ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

page353.

8 Kiṃsukopamajātakaṃ sabbehi kiṃsuko diṭṭhoti idaṃ satthā jetavane viharanto kiṃsukopamasuttantaṃ ārabbha kathesi. Cattāro kira bhikkhū tathāgataṃ upasaṅkamitvā kammaṭṭhānaṃ yāciṃsu. Satthā tesaṃ kammaṭṭhānaṃ kathesi. Te kammaṭṭhānāni gahetvā attano rattiṭṭhānadivāṭṭhānāni agamaṃsu. Tesu eko cha phassāyatanāni pariggaṇhitvā arahattaṃ pāpuṇi. Eko pañcakkhandhe. Eko cattāro mahābhūte. Eko aṭṭhārasadhātuyo. Te attano attano adhigatavisesaṃ satthu ārocesuṃ. Tatthekassa bhikkhuno parivitakko udapādi imesaṃ kammaṭṭhānānaṃ nānā, nibbānaṃ pana ekaṃ, kathaṃ sabbehi arahattaṃ pattanti. So satthāraṃ pucchi. Satthā kinte bhikkhu kiṃsukadiṭṭhehi catūhi bhātikehi nānattanti vatvā idaṃ no bhante kāraṇaṃ kathethāti bhikkhūhi yācito atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatto rajjaṃ kāresi. Tassa cattāro puttā ahesuṃ. Te ekadivasaṃ sārathiṃ pakkosāpetvā mayaṃ samma kiṃsukaṃ daṭṭhukāmā, kiṃsukarukkhaṃ no dassehīti āhaṃsu. Sārathi sādhu dassessāmīti vatvā catunnaṃ ekato adassetvā jeṭṭhaputtaṃ tāva rathe nisīdāpetvā araññaṃ netvā ayaṃ kiṃsukoti khāṇukakāle 1- kiṃsukaṃ dassesi. Aparassa bālapalāsakāle, aparassa pupphitakāle, aparassa phalitakāle. Aparabhāge cattāropi bhātaro ekato nisinnā kiṃsuko @Footnote: 1 khāṇukorakāletipi.

--------------------------------------------------------------------------------------------- page354.

Nāma kīdisoti kathaṃ samuṭṭhāpesuṃ. Eko seyyathāpi jhāmakhāṇukoti āha. Dutiyo seyyathāpi nigrodharukkhoti. Tatiyo seyyathāpi maṃsapesīti. Catuttho seyyathāpi sirisarukkhoti. Te aññamaññassa kathāya aparituṭṭhā pitu santikaṃ gantvā deva kiṃsuko nāma kīdisoti pucchitvā tumhehi kiṃ kathitanti vutte attano kathitanīhāraṃ rañño kathesuṃ. Rājā catūhipi tumhehi kiṃsuko diṭṭho, kevalaṃ vo kiṃsukassa dassento sārathi imasmiṃ kāle kiṃsuko kīdiso, imasmiṃ kāle kīdisoti vibhajitvā na pucchito, tena vo kaṅkhā uppannāti vatvā paṭhamaṃ gāthamāha sabbehi kiṃsuko diṭṭho, kinnvettha vicikicchatha, na hi sabbesu ṭhānesu sārathī paripucchitoti. Tattha na hi sabbesu ṭhānesu sārathī paripucchitoti sabbehi vo kiṃsuko diṭṭho, kinnu tumhe ettha vicikicchatha, sabbesu ṭhānesu kiṃsuko ceso, tumhehi pana na hi sabbesu ṭhānesu sārathī paripucchito, tena vo kaṅkhā uppannāti. Satthā imaṃ kāraṇaṃ dassetvā yathā bhikkhu te cattāro bhātikā vibhāgaṃ katvā apucchitattā kiṃsuke kaṅkhaṃ uppādesuṃ, evaṃ tvampi imasmiṃ dhamme kaṅkhaṃ uppādesīti vatvā abhisambuddho hutvā dutiyaṃ gāthamāha evaṃ sabbehi ñāṇehi yesaṃ dhammā ajānitā, te ve dhammesu kaṅkhanti kiṃsukasmiṃva bhātaroti. Tassattho yathā te bhātaro sabbesu ṭhānesu kiṃsukassa adiṭṭhattā

--------------------------------------------------------------------------------------------- page355.

Kaṅkhiṃsu, evaṃ sabbehi vipassanāñāṇehi yesaṃ sabbe chaphassāyatanak- khandhabhūtadhātubhedā dhammā ajānitā sotāpattimaggassa anadhigatattā appaṭividdhā, teneva tesu chaphassāyatanādidhammesu kaṅkhanti, yathā ekasmiññeva kiṃsukasmiṃ cattāro bhātaroti. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā bārāṇasirājā ahamevāti. Kiṃsukopamajātakaṃ aṭṭhamaṃ. ----------


             The Pali Atthakatha in Roman Book 37 page 353-355. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=6981&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=6981&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=346              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1944              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1929              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1929              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]