ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

page49.

10 Vinīlakajātakaṃ evameva nūna rājānanti idaṃ satthā veḷuvane viharanto devadattassa sugatālayaṃ ārabbha kathesi. Devadatte hi gayāsīsaṃ āgatānaṃ dvinnaṃ aggasāvakānaṃ sugatālayaṃ dassetvā nipanne ubhopi therā dhammaṃ desetvā attano nissitake ādāya veḷuvanaṃ āgamiṃsu. Te satthārā sāriputta devadatto tumhe disvā kiṃ akāsīti puṭṭhā bhante sugatālayaṃ dassetvā mahāvināsaṃ pāpuṇīti ārocesuṃ. Satthā na kho sāriputta devadatto idāneva mama anukiriyaṃ karonto mahāvināsaṃ pāpuṇi, pubbepi patto yevāti vatvā therena yācito atītaṃ āhari. Atīte videharaṭṭhe mithilāyaṃ videhe rajjaṃ kārente bodhisatto tassa aggamahesiyā kucchismiṃ nibbatto vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā pitu accayena rajje patiṭṭhāsi. Tadā ekassa suvaṇṇarājahaṃsassa gocarabhūmiyaṃ kākiyā saddhiṃ saṃvāso ahosi. Sā puttaṃ vijāyi. So neva mātu paṭirūpako ahosi na pitu. Athassa vinīlakadhātukattā vinīlakotveva nāmaṃ akaṃsu. Haṃsarājā abhiṇhaṃ gantvā puttaṃ passati. Apare panassa dve haṃsapotakā puttā ahesuṃ. Te pitaraṃ abhiṇhaṃ manussapathaṃ gacchantaṃ disvā pucchiṃsu tāta tumhe kasmā abhiṇhaṃ manussapathaṃ gacchathāti. Tāta ekāya

--------------------------------------------------------------------------------------------- page50.

Me kākiyā saddhiṃ saṃvāsamanvāya eko putto jāto, vinīlakotissa nāmaṃ, tamahaṃ daṭṭhuṃ gacchāmīti. Kahaṃ panete vasantīti. Videharaṭṭhe mithilāyaṃ avidūre amukasmiṃ nāma ṭhāne ekasmiṃ tālagge vasantīti. Tāta mayaṃ gantvā ānessāmāti āhaṃsu. Tāta manussapatho nāma sāsaṅko sappaṭibhayo, tumhe mā gacchatha, mayaṃ gantvā taṃ ānessāmāti āha. Dve haṃsapotakā pitu vacanaṃ anādayitvā pitarā ācikkhitasaññāya tattha gantvā taṃ vinīlakaṃ ekasmiṃ daṇḍake nisīdāpetvā mukhatuṇḍakena daṇḍakakoṭiyaṃ ḍaṃsitvā mithilanagaramatthakena pāyiṃsu. Tasmiṃ khaṇe videharājā sabbasetacatusindhavayuttarathavare nisīditvā nagaraṃ padakkhiṇaṃ karoti. Vinīlako taṃ disvā cintesi mayhaṃ videharaññā saddhiṃ kiṃ nānākaraṇaṃ, eso catusindhavayutte rathe nisīditvā nagaraṃ anusañcarati, ahaṃ pana haṃsayutte rathe nisīditvā gacchāmīti. So ākāsena gacchanto paṭhamaṃ gāthamāha evameva nūna rājānaṃ vedehaṃ mithilaggahaṃ assā vahanti ājaññā yathā haṃsā vinīlakanti. Tattha evamevāti evameva. Nūnāti parivitakke nipāto ekaṃsepi vattatiyeva. Vedehanti videharaṭṭhissaraṃ. Mithilaggahanti mithilaggehaṃ mithilāya gharaṃ pariggahetvā vasamānanti attho. Ājaññāti kāraṇākāraṇaṃ jānanakā. Yathā haṃsā vinīlakanti yathā ime haṃsā maṃ vinīlakaṃ vahanti evameva vahantīti. Haṃsapotakā tassa vacanaṃ sutvā kujjhitvā idheva naṃ pātetvā

--------------------------------------------------------------------------------------------- page51.

Gamissāmāti cittaṃ uppādetvāpi evaṃ katepi pitā no kiṃ vakkhatīti garahabhayena pitu santikaṃ netvā tena katakiriyaṃ pitu ācikkhiṃsu. Atha naṃ pitā kujjhitvā kiṃ tvaṃ mama puttehi adhikatarosi yo mama putte abhibhavitvā rathe yuttasindhave viya karosi, attano pamāṇaṃ na jānāsi, imaṃ ṭhānaṃ tava agocaro, attano mātu vasanaṭṭhānameva gacchāhīti tajjetvā dutiyaṃ gāthamāha vinīla duggaṃ bhajasi, abhūmiṃ tāta sevasi, gāmantakāni sevassu etaṃ mātālayantuvanti. Tattha vinīlāti taṃ nāmena ālapati. Duggaṃ bhajasīti imesaṃ vasanaṃ giriduggaṃ bhajasi. Abhūmiṃ tāta sevasīti tāta girivisamaṃ nāma tava abhūmiṃ taṃ sevasi upagacchasi. Etaṃ mātālayantuvanti etaṃ gāmantaṃ ukkāraṭṭhānaṃ āmakasusānaṭṭhānañca tava mātu ālayaṃ gehaṃ vasanaṭṭhānaṃ, tattha gacchāti. Evantaṃ tajjetvā gacchatha naṃ mithilanagarassa ukkārabhūmiyaññeva otāretvā ethāti putte āṇāpesi. Te tathā akaṃsu. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā vinīlako devadatto ahosi, dve haṃsapotakā dve aggasāvakā, pitā ānando, videharājā pana ahamevāti. Vinīlakajātakaṃ dasamaṃ. Daḷhavaggo paṭhamo. ----------

--------------------------------------------------------------------------------------------- page52.

@Footnote: @*** hanṛ´ānīṛ´ā´mḗmīkhṛ´amūla ***


             The Pali Atthakatha in Roman Book 37 page 49-52. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=986&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=986&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=169              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1108              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1092              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1092              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]