ayaṃ maṃ agaṇetvā kinnariṃ anubandhati,
kiṃ me imināti virattacittā hutvā bodhisattaṃ upasaṅkamitvā vanditvā
attano kasiṇaparikammaṃ kathāpetvā kasiṇaṃ olokentī abhiññā ca
samāpattiyo ca nibbattetvā bodhisattaṃ vanditvā āgantvā attano
paṇṇasāladvāre aṭṭhāsi. Brahmadattopi kinnariṃ anubandhanto
vicaritvā tassā gatamaggampi adisvā chinnāso hutvā
paṇṇasālābhimukho āgato. Asitābhū taṃ āgacchantaṃ disvā vehāsaṃ
abbhuggantvā maṇivaṇṇe gaganatale ṭhitā ayyaputta taṃ nissāya
mayā imaṃ jhānasukhaṃ laddhanti vatvā paṭhamaṃ gāthamāha
         Tvamevadānimakari      yaṃ kāmo byagamā tayi,
         soyaṃ appaṭisandhiko    kharā chinnaṃva renukanti 1-
     tattha tvamevadānimakarīti ayyaputta maṃ pahāya kinnariṃ anubandhanto
tvameva idāni idaṃ akari. Yaṃ kāmo byagamā tayīti yaṃ mama tayi
kāmo vigato vikkhambhanappahānena pahīno, yassa pahīnattā ahaṃ imaṃ
visesaṃ pattāti dīpeti. Soyaṃ appaṭisandhikoti so pana kāmo
idāni appaṭisandhiko jāto na sakkā paṭisandhituṃ. Kharā chinnaṃva
renukanti kharo vuccati kakaco, renukaṃ vuccati hatthidanto. Yathā
kakacachinno hatthidanto appaṭisandhiko jāto hoti na puna purimanayena
allīyati, evaṃ puna mayhaṃ tayā saddhiṃ cittassa ghaṭanaṃ nāma natthīti.
     Vatvā tassa passantasseva uppatitvā aññattha agamāsi.
So tassā gatakāle paridevamāno dutiyaṃ gāthamāha
        atricchā atilobhena    atilobhamadena ca
        evaṃ hāyati atthamhā   ahaṃva asitābhuyāti.
     Tattha atricchā atilobhenāti atricchā vuccati atra atra
icchāsaṅkhātā apariyantataṇhā, atilobho vuccati atikkamitvā
pavattanalobho. Atilobhamadena cāti purisamadaṃ uppādanato
atilobhamado nāma jāto. Idaṃ vuttaṃ hoti atricchāvasena
atricchamāno puggalo atilobhena ca atilobhamadena ca yathā ahaṃ asitābhuyā
rājadhītāya parihīno evaṃ atthamhā hāyatīti.
@Footnote: 1 rerukantipi.
     Iti so imāya gāthāya paridevitvā araññe ekakova
vasitvā pitu accayena gantvā rajjaṃ gaṇhi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā
rājaputto ca rājadhītā ca ime dve janā ahesuṃ, tāpaso pana
ahamevāti.
                   Asitābhujātakaṃ catutthaṃ.
                     ------------



             The Pali Atthakatha in Roman Book 37 page 305-308. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=6041              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=6041              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=317              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1812              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1810              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1810              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]