ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                      9 Sālakajātakaṃ
     ekaputtako bhavissasīti idaṃ satthā jetavane viharanto aññataraṃ
mahātheraṃ ārabbha kathesi.
     So kirekaṃ kumārakaṃ pabbājetvā pīḷento tattha viharati.
So sāmaṇero pīḷaṃ sahituṃ asakkonto uppabbaji. Thero gantvā
taṃ upalāpeti kumāraka tava cīvaraṃ taveva bhavissati, pattopi tava
santako, pattacīvarampi taveva bhavissati, ehi, pabbajāhīti. So
nāhaṃ pabbajissāmīti vatvāpi punappunaṃ vuccamāno pabbaji. Atha
naṃ pabbajitadivasato paṭṭhāya puna thero viheṭhesi. So pīḷaṃ asahanto
puna uppabbajitvā anekavāraṃ yācantepi tasmiṃ tvaṃ neva maṃ  sahasi,
na maṃ vināvattituṃ sakkosi, gaccha, na pabbajissāmīti na pabbaji.
Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso suhadayo vata so dārako

--------------------------------------------------------------------------------------------- page356.

Mahātherassa āsayaṃ ñatvā na pabbajīti. Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya māmāti vutte na bhikkhave idānevesa suhadayova, pubbepi suhadayo ekavāraṃ etassa dosaṃ disvā puna na upagacchīti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kuṭumbikakule nibbattitvā vayappatto dhaññavikkayena jīvitaṃ kappesi. Aññataropi ahiguṇḍiko 1- ekaṃ makkaṭaṃ sikkhāpetvā osadhaṃ gāhāpetvā tena sappaṃ kīḷāpento jīvitaṃ kappesi. So bārāṇasiyaṃ ussave saṅghuṭṭhe ussavaṃ kīḷitukāmo imaṃ mā pamajjīti taṃ makkaṭaṃ tassa dhaññavāṇijakassa hatthe ṭhapetvā ussavaṃ kīḷitvā sattame divase tassa santikaṃ gantvā kahaṃ makkaṭoti pucchi. Makkaṭo sāmikassa saddaṃ sutvā va dhaññāpaṇato vegena nikkhami. Atha naṃ so veḷupesikāya piṭṭhiyaṃ pothetvā ādāya uyyānaṃ gantvā ekamante bandhitvā niddaṃ okkami. Makkaṭo tassa niddāyanabhāvaṃ ñatvā attano bandhanaṃ mocetvā palāyitvā ambarukkhaṃ āruyha ambapakkaṃ khāditvā aṭṭhiṃ ahiguṇḍikassa sarīre pātesi. So pabujjhitvā olokento taṃ disvā madhuravācāya naṃ vañcetvā rukkhā otāretvā gaṇhissāmīti taṃ upalāpento paṭhamaṃ gāthamāha ekaputtako bhavissasi tvañca no hessasi issaro kule, @Footnote: 1 ahiguṇṭhikotipi.

--------------------------------------------------------------------------------------------- page357.

Orohi dumasmā sālaka ehi, dāni gharakaṃ vajemaseti. Tassattho tvaṃ mayhaṃ ekaputtako bhavissasi kule ca me bhogānaṃ issaro, etamhā rukkhā otara ehi, amhākaṃ gharaṃ gamissāma. Sālakāti nāmena ālapanto āha. Taṃ sutvā makkaṭo dutiyaṃ gāthamāha nanu maṃ suhadayoti maññasi yañca maṃ hanasi veḷuyaṭṭhiyā, pakkambavane ramāmase, gaccha tvaṃ gharakaṃ yathāsukhanti. Tattha nanu maṃ suhadayoti maññasīti nanu tvaṃ maṃ suhadayoti maññasi suhadayo ayanti maññasīti attho. Yañca maṃ hanasi veḷuyaṭṭhiyāti yaṃ maṃ evaṃ atimaññasi yañca veḷupesikāya hanasi, tenāhaṃ na gacchāmīti dīpeti. Atha naṃ mayaṃ imasmiṃ pakkambavane ramāmhase, gaccha tvaṃ gharakaṃ yathāsukhanti vatvā uppatitvā vanaṃ pāvisi. Ahiguṇḍikopi anattamano gehaṃ agamāsi. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā makkaṭo sāmaṇero ahosi, ahiguṇḍiko mahāthero, dhaññavāṇijo pana ahamevāti. Sālakajātakaṃ navamaṃ. --------


             The Pali Atthakatha in Roman Book 37 page 355-357. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=7031&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=7031&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=348              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1952              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1936              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1936              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]