ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                      9 Sālakajātakaṃ
     ekaputtako bhavissasīti idaṃ satthā jetavane viharanto aññataraṃ
mahātheraṃ ārabbha kathesi.
     So kirekaṃ kumārakaṃ pabbājetvā pīḷento tattha viharati.
So sāmaṇero pīḷaṃ sahituṃ asakkonto uppabbaji. Thero gantvā
taṃ upalāpeti kumāraka tava cīvaraṃ taveva bhavissati, pattopi tava
santako, pattacīvarampi taveva bhavissati, ehi, pabbajāhīti. So
nāhaṃ pabbajissāmīti vatvāpi punappunaṃ vuccamāno pabbaji. Atha
naṃ pabbajitadivasato paṭṭhāya puna thero viheṭhesi. So pīḷaṃ asahanto
puna uppabbajitvā anekavāraṃ yācantepi tasmiṃ tvaṃ neva maṃ  sahasi,
na maṃ vināvattituṃ sakkosi, gaccha, na pabbajissāmīti na pabbaji.
Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso suhadayo vata so dārako
Mahātherassa āsayaṃ ñatvā na pabbajīti. Satthā āgantvā kāyanuttha
bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya māmāti
vutte na bhikkhave idānevesa suhadayova, pubbepi suhadayo ekavāraṃ
etassa dosaṃ disvā puna na upagacchīti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
kuṭumbikakule nibbattitvā vayappatto dhaññavikkayena jīvitaṃ kappesi.
Aññataropi  ahiguṇḍiko 1- ekaṃ makkaṭaṃ sikkhāpetvā osadhaṃ
gāhāpetvā tena sappaṃ kīḷāpento jīvitaṃ kappesi. So bārāṇasiyaṃ
ussave saṅghuṭṭhe ussavaṃ kīḷitukāmo imaṃ mā pamajjīti taṃ makkaṭaṃ
tassa dhaññavāṇijakassa hatthe ṭhapetvā ussavaṃ kīḷitvā sattame
divase tassa santikaṃ gantvā kahaṃ makkaṭoti pucchi. Makkaṭo
sāmikassa saddaṃ sutvā va dhaññāpaṇato vegena nikkhami. Atha naṃ
so veḷupesikāya piṭṭhiyaṃ pothetvā ādāya uyyānaṃ gantvā ekamante
bandhitvā niddaṃ okkami. Makkaṭo tassa niddāyanabhāvaṃ ñatvā
attano bandhanaṃ mocetvā palāyitvā ambarukkhaṃ āruyha ambapakkaṃ
khāditvā aṭṭhiṃ ahiguṇḍikassa sarīre pātesi. So pabujjhitvā
olokento taṃ disvā madhuravācāya naṃ vañcetvā rukkhā otāretvā
gaṇhissāmīti taṃ upalāpento paṭhamaṃ gāthamāha
               ekaputtako bhavissasi
               tvañca no hessasi issaro kule,
@Footnote: 1 ahiguṇṭhikotipi.
               Orohi dumasmā sālaka
               ehi, dāni gharakaṃ vajemaseti.
     Tassattho tvaṃ mayhaṃ ekaputtako bhavissasi kule ca me bhogānaṃ
issaro, etamhā rukkhā otara ehi, amhākaṃ gharaṃ gamissāma.
Sālakāti nāmena ālapanto āha.
     Taṃ sutvā makkaṭo dutiyaṃ gāthamāha
               nanu maṃ suhadayoti maññasi
               yañca maṃ hanasi veḷuyaṭṭhiyā,
               pakkambavane ramāmase,
               gaccha tvaṃ gharakaṃ yathāsukhanti.
     Tattha nanu maṃ suhadayoti maññasīti nanu tvaṃ maṃ suhadayoti
maññasi suhadayo ayanti maññasīti attho. Yañca maṃ hanasi
veḷuyaṭṭhiyāti yaṃ maṃ evaṃ atimaññasi yañca veḷupesikāya hanasi,
tenāhaṃ na gacchāmīti dīpeti. Atha naṃ mayaṃ imasmiṃ pakkambavane
ramāmhase, gaccha tvaṃ gharakaṃ yathāsukhanti vatvā uppatitvā vanaṃ
pāvisi. Ahiguṇḍikopi anattamano gehaṃ agamāsi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā
makkaṭo sāmaṇero ahosi, ahiguṇḍiko mahāthero, dhaññavāṇijo
pana ahamevāti.
                    Sālakajātakaṃ navamaṃ.
                       --------



             The Pali Atthakatha in Roman Book 37 page 355-357. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=7031              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=7031              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=348              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1952              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1936              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1936              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]