ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

page343.

4 Vigaticchajātakaṃ yaṃ passati na taṃ icchatīti idaṃ satthā jetavane viharanto ekaṃ palāyiparibbājakaṃ ārabbha kathesi. So kira sakalajambudīpe paṭivādaṃ alabhitvā sāvatthiṃ āgantvā ko mayā saddhiṃ vādaṃ kātuṃ samatthoti pucchitvā sammāsambuddhoti sutvā mahājanaparivuto jetavanaṃ gantvā bhagavantaṃ catuparisamajjhe dhammaṃ desentaṃ pañhaṃ pucchi. Athassa satthā taṃ vissajjetvā ekaṃ nāma kinti pañhaṃ pucchi. So taṃ kathetuṃ asakkonto uṭṭhāya palāyi. Nisinnaparisā ekapadeneva vo bhante paribbājako niggahitoti āhaṃsu. Satthā nāhaṃ upāsakā idāneva taṃ ekapadeneva niggaṇhāmi, pubbepi niggaṇhāmi yevāti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsikaraṭṭhe brāhmaṇakule nibbattetvā vayappatto kāme pahāya isipabbajjaṃ pabbajitvā dīgharattaṃ himavante vasi. So pabbatā oruyha ekaṃ nigamagāmaṃ nissāya gaṅgānivattane paṇṇasālāyaṃ vāsaṃ kappesi. Atheko paribbājako sakalajambudīpe paṭivādaṃ alabhitvā taṃ nigamagāmaṃ patvā atthi nu kho koci mayā saddhiṃ vādaṃ kātuṃ samatthoti pucchitvā atthīti bodhisattassa ānubhāvaṃ sutvā mahājanaparivuto tassa vasanaṭṭhānaṃ gantvā paṭisanthāraṃ katvā nisīdi. Atha naṃ bodhisatto vaṇṇagandhaparibhāvitaṃ gaṅgāpānīyaṃ

--------------------------------------------------------------------------------------------- page344.

Pavissasīti pucchi. Paribbājako vādena ottharanto kā gaṅgā vālukāgaṅgā udakagaṅgā orimatīragaṅgā pārimatīragaṅgāti āha. Bodhisatto tvaṃ pana paribbājaka ṭhapetvā udakavālukaṃ orimatīrañca pārimatīrañca kahaṃ gaṅgaṃ labhissasīti āha. Paribbājako appaṭibhāṇo hutvā uṭṭhāya palāyi. Tasmiṃ palāte bodhisatto sannisinnaparisāya dhammaṃ desento imā gāthā avoca yaṃ passati na taṃ icchati, yañca na passati taṃ kira icchati, maññāmi ciraṃ carissati, na hi taṃ lacchati yaṃ so icchati. Yaṃ labhati na tena tussati, yaṃ pattheti, laddhaṃ hīḷeti, icchā hi anantagocarā, vigaticchānaṃ namo karomaseti. Tattha yaṃ passatīti yaṃ udakādiṃ passati taṃ gaṅgāti na icchati. Yañca na passatīti yañca udakādivinimmuttaṃ gaṅgaṃ na passati, taṃ kira icchati. Maññāmi ciraṃ carissatīti ahaṃ evaṃ maññāmi, ayaṃ paribbājako evarūpaṃ gaṅgaṃ pariyesanto ciraṃ carissati, yathā vā udakādivinimmuttaṃ gaṅgaṃ evaṃ rūpādivinimmuttaṃ attānampi pariyesanto saṃsāre ciraṃ carissati. Na hi taṃ lacchatīti ciraṃ carantopi yaṃ taṃ evarūpaṃ gaṅgaṃ vā attānaṃ vā icchati taṃ na lacchati. Yaṃ labhatīti yaṃ udakādiṃ vā rūpādiṃ vā labhati tena na tussati. Yaṃ pattheti laddhaṃ hīḷetīti evaṃ laddhena atussanto yaṃ yaṃ sampattiṃ pattheti taṃ taṃ labhitvā kiṃ etāyāti hīḷeti avamaññati. Icchā hi anantagorāti yasmā laddhaṃ laddhaṃ hīḷetvā aññaṃ aññaṃ

--------------------------------------------------------------------------------------------- page345.

Ārammaṇaṃ icchanato ayaṃ icchā nāma taṇhā anantagocarā. Vigaticchānaṃ namo karomaseti tasmā ye vigaticchā buddhādayo tesaṃ mayaṃ namakāraṃ karomāti. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā paribbājako etarahi paribbājako ahosi, tāpaso pana ahamevāti. Vigaticchajātakaṃ catutthaṃ. ---------


             The Pali Atthakatha in Roman Book 37 page 343-345. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=6779&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=6779&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=338              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1911              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1900              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1900              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]