ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

page42.

9 Morajātakaṃ udetayañcakkhumā ekarājāti idaṃ satthā jetavane viharanto ukkaṇṭhitabhikkhuṃ ārabbha kathesi. So pana bhikkhūhi satthu santikaṃ nīto saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitoti vutte saccaṃ bhanteti vatvā kiṃ disvāti vutte ekaṃ alaṅkatapaṭiyattasarīraṃ mātugāmaṃ oloketvāti āha. Atha naṃ satthā bhikkhu mātugāmo nāma kasmā tumhādisānaṃ cittaṃ nāluḷessati, porāṇakapaṇḍitānampi hi mātugāmasaddaṃ sutvā satta vassasatāni asamudāciṇṇakilesā okāsaṃ labhitvā khaṇeneva samudācariṃsu, visuddhāpi sattā saṅkilissanti uttamayasasamaṅginopi anayabyasanaṃ 1- pāpuṇanti, pageva aparisuddhāti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto morayoniyaṃ paṭisandhiṃ gahetvā aṇḍakālepi kaṇikāramakulavaṇṇaaṇḍakoso hutvā aṇḍaṃ bhinditvā nikkhanto suvaṇṇavaṇṇo ahosi dassanīyo pāsādiko pakkhānaṃ antare surattarājīhi virājito. So attano jīvitaṃ anurakkhanto tisso pabbatarājiyo atikkamma catutthāya pabbatarājiyā ekasmiṃ daṇḍakahiraññapabbatatale vāsaṃ kappeti. So pabhātāya rattiyā pabbatamatthake nisinnova suriyaṃ uggacchantaṃ oloketvā attano gocarabhūmiyaṃ rakkhāvaraṇatthāya @Footnote: 1 āyasakyantipi.

--------------------------------------------------------------------------------------------- page43.

Brahmamantaṃ bandhanto udetayanti ādimāha udetayañcakkhumā ekarājā harissavaṇṇo paṭhavippabhāso, taṃ taṃ namassāmi harissavaṇṇaṃ paṭhavippabhāsaṃ, tayajja guttā viharemu divasanti. Tattha udetīti pācīnalokadhātuto uggacchati. Cakkhumāti sakalacakkavāḷavāsīnaṃ andhakāraṃ vadhitvā cakkhupaṭilābhakaraṇena yantena tesaṃ dinnaṃ cakkhu tena cakkhumā. Ekarājāti sakalacakkavāḷe ālokakarānaṃ antare seṭṭhavisiṭṭhaṭṭhena ekarājā. Harissavaṇṇoti harissamānavaṇṇo suvaṇṇavaṇṇoti attho. Paṭhavippabhāsoti paṭhaviobhāso. Taṃ taṃ namassāmīti tasmā taṃ evarūpaṃ bhavantaṃ namassāmi vandāmi. Tayajja guttā viharemu divasanti tayā ajja rakkhitagopitā hutvā imaṃ divasaṃ catuiriyāpathavihārena sukhaṃ vihareyyāma. Evaṃ bodhisatto imāya gāthāya suriyaṃ namassitvā dutiyagāthāya atīte parinibbute buddhe ceva buddhaguṇe ca namassati ye brāhmaṇā vedagu sabbadhamme te me namo te ca maṃ pālayantu, namatthu buddhānaṃ, namatthu bodhiyā, namo vimuttānaṃ, namo vimuttiyā, imaṃ so parittaṃ katvā moro carati esanāti. Tattha ye brāhmaṇāti ye bāhitapāpā visuddhibrāhmaṇā.

--------------------------------------------------------------------------------------------- page44.

Vedagūti vedānaṃ pāraṃ gatāti vedagū. Vedehi pāraṃ gatātipi vedagū. Idha pana sabbe saṅkhatāsaṅkhate dhamme vidite pākaṭe katvā gatā tiṇṇaṃ mārānaṃ matthakaṃ bhinditvā dasasahassīlokadhātuṃ unnādetvā bodhitale sammāsambodhiṃ patvā saṃsārapāraṃ atikkantāti attho. Te me namoti te mama imaṃ namakāraṃ paṭicchantu. Te ca maṃ pālayantūti evaṃ mayā namassitā ca te bhagavanto maṃ pālayantu rakkhantu gopentu. Namatthu buddhānaṃ, namatthu bodhiyā, namo vimuttānaṃ, namo vimuttiyāti ayaṃ mama namakāro atītānaṃ parinibbutānaṃ buddhānaṃ atthu. Tesaññeva catūsu maggesu catūsu phalesu ñāṇasaṅkhātāya bodhiyā atthu. Tathā tesaññeva arahattaphalavimuttiyā vimuttānaṃ atthu. Yā ca nesaṃ tadaṅgavimutti vikkhambhanavimutti samucchedavimutti paṭipassaddhivimutti nissaraṇavimuttīti pañcavidhā vimutti, tassā nesaṃ pañcavimuttiyāpi ayaṃ mayhaṃ namakāro atthūti. Imaṃ so parittaṃ katvā moro carati esanāti idaṃ pana padadvayaṃ satthā abhisambuddho hutvā āha. Tassattho bhikkhave so moro imaṃ parittaṃ imaṃ rakkhaṃ katvā attano gocarabhūmiyaṃ pupphaphalādīnaṃ atthāya nānappakārāya esanāya carati. Evaṃ divasaṃ caritvā sāyaṃ pabbatamatthake nisīditvā aṭṭhaṃgacchantaṃ suriyaṃ oloketvā buddhaguṇe āvajjetvā nivāsanaṭṭhāne rakkhāvaraṇatthāya puna brahmamantaṃ bandhanto apetayanti ādimāha

--------------------------------------------------------------------------------------------- page45.

Apetayañcakkhumā ekarājā harissavaṇṇo paṭhavippabhāso, taṃ taṃ namassāmi harissavaṇṇaṃ paṭhavippabhāsaṃ, tayajja guttā viharemu rattiṃ, ye brāhmaṇā vedagu sabbadhamme te me namo te ca maṃ pālayantu, namatthu buddhānaṃ, namatthu bodhiyā, namo vimuttānaṃ, namo vimuttiyā, imaṃ so parittaṃ katvā moro vāsamakappayīti. Tattha apetīti apayāti aṭṭhaṃgacchati. Imaṃ so parittaṃ katvā moro vāsamakappayīti idampi abhisambuddho hutvā āha. Tassattho bhikkhave so moro imaṃ parittaṃ imaṃ rakkhaṃ katvā nivāsanaṭṭhāne vāsaṃ kappayittha, tassa rattiṃ vā divā vā imassa parittassānubhāvena neva bhayaṃ na lomahaṃso ahosi. Atheko bārāṇasiyā avidūre nesādagāmavāsī nesādo himavantappadese vicaranto tasmiṃ daṇḍakahiraññapabbatamatthake nisinnaṃ bodhisattaṃ disvā āgantvā puttassa ārocesi. Athekadivasaṃ khemā nāma bārāṇasīrañño devī supinena suvaṇṇavaṇṇaṃ moraṃ dhammaṃ desentaṃ disvā pabujjhitakāle rañño ārocesi ahaṃ deva suvaṇṇavaṇṇassa morassa dhammaṃ sotukāmāti. Rājā amacce pucchi. Amaccā brāhmaṇā jānissantīti āhaṃsu. Brāhmaṇā

--------------------------------------------------------------------------------------------- page46.

Sutvā suvaṇṇavaṇṇā morā hontīti vatvā kattha hontīti vutte nesādā jānissantīti āhaṃsu. Rājā nesāde sannipātāpetvā pucchi. Atha so nesādaputto āma mahārāja daṇḍakahiraññapabbato nāma atthi, tattha suvaṇṇavaṇṇo, moro vasatīti. Tena hi taṃ moraṃ amāretvā bandhitvā va ānehīti. Nesādo gantvā tassa gocarabhūmiyaṃ pāsaṃ oḍḍesi. Morena akkantaṭṭhānepi pāso na sañcarati. Nesādo taṃ gaṇhituṃ asakkonto satta vassāni vicaritvā tattheva kālamakāsi. Devīpi khemā patthanaṃ alabhamānā kālamakāsi. Rājā moraṃ nissāya devī kālamakāsīti kujjhitvā himavantappadese daṇḍakahiraññapabbato nāma atthi, tattha suvaṇṇavaṇṇo moro vasati, ye tassa maṃsaṃ khādanti te ajarā amarā dīghāyukā hontīti suvaṇṇapaṭṭe akkharaṃ likhāpetvā suvaṇṇapaṭṭaṃ suvaṇṇamañjusāya nikkhipāpesi. Tasmiṃ kālakate añño rājā rajjaṃ patvā suvaṇṇapaṭaṭaṃ vācetvā ajaro amaro bhavissāmīti aññaṃ nesādaṃ pesesi. Sopi tattha gantvā bodhisattaṃ gahetuṃ asakkonto tattheva kālamakāsi. Eteneva niyāmena cha rājaparivattā gatā. Atha sattamo rājā rajjaṃ patvā ekaṃ nesādaṃ pahiṇi. So gantvā bodhisattena akkantaṭṭhānepi pāsassa asañcaraṇabhāvaṃ attano parittaṃ katvā gocarabhūmigamanabhāvañcassa ñatvā paccantaṃ otaritvā ekaṃ moriṃ gahetvā yathā hatthatālasaddena naccati accharasaddena ca vassati, evaṃ susikkhitaṃ sikkhāpetvā

--------------------------------------------------------------------------------------------- page47.

Taṃ ādāya gantvā morena paritte akate pāto yeva pāsayaṭṭhiyo ropetvā pāsaṃ oḍḍetvā moriṃ vassāpesi. Moro visabhāgamātugāmasaddaṃ sutvā kilesāturo hutvā parittaṃ kātuṃ asakkuṇitvā vegena gantvā pāse bajjhi. Atha naṃ nesādo gahetvā gantvā bārāṇasīrañño adāsi. Rājā tassa rūpasampattiṃ disvā tuṭṭhamānaso āsanaṃ dāpesi. Bodhisatto paññattāsane nisīditvā mahārāja kasmā maṃ gaṇhāpesīti pucchi. Ye kira tava maṃsaṃ khādanti te ajarā amarā honti, tasmāhaṃ tava maṃsaṃ khāditvā ajaro amaro hotukāmo taṃ gāhāpesinti. Mahārāja mama tāva maṃsaṃ khādantā ajarāmarā honti, ahaṃ pana marissāmīti. Āma marissasīti. Mahārāja mayi marante mama maṃsameva khāditvā kinti katvā na marissantīti. Tvaṃ suvaṇṇavaṇṇo tasmā kira tava maṃsāni khāditvā ajarāmarā bhavissantīti. Mahārāja ahaṃ na akāraṇā suvaṇṇavaṇṇo jāto, pubbe panāhaṃ imasmiṃ yeva nagare cakkavattirājā hutvā sayampi pañcasīlāni rakkhiṃ, sakalacakkavāḷavāsinopi rakkhāpesiṃ, svāhaṃ kālaṃ katvā tāvatiṃsabhavane nibbatto, tattha yāvatāyukaṃ ṭhatvā tato cuto aññassekassa akusalassa nissandena morayoniyaṃ nibbattitvā porāṇakapañcasīlānubhāvena suvaṇṇavaṇṇo `jātoti. Tvaṃ cakkavattirājā hutvā sīlaṃ rakkhitvā sīlaphalena suvaṇṇavaṇṇo jātoti kathesi kathamidaṃ amhehi saddhātabbaṃ, atthi koci sakkhīti. Atthi mahārājāti. Ko nāmāti.

--------------------------------------------------------------------------------------------- page48.

Mahārāja ahaṃ cakkavattikāle sattaratanamaye rathe nisīditvā ākāse vicariṃ, so me ratho maṅgalapokkharaṇiyā antobhūmiyaṃ nidahāpito, taṃ maṅgalapokkharaṇito ukkhipāpehi, so me sakkhī bhavissatīti. Rājā sādhūti paṭisuṇitvā pokkharaṇito udakaṃ nīharāpetvā rathaṃ nīharāpetvā bodhisattassa vacanaṃ saddahi. Bodhisatto mahārāja ṭhapetvā amatamahānibbānaṃ avasesā sabbe saṅkhatadhammā hutvā abhāvato 1- aniccā khayavayadhammā yevāti rañño dhammaṃ desetvā rājānaṃ pañcasu sīlesu patiṭṭhāpesi. Rājāpi pasanno bodhisattaṃ rajjena pūjetvā mahantaṃ sakkāraṃ akāsi. So rajjaṃ tasseva paṭidatvā katipāhaṃ vasitvā appamatto hohi mahārājāti ovaditvā ākāse uppatitvā daṇḍakahiraññapabbatameva agamāsi. Rājāpi bodhisattassa ovāde ṭhito dānādīni puññāni katvā yathākammaṃ gato. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne ukkaṇṭhitabhikkhu arahatte patiṭṭhahi. Tadā rājā ānando ahosi, suvaṇṇamoro pana ahamevāti. Morajātakaṃ navamaṃ. @Footnote: 1 abhāvinotipi


             The Pali Atthakatha in Roman Book 37 page 42-48. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=844&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=844&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=167              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1086              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1070              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1070              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]