ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                      5 Vacchanakhajātakaṃ
     sukhā gharā vacchanakhāti idaṃ satthā jetavane viharanto rojamallaṃ
ārabbha kathesi.
     So kirāyasmato ānandassa gihisahāyo. So ekadivasaṃ
tassa āgamanatthāya therassa sāsanaṃ pāhesi. Thero satthāraṃ
āpucchitvā agamāsi. So theraṃ nānaggarasabhojanaṃ bhojetvā
ekamantaṃ nisinno therena saddhiṃ paṭisanthāraṃ katvā theraṃ gihibhogehi
kāmaguṇehi nimantento bhante ānanda mama gehe pahūtaṃ saviññāṇakaṃ
aviññāṇakaṃ ratanaṃ, imaṃ majjhe bhinditvā tuyhaṃ dammi, ehi,
ubhopi agāraṃ ajjhāvasissāmāti. Thero tassa kāmaguṇesu
ādīnavaṃ kathetvā uṭṭhāyāsanā vihāraṃ gantvā diṭṭho te ānanda
rojoti sattharā pucchito āma bhanteti vatvā kimassa kathesīti
vutte bhante maṃ rojo gharāvāsena nimantesi, athassāhaṃ gharāvāse

--------------------------------------------------------------------------------------------- page309.

Ca kāmaguṇesu ca ādīnavaṃ kathesinti. Satthā na kho ānanda rojo mallo idāneva pabbajite gharāvāsena nimantesi, pubbepi nimantesi yevāti vatvā tena yācito atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto aññatarasmiṃ nigamagāme brāhmaṇakule nibbattitvā vayappatto isipabbajjaṃ pabbajitvā himavantappadese ciraṃ vasitvā loṇambila- sevanatthāya bārāṇasiṃ gantvā rājuyyāne vasitvā punadivase bārāṇasiṃ pāvisi. Athassa bārāṇasiseṭṭhī ācāravihāre pasīditvā gehaṃ netvā bhojetvā uyyāne vasanatthāya paṭiññaṃ gahetvā taṃ paṭijagganto uyyāne vasāpesi. Te aññamaññaṃ uppannasinehā ahesuṃ. Athekadivasaṃ bārāṇasiseṭṭhī bodhisatte pemavissāsavasena evaṃ cintesi pabbajjā nāma dukkhā, mama sahāyaṃ vacchanakhaṃ paribbājakaṃ uppabbājetvā sabbaṃ vibhavaṃ majjhe bhinditvā tassa datvā dvepi samaggavāsaṃ vasissāmāti. So ekadivasaṃ bhattakiccapariyosāne tena saddhiṃ madhurapaṭisanthāraṃ katvā bhante vacchanakha pabbajjā nāma dukkhā, sukho gharāvāso, ehi, ubho samaggā kāme paribhuñjamānā vasāmāti vatvā paṭhamaṃ gāthamāha sukhā gharā vacchanakha sahiraññā sabhojanā, yattha bhutvā pivitvā ca sayeyyāsi anussukoti. Tattha sahiraññāti sattaratanasampannā. Sabhojanāti bahukhādanīyabhojanīyā. Yattha bhutvā pivitvā cāti yesu sahiraññasabhojanesu

--------------------------------------------------------------------------------------------- page310.

Gharesu nānaggarasāni bhojanāni paribhuñjitvā nānāpānāni pivitvā. Sayeyyāsi anussukoti yesu alaṅkatesu sirisayanapiṭṭhesu anussuko hutvā sayeyyāsi. Tena gharā nāma ativiya sukhāti. Athassa sutvā bodhisatto mahāseṭṭhi tvaṃ aññāṇatāya kāmagiddho hutvā gharāvāsassa guṇaṃ pabbajjāya ca aguṇaṃ kakesi, gharāvāsassa te aguṇaṃ kathessāmi, suṇāhidānīti vatvā dutiyaṃ gāthamāha gharā nānīhamānassa gharā nābhaṇato musā gharā nādinnadaṇḍassa paresaṃ anikubbato, evaṃ chiddaṃ durabhisambhavaṃ 1- ko gharaṃ paṭipajjatīti. Tattha gharā nānīhamānassāti niccakālaṃ kasigorakkhādikaraṇena anīhamānassa avāyamantassa gharā nāma natthi. Gharāvāso na patiṭṭhātīti attho. Gharā nābhaṇato musāti khettavatthuhirañña- suvaṇṇādīnaṃ atthāya amusābhaṇatopi gharā nāma natthi. Gharā nādinnadaṇḍassa paresaṃ anikubbatoti na ādinnadaṇḍassāpi aggahitadaṇḍassa nikkhittadaṇḍassa paresaṃ anikubbato gharā nāma natthi. Yo pana ādinnadaṇḍo hutvā paresaṃ dāsakammakarādīnaṃ tasmiṃ tasmiṃ aparādhe aparādhānurūpaṃ vadhabandhanachedanatāḷanādivasena karoti. Tasseva gharāvāso saṇṭhahatīti attho. Evaṃ chiddaṃ durabhisambhavaṃ ko gharaṃ paṭipajjatīti idāni evaṃ etesaṃ kuhanādīnaṃ @Footnote: 1 durabhibhavantipi.

--------------------------------------------------------------------------------------------- page311.

Akaraṇe sati tāya tāya parihāniyā chiddaṃ karaṇe sati niccameva kātabbato durabhisambhavaṃ durārādhanīyaṃ niccaṃ karontassāpi taṃ durabhisambhavameva duppūraṃ gharāvāsaṃ ahaṃ nipparitasso hutvā ajjhāvasissāmīti taṃ ko paṭipajjissatīti. Evaṃ mahāsatto gharāvāsassa dosaṃ kathetvā uyyānameva agamāsi. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā bārāṇasiseṭṭhī rojo mallo ahosi, vacchanakhaparibbājako pana ahamevāti. Vacchanakhajātakaṃ pañcamaṃ. ----------


             The Pali Atthakatha in Roman Book 37 page 308-311. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=6107&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=6107&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=319              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1821              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1817              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1817              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]