ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

page349.

6 Bālovādajātakaṃ 1- hantvā ghatvā vadhitvā cāti idaṃ satthā vesāliyaṃ 2- upanissāya kūṭāgārasālāyaṃ viharanto sīhasenāpatiṃ ārabbha kathesi. So hi bhagavantaṃ saraṇaṃ gantvā nimantetvā samaṃsakaṃ bhattaṃ adāsi. Nigaṇṭhā taṃ sutvā kupitā anattamanā tathāgataṃ viheṭhetukāmā samaṇo gotamo jānaṃ uddissa kataṃ maṃsaṃ bhuñjatīti akkosiṃsu. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso nigaṇṭhanāṭaputto samaṇo gotamo jānaṃ uddissa kataṃ maṃsaṃ bhuñjatīti saddhiṃ parisāya akkosanto āhiṇḍatīti. Taṃ sutvā satthā na bhikkhave nigaṇṭho nāṭaputto idāneva maṃ uddissa kataṃ maṃsaṃ khādanena garahati, pubbepi garahi yevāti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto brāhmaṇakule nibbattitvā vayappatto isipabbajjaṃ pabbajitvā loṇambilasevanatthāya himavantato bārāṇasiṃ āgantvā punadivase nagaraṃ bhikkhāya pāvisi. Atheko kuṭumbiko tāpasaṃ viheṭhessāmīti gharaṃ pavesetvā paññatte āsane nisīdāpetvā macchamaṃsena parivisitvā bhattakiccāvasāne ekamantaṃ nisīditvā idaṃ maṃsaṃ tumhe yeva uddissa pāṇe māretvā kataṃ, idaṃ akusalaṃ mā amhākameva tumhākampi hotūti vatvā paṭhamaṃ gāthamāha @Footnote: 1 telovādajātakantipi . 2 vesālintipi.

--------------------------------------------------------------------------------------------- page350.

Hantvā ghatvā vadhitvā ca deti dānaṃ asaññato, īdisaṃ bhattaṃ bhuñjamāno sa pāpamupalimpatīti. Tattha hantvāti paharitvā. Ghatvāti kilametvā. Vadhitvāti māretvā. Deti dānaṃ asaññatoti asaññato dussīlo evaṃ katvā dānaṃ deti. Īdisaṃ bhattaṃ bhuñjamāno sa pāpamupalimpatīti īdisaṃ uddissa kataṃ bhattaṃ bhuñjamāno so samaṇopi pāpena upalimpati saṃyujjati yevāti. Taṃ sutvā bodhisatto dutiyaṃ gāthamāha puttadārampi ce hantvā deti dānaṃ asaññato, bhuñjamānopi sappañño na pāpamupalimpatīti. Tattha bhuñjamānopi sappaññoti tiṭṭhatu aññesaṃ maṃsaṃ puttadāraṃ vadhitvāpi dussīlena dinnaṃ sappañño khantimettādiguṇasampanno taṃ bhuñjamānopi pāpena na upalimpatīti. Evamassa bodhisatto dhammaṃ kathetvā uṭṭhāyāsanā pakkāmi. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā kuṭumbiko nigaṇṭho nāṭaputto ahosi, tāpaso pana ahamevāti. Bālovādajātakaṃ chaṭaṭhamaṃ. ----------


             The Pali Atthakatha in Roman Book 37 page 349-350. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=6903&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=6903&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=342              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1927              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1914              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1914              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]