ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 37 : PALI ROMAN Ja.A.3 dukanipatavannan

                       7 Gunajatakam
     yena kamam panametiti idam sattha jetavane viharanto
anandattherassa satakasahassalabham arabbha kathesi.
     Therassa kosalaranno antepure dhammavacanavatthum hettha
mahasalajatake agatameva.
     Iti thero ranno antepure dhammam vacento ranno
sahassagghanikanam satakanam sahassam aharayittha. Raja tato panca
satakasatani pancannam devisatanam adasi. Ta sabbapi te satake
@Footnote: 1 dayakahatthi yuttataro.
Yeva thapetva punadivase anandattherassa datva sayam puranasatake
yeva parupetva ranno patarasupatthanam agamamsu. Raja maya
tumhakam sahassagghanika sataka dapita, kasma tumhe te
aparupetvava agatati pucchi. Deva te amhehi therassa dinnati
ahamsu. Anandattherena sabbe gahitati. Ama devati.
Sammasambuddhena ticivaram anunnatam, anandatthero dussavanijjam manne
karissati, atibahu tena sataka gahitati therassa kujjhitva bhuttapataraso
viharam gantva therassa parivenam pavisitva theram vanditva
nisinnova pucchi api nu bhante amhakam ghare itthiyo tumhakam
santike dhammam sunanti va ugganhanti vati. Ama maharaja
gahetabbayuttakam ugganhanti sotabbayuttakam sunantiti. Kim ta sunanti
yeva udahu tumhakam nivasanam va parupanam va dentiti. Ama
maharaja ta ajja sahassagghanikani panca satakasatani adamsuti.
Tumhehi gahitani bhanteti. Ama maharajati. Nanu bhante satthara
ticivarameva anunnatanti. Ama maharaja bhagavata ekassa bhikkhuno
ticivarameva paribhogasisena anunnatam, patiggahanam pana avaritam, tasma
mayapi annesam jinnacivarakanam datum te sataka patiggahitati. Te
pana bhikkhu tumhakam santike satake labhitva poranacivarani kim
karissantiti. Poranacivaram uttarasangam karissantiti.
Poranauttarasangam kim karissantiti. Antaravasakam karissantiti.
Poranaantaravasakam kim karissantiti. Paccattharanam karissantiti.
Poranapaccattharanam kim karissantiti. Bhumattharanam karissantiti.
Poranabhumattharanam kim karissantiti. Padapunchanam karissantiti.
Poranapadapunchanam kim karissantiti. Maharaja saddhadeyyam nama vinipatetum na
labhati, tasma poranapadapunchanam vasiya kottetva mattikaya pakkhipitva
senasanesu mattikalepanam limpentiti 1- .  bhante tumhakam dinnam
yava padapunchanapi nassitum na labhati. Ama maharaja amhakam dinnampi
nassitum na labhati, paribhogameva hotiti. Raja tuttho somanassappatto
hutva itaranipi gehe thapitani panca satakasatani aharapetva
therassa datva anumodanam sutva theram vanditva padakkhinam katva
pakkami. Thero pathamaladdhani panca satakasatani jinnacivarakanam
adasi. Therassa pana pancasatamatta saddhiviharika. Tesu eko
daharabhikkhu therassa bahupakaro parivenam sammajjati paniyaparibhojaniyam
upatthapeti dantakatthamukhodakanhanodakam deti vaccakutijantagharasenasanani
patijaggati hatthaparikammapadaparikammapitthiparikammadini karoti. Thero
pacchaladdhani panca satakasatani ayameva bahupakaroti yuttavasena
sabbanipi tasseva adasi. Sopi sabbe te satake bhajetva attano
samanupajjhayanam adasi. Evam sabbepi te laddhasataka bhikkhu satake
chinditva rajitva kanikarapupphavannani kasayani nivasetva ca
parupitva ca sattharam upasankamitva ekamantam nisiditva evamahamsu
bhante sotapannassa ariyasavakassa mukholokanadanannama atthiti. Na
@Footnote: 1 dassentitipi karissantitipi.
Bhikkhave ariyasavakanam mukholokanadanam nama atthiti. Bhante amhakam
upajjhayena dhammabhandagarikattherena sahassagghanikani satakani
pancasatani ekasseva daharabhikkhuno dinnani, so pana attana laddhe
bhajetva amhakam adasiti. Na bhikkhave anando mukholokanena
bhikkhuno deti, so panassa bhikkhu bahupakaro, tasma attano
upakarakassa upakaravasena gunavasena yuttavasena ca upakarakassa
nama paccupakaro katum vattatiti katannukatavedibhavena adasi,
poranakapanditapi hi attano upakarakananneva paccupakaram
karimsuti vatva tehi yacito atitam ahari.
     Atite baranasiyam brahmadatte rajjam karente bodhisatto
siho hutva pabbataguhayam vasi. So ekadivasam guhaya nikkhamitva
pabbatamuddhani thatva pabbatapadam olokesi. Tam pana pabbatapadam
parikkhipitva mahasaro ahosi. Tassa ekasmim unnatatthane
uparithaddhakaddamapitthe muduni haritatinani jayimsu. Sasakadayo ceva
vilarasigaladayo ca sallahukamiga kaddamapitthake vicaranta tani
khadanti. Tam divasampi eko migo tani khadanto vicarati. Siho
tam migam ganhissamiti pabbatamatthaka uppatitva sihavegena pakkhandi.
Migo maranabhayatajjito viravanto palayi. Siho vegam sandharetum
asakkonto kalalapitthe patitva osiditva uggantum asakkonto
cattaro pade thambhe viya otaretva sattaham niraharo atthasi.
Atheko sigalo gocarapasuto tam disva bhayena palayi. Siho
Tam disva pakkositva bho sigala ma palayi, aham kalale laggo,
jivitam me dehiti aha. Sigalo tassa santikam gantva ahantam
uddhareyyam, uddhato pana mam khadeyyasiti bhayamiti aha. Ma
bhayi, nahantam khadissami aham pana te gunam karissami, ekenupayena
mam uddharahiti. Sigalo tasseva patinnam gahetva catunnampi
padanam samanta kalale apanetva catunnampi padanam catasso matika
khanitva udakam abhimukham akasi. Udakam pavisitva kalalam mudukam
akasi. Tasmim khane sigalo sihassa udarantaram pavisitva vayamam
karohi samiti uccasaddam karonto sisena udaram pahari. Siho
vegam janetva kalala uddharitva uggantva pakkhanditva thale
atthasi. Siho muhuttam vissamitva saram oruyha kaddamam dhovitva
nahayitva daratham patipassambhetva ekam mahisam vadhitva dathahi
ovijjhitva mamsam ubbattetva khada sammati sigalassa purato
thapetva tena khadite paccha attana khadi. Puna sigalo ekam
mamsapesim damsitva ganhi. Idam kimatthaya sammati ca vutte
tumhakam dasi atthi, tassa bhagam bhavissatiti aha. Siho ganhati
vatva sayampi sihiya atthaya mamsam ganhitva ehi samma, amhakam
pabbatamuddhani gantva sakhiya vasanatthanam gamissamati vatva tattha
gantva mamsam khadapetva sigalanca sigalinca assasetva ito
patthaya idani aham tumhakam 1- patijaggissamiti attano vasanatthanam
@Footnote: 1 tumhetipi.
Netva guhadvare annissa guhaya vasapesi. Tato patthaya
gocaraya gacchanto sihinca sigalinca thapetva sigalena saddhim gantava
nanamige vadhitva ubhopi tattheva mamsam khaditva itarasampi dvinnam
aharitva denti. Evam kale gacchante sihi ca dve putte vijayi,
sigalipi dve putte. Te sabbepi samaggasamvasam vasimsu. Athekadivasam
sihiya etadahosi ayam siho sigalinca sigalapotake ca ativiya piyayati,
kim nunimassa sigaliya saddhim santhavo atthi, tasma evam sineham karoti,
yannunaham imam piletva tajjetva ito palapeyyanti. Sa sihassa
sigalam gahetva gocaraya gatakale sigalim pilesi tajjesi kimkarana
imasmim thane vasasi na palayasiti. Puttapissa sigalaputte tatheva
tajjimsu. Sigali tamattham sigalassa kathetva sihassa vacanena etaya
katabhavampi na janama, ciram vasimha, amhakam vasanatthanameva gacchamati
aha. Sigalo tassa vacanam sutva siham upasankamitva sami ciram
amhehi tumhakam santike vuttham, aticiram vasanta nama appiya honti,
amhakam gocaraya pakkantakale sihi sigalim vihethesi ismim thane
kasma vasatha na palayathati tajjesi, sihapotakapi sigalapotake
tajjenti, yo nama yassa attano santike vasam na rocesi, 1- tena
so yahiti niharitabbova, vihethanam kimatthiyanti vatva pathamam gathamaha
         yena kamam panameti,      dhammo balavatam migi,
         unnadanti vijanahi,       jatam saranato bhayanti.
@Footnote: 1 rocetitipi.
     Tattha yena kamam panameti, dhammo balavatanti balava nama
issaro attano sevakam yena disabhagena icchati tena disabhagena
panameti niharati, esa dhammo balavatam, ayam issaranam sabhavo
pavenidhammova, tasma sace amhakam vasam na rocetha ujukameva no
niharatha, vihethanena ko atthoti dipento evamaha. Migiti siham
alapati. So hi migarajataya migo 1- assa atthiti migi.
Unnadantiti sihameva alapati. So hi unnatanam dantanam atthitaya
unnata danta assa atthiti unnadanti. Unnatadantitipi patho
yeva. Vijanahiti esa issaranam dhammoti evam janahi. Jatam
saranato bhayanti amhakam tumhe patitthatthena saranam, tumhakam yeva
santika no bhayam jatam, tasma attano vasanatthanameva gamissamati
dipeti. Ayam aparo nayo. Tava migi unnadanti mama puttadaram
tajjenti. Yena kamam panametiti yeneva yenakarena icchati tena
panamati pavattati 2- vihethetipi palapetipi, evam tvam vijanahi. Tattha
kim sakka amhehi katum, dhammo balavatam esa balavantanam sabhavo,
idani mayam gamissama, tasma jatam saranato bhayanti.
     Tassa vacanam sutva siho sihim aha bhadde asukasmim nama
kale mama gocaratthaya gantva sattame divase imina sigalena
imaya ca sigaliya saddhim agatabhavam sarasiti. Ama saramiti.
Janasi pana mayham sattaham anagamanassa karananti. Na janami
@Footnote: 1 migatipi .   2 pavattetitipi.
Samiti. Bhadde aham ekam migam ganhissamiti gantva virajjhitva
kalale laggo tato nikkhamitum asakkonto sattaham niraharo atthasi,
soham imam sigalam nissaya jivitam labhi, ayam mama jivitadayako sahayo,
mittadhamme thatum samattho hi mitto dubbalo nama natthi, ito
patthaya mayham sahayassa ca sahayikaya ca puttakananca evarupam
avamanam ma akasiti vatva siho dutiyam gathamaha
         api cepi dubbalo mitto     mittadhammesu titthati
         so natako ca bandhu ca      so mitto so ca me sakha,
         dathini matimannivho 1-,    sigalo mama panadoti.
     Tattha api cepiti eko apisaddo anuggahattho eko
sambhavanattho. Tatrayam yojana. Dubbalopi ce mitto mittadhammesu
api titthati sace thatum sakkoti so natako ca bandhu ca so mettacittataya
mitto so ca sahayatthena sakha. Dathini matimannivhoti
bhadde dathini samma sihi ma mayham sahayam va sahayim va
atimanni, ayam hi sigalo mama panadoti.
     Sa sihassa vacanam sutva sigalam khamapetva tato patthaya
saputtaya taya saddhim samaggasamvasam vasi. Sihapotakapi sigalapotakehi
saddhim kilamana sammodamananam matapitunam atikkantakalepi
mittabhavam abhinditva sammodamana vasimsu. Tesam kira
sattakulaparivatte abhijjamana metti 2- agamasi.
@Footnote: 1 matimannitthotipi, matimanhivotipi .   2 mettintipi.
     Sattha imam dhammadesanam aharitva saccani pakasetva jatakam
samodhanesi. Saccapariyosane keci sotapanna keci sakadagamino
keci anagamino keci arahanta ahesum. Tada sigalo anando
ahosi, siho pana ahamevati.
                     Gunajatakam sattamam.
                      -----------



             The Pali Atthakatha in Roman Book 37 page 30-38. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=608&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=608&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=163              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1067              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1054              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1054              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]