ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

page325.

10 Sigālavaggavaṇṇanā -------- 1 sabbadāṭhajātakaṃ. Sigālo mānathaddhoti idaṃ satthā veḷuvane viharanto devadattaṃ ārabbha kathesi. Devadatto ajātasattuṃ pasādetvā uppāditalābhasakkāraṃ ciraṭṭhitikaṃ kātuṃ nāsakkhi. Nāḷāgiripayojane pāṭihāriyassa diṭṭhakālato paṭṭhāya tassa so lābhasakkāro antaradhāyi. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso devadatto lābhasakkāraṃ uppādetvā ciraṭṭhitikaṃ kātuṃ nāsakkhīti. Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave idāneva devadatto attano uppannaṃ lābhasakkāraṃ antaradhāpeti, pubbepi antaradhāpesi yevāti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa purohito ahosi tiṇṇaṃ vedānaṃ aṭṭhārasannaṃ sippānaṃ pāraṃ gato. So paṭhavīvijayamantaṃ nāma jānāti. Paṭhavīvijayamantoti āvajjanamanto vuccati. Athekadivasaṃ bodhisatto taṃ mantaṃ sajjhāyissāmīti ekasmiṃ aṅgaṇaṭṭhāne piṭṭhipāsāṇe nisīditvā sajjhāyamakāsi. Taṃ kira mantaṃ aññavihitena dhītivirahitaṃ sādhetuṃ na sakkā.

--------------------------------------------------------------------------------------------- page326.

Tasmā so tathārūpe ṭhāne sajjhāyati. Athassa sajjhāyakaraṇakāle eko sigālo ekasmiṃ bile nipanno taṃ mantaṃ sutvāva paguṇamakāsi. So kira anantarātīte attabhāve paguṇapaṭhavīvijayamanto eko brāhmaṇo ahosi. Bodhisatto sajjhāyaṃ katvā uṭṭhāya paguṇo vata me ayaṃ mantoti āha. Sigālo bilā nikkhamitvā ambho brāhmaṇa ayaṃ manto tayāpi mameva paguṇataroti vatvā palāyi. Bodhisatto ayaṃ sigālo mahantaṃ akusalaṃ karissatīti gaṇha gaṇhāti thokaṃ anubandhi. Sigālo palāyitvā araññaṃ pāvisi. So gantvā ekaṃ sigāliṃ thokaṃ sarīre ḍaṃsitvā kiṃ sāmīti vutte mayhaṃ jānāsi na jānāsīti āha. Sā āma jānāmi sāmīti sampaṭicchi. So paṭhavīvijayamantaṃ parivattetvā anekāni sigālasatāni āṇāpetvā sabbepi hatthiassasīhabyagghasasasūkaramigādayo catuppāde attano santike akāsi, katvā ca pana sabbadāṭho nāma rājā hutvā ekaṃ sigāliṃ aggamahesiṃ akāsi. Dvinnaṃ hatthīnaṃ piṭṭhe sīho tiṭṭhati, sīhapiṭṭhe sabbadāṭho sigālarājā sigāliyā aggamahesiyā saddhiṃ nisīdati, mahanto yaso ahosi. So yasamahantena pamajjitvā mānaṃ uppādetvā bārāṇasirajjaṃ gaṇhissāmīti sabbacatuppadehi parivuto bārāṇasiyā avidūraṭṭhānaṃ sampāpuṇi. Parisā dvādasayojanā ahosi. So avidūre ṭhito yeva rajjaṃ vā detu yuddhaṃ vāti rañño sāsanaṃ pesesi. Bārāṇasivāsino bhītatasitā nagaradvārāni pidahitvā aṭṭhaṃsu. Bodhisatto rājānaṃ upasaṅkamitvā

--------------------------------------------------------------------------------------------- page327.

Mā bhāyi mahārāja, sabbadāṭhasigālena saddhiṃ yuddhaṃ mama bhāro, ṭhapetvā maṃ añño tena saddhiṃ yujjhituṃ samattho nāma natthīti rājānañca nāgare ca samassāsetvā kinti katvā nu kho sabbadāṭho rajjaṃ gahessati, pucchissāmi tāva nanti dvāraṭṭālakaṃ abhirūhitvā samma sabbadāṭha kinti katvā imaṃ rajjaṃ gaṇhissasīti pucchi. Sīhaṃ sīhanādaṃ nadāpetvā mahājanaṃ saddena santāsetvā gaṇhissāmīti. Bodhisatto attheso upāyoti ñatvā aṭṭālakā oruyha sakaladvādasayojanikabārāṇasinagaravāsino kaṇṇachiddāni māsapiṭṭhena lañcantūti bheriṃ cārāpesi. Mahājano bhericāraṇaṃ sutvā antamaso bilāre upādāya sabbacatuppādānañceva attano ca kaṇṇachiddāni yathā parassa saddaṃ sotuṃ na sakkā evaṃ māsapiṭṭhena lañci. Atha kho bodhisatto puna aṭṭālakaṃ abhirūhitvā sabbadāṭhāti āha. Kiṃ brāhmaṇāti. Imaṃ rajjaṃ kinti katvā gaṇhissasīti. Sīhaṃ sīhanādaṃ nadāpetvā manusse tāsetvā jīvitakkhayaṃ pāpetvā gaṇhissāmīti. Sīhanādaṃ nadāpetuṃ na sakkhissasi, jātisampannā hi surattahatthapādā kesarasīharājāno tādisassa jarasigālassa āṇaṃ na karissantīti. Sigālo mānathaddho hutvā aññe ca tāva sīhā tiṭṭhantu, yassāhaṃ piṭṭhe nisinno taññeva nadāpessāmīti āha. Tena hi nadāpehi, sace sakkosīti. So yasmiṃ sīhe nisinno tassa nadāhīti pādena saññaṃ adāsi. So hatthikumbhe mukhaṃ uppīḷetvā tikkhattuṃ appaṭivattiyaṃ sīhanādaṃ nadi. Hatthī

--------------------------------------------------------------------------------------------- page328.

Santāsappattā hutvā sigālaṃ pādamūle pātetvā pādenassa sīsaṃ akkamitvā cuṇṇavicuṇṇaṃ akaṃsu. Sabbadāṭho tattheva jīvitakkhayaṃ patto. Te hatthī sīhanādaṃ sutvā maraṇabhayatajjitā aññamaññaṃ ovijjhitvā tattheva jīvitakkhayaṃ pāpuṇiṃsu. Ṭhapetvā sīhe sesāpi migasūkarādayo sasabilārapariyosānā sabbe catuppādā tattheva jīvitakkhayaṃ pāpuṇiṃsu. Sīhā palāyitvā araññaṃ pāvisiṃsu. Dvādasayojaniko maṃsarāsi ahosi. Bodhisatto aṭṭālakā otaritvā nagaradvārāni vivarāpetvā sabbe attano kaṇṇesu māsapiṭṭhaṃ apanetvā maṃsatthikā maṃsaṃ āharantūti nagare bheriṃ cārāpesi. Manussā allamaṃsaṃ khāditvā sesaṃ sukkhāpetvā vallūramakaṃsu. Tasmiṃ kira kāle vallūrakaraṇaṃ udapādīti vadanti. Satthā imaṃ dhammadesanaṃ āharitvā imā abhisambuddhagāthā 1- vatvā jātakaṃ samodhānesi sigālo mānathaddho ca parivārena atthiko pāpuṇi mahatiṃ bhūmiṃ rājāsi sabbadāṭhinaṃ, evameva manussesu yo hoti parivāravā so hi tattha mahā hoti sigālo viya dāṭhinanti. Tattha mānathaddhoti parivāraṃ nissāya uppannena mānena thaddho. Parivārena atthikoti uttarimpi parivārena atthiko hutvā. Mahatiṃ bhūminti mahantaṃ sampattiṃ. Rājāsi sabbadāṭhinanti sabbesaṃ @Footnote: 1 abhisambuddho hutvā imā gāthātipi.

--------------------------------------------------------------------------------------------- page329.

Dāṭhīnaṃ rājā āsi. So hi tattha mahā hotīti so parivārasampanno puriso tesu parivāresu mahā nāma hotīti. Sigālo viya dāṭhinanti yathā sigālo dāṭhīnaṃ mahā ahosi, evaṃ mahā hoti. Atha so sigālo viya pamādaṃ āpajjitvā taṃ parivāraṃ nissāya vināsaṃ pāpuṇātīti. Tadā sigālo devadatto ahosi, rājā sāriputto, purohito pana ahamevāti. Sabbadāṭhajātakaṃ paṭhamaṃ. ------------


             The Pali Atthakatha in Roman Book 37 page 325-329. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=6411&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=6411&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=332              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1887              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1877              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1877              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]