ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext book chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                       10 Kapijātakaṃ
     ayaṃ isī upasamasaññame ratoti idaṃ satthā jetavane viharanto
ekaṃ kuhakabhikkhuṃ ārabbha kathesi.
     Tassa hi kuhakabhāvo bhikkhūsu pākaṭo jāto. Bhikkhū dhammasabhāyaṃ
kathaṃ samuṭṭhāpesuṃ āvuso asuko bhikkhu niyyānike buddhasāsane
pabbajitvā kuhakavattaṃ pūretīti. Satthā āgantvā kāyanuttha bhikkhave
etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na
bhikkhave esa bhikkhu idāneva kuhako, pubbepi kuhakova aggimattassa
kāraṇā makkaṭo hutvā kuhakamakāsīti 1- vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
kāsikaraṭṭhe brāhmaṇakule nibbattitvā vayappatto puttassa ādhāvitvā
paridhāvitvā vicaraṇakāle brāhmaṇiyā matāya puttaṃ aṅkenādāya
himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā tampi puttaṃ
tāpasakumāraṃ katvā paṇṇasālāyaṃ vāsaṃ kappesi. Vassārattasamaye
ca acchinnadhāre deve vassante  eko makkaṭo sītena pīḷito
dante khādanto kampento vicarati. Bodhisatto mahante dārukkhandhe
āharitvā aggiṃ katvā mañcake nipajji. Puttakopissa pāde
parimajjamāno nisīdi. So makkaṭo ekassa matatāpasassa santakāni
vakkalāni nivāsetvā pārupetvā ca ajinacammaṃ ekaṃsaṃ katvā
@Footnote: 1 kohaññamakāsītipi.
Kājakamaṇḍaluṃ ādāya isivesena āgantvā paṇṇasāladvāre
aggikāraṇā kuhakakammaṃ katvā aṭṭhāsi. Tāpasakumāro taṃ disvā
tāta tāpaso eko sītapīḷito kampamāno tiṭṭhati, idha naṃ pakkosatha,
visīvessatīti pitaraṃ āyācanto paṭhamaṃ gāthamāha
                ayaṃ isī upasamasaññame rato
                sa tiṭṭhati sisirabhayena addhito,
                handa ayaṃ pavisatumaṃ agārakaṃ,
                vinetu sītaṃ darathañca kevalanti .
     Tattha upasamasaññame ratoti rāgādiupasame  ca sīlasaññame ca
rato. Sa tiṭṭhatīti so tiṭṭhati. Sisirabhayenāti vātavuṭṭhijanitassa
sisirassa bhayena. Addhitoti pīḷito. Pavisatumanti pavisatu imaṃ.
Kevalanti sakalaṃ anavasesaṃ.
     Bodhisatto puttassa vacanaṃ sutvā uṭṭhāya olokento
makkaṭabhāvaṃ ñatvā dutiyaṃ gāthamāha
                nāyaṃ isī upasamasaññame rato,
                kapi ayaṃ dumbarasākhagocaro, 1-
                so dūsako rosako cāpi jammo,
                sace vaje imampi dūsaye gharanti.
     Tattha dumbarasākhagocaroti 1- dumbarānaṃ 2- sākhagocaro. So
dūsako rosako cāpi jammoti so eva gatagataṭṭhānassa dūsanato
@Footnote: 1 dumavarasākhagocarotipi .  2 dumavarānantipi.
Dūsako ghaṭṭanatāya rosako lāmakabhāvena jammo. Sace vajeti
yadi imaṃ paṇṇasālaṃ upavaje paviseyya sabbaṃ uccārapassāvakaraṇena
ca aggidānena ca dūseyyāti.
     Evañca pana vatvā bodhisatto ummukaṃ gahetvā taṃ santāsetvā
palāpesi. So uppatitvā vanaṃ pakkhanto 1- tathā pakkhanto
yeva ahosi, na puna taṃ ṭhānaṃ agamāsi. Bodhisatto abhiññā
ca samāpattiyo ca nibbattetvā tāpasakumārassa kasiṇaparikammaṃ
ācikkhi. So ca abhiññā ca samāpattiyo ca uppādesi.
Te ubhopi aparihīnajjhānā brahmalokaparāyanā ahesuṃ.
     Satthā na bhikkhave idāneva porāṇakato paṭṭhāyapesa kuhako
yevāti imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne keci sotāpannā keci sakadāgāmino
keci anāgāmino ahesuṃ. Tadā makkaṭo kuhako bhikkhu ahosi,
putto rāhulo, pitā pana ahamevāti.
                     Kapijātakaṃ dasamaṃ.
                    Sigālavaggo dasamo.
                  Dukanipātavaṇṇanā niṭṭhitā.


             The Pali Atthakatha in Roman Book 37 page 358-360. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=7085              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=7085              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=350              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1960              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1947              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1947              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext book chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]