ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
previous bookdispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                     Tikanipātajātakaṭṭhakathā
                     saṅkappavaggavaṇṇanā
                        -------
                     saṅkapparāgajātakaṃ
     saṅkapparāgadhotenāti idaṃ satthā jetavane viharanto ukkaṇṭhitabhikkhuṃ
ārabbha kathesi.
     Sāvatthīnagaravāsī kireko kulaputto satthu sāsane uraṃ datvā
pabbajitvā ekadivasaṃ sāvatthiyaṃ piṇḍāya caranto ekaṃ alaṅkatapaṭiyattaṃ
itathiṃ disvā uppannakāmarāgo anabhirato vicarati. Tamenaṃ
ācariyupajjhāyādayo disvā anabhiratikāraṇaṃ pucchitvā vibbhamitukāma-
bhāvamassa ñatvā āvuso satthā nāma rāgādikilese saṃhāretvā
dametvā saccāni pakāsetvā sotāpattiphalādīni deti ehi taṃ
satthu santikaṃ nessāmāti ādāya agamaṃsu satthārā ca kinnukho
bhikkhave anicchamānakaññeva bhikkhuṃ gahetvā āgatatthāti vutte
tamatthaṃ ārocesuṃ. Satthā saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitoti
pucchitvā saccanti vutte kiṃkāraṇāti pucchi. So tamatthaṃ
ārocesi. Atha naṃ satthā itthiyo nāmetā bhikkhu pubbe
jhānabalena vikkhambhitakilesānaṃ visuddhasattānampi saṅkilesaṃ uppādesuṃ
tādisaṃ tucchapuggalaṃ kiṃkāraṇā na saṅkilissanti visuddhāpi sattā
saṅkilissanti uttamayasasamaṅginopi āyasakyaṃ pāpuṇanti pageva
Aparisuddhā sinerukampanakavāto purāṇapaṇṇakasaṭaṃ kiṃ na kampessati
bodhirukkhamūle nisīditvā abhisambujjhanakasattaṃ ayaṃ kileso
āḷuleti tādisaṃ kiṃ na āḷulissatīti vatvā tehi yācito
atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
asītikoṭivibhave brāhmaṇamahāsālakule nibbattitvā vayappatto
takkasilāyaṃ sabbasippāni uggaṇhitvā bārāṇasiṃ paccāgantvā
kataputtadāraparigtaho mātāpitūnaṃ accayena tesaṃ matakiccāni katvā
raholokanakammaṃ karonto idaṃ dhanaṃ paññāyati yehi panetaṃ sambhūtaṃ
te na paññāyantīti āvajjento saṃvegappatto ahosi. Sarīrā
sedā muñciṃsu. So gharāvāse ciraṃ vasanto mahādānaṃ datvā
kāme pahāya assumukhaṃ ñātisaṅghaṃ pariccajitvā himavantaṃ pavisitvā
ramaṇīye padese paṇṇasālaṃ māpetvā uñchācariyāya vanamūlaphalādīhi
yāpento nacirasseva abhiññā ca samāpattiyo ca uppādetvā
jhānakīḷaṃ kīḷanto ciraṃ vasitvā cintesi manussapathaṃ gantvā
loṇambilaṃ upasevissāmi evaṃ me sarīrañceva thiraṃ bhavissati
jaṅghavihāro ca me kato bhavissati ye ca mādisassa sīlavantassa
bhikkhaṃ vā dassanti abhivādanādīni vā karissanti te saggapuraṃ
pūressantīti. So himavantā otaritvā anupubbena cārikañcaramāno
bārāṇasiṃ patvā suriyatthaṅgamanavelāya vasanaṭṭhānaṃ olokento
rājuyyānaṃ disvā idaṃ paṭisallānasārūpaṃ ettha
Vasissāmīti uyyānaṃ pavisitvā aññatarasmiṃ rukkhamūle nisinno jhānasukhena
rattiṃ khepetvā punadivase katasarīrapaṭijaggano pubbaṇhasamaye
jaṭājinavakkalāni saṇṭhapetvā bhikkhābhājanaṃ ādāya santindriyo
santamānaso iriyāpathasampanno yugamattadassano hutvā sabbākārasampannāya
attano rūpasiriyā lokassa vilocanāni ākaḍḍhanto nagaraṃ pavisitvā
bhikkhāya caranto rañño nivesanadvāraṃ sampāpuṇi. Rājā mahātale
caṅkamanto vātapānantarena bodhisattaṃ disvā iriyāpathasmiṃyevassa
pasīditvā sace santadhammo nāma atthi imassa abbhantare
tena bhavitabbanti cintetvā gaccha tvaṃ ca tāpasaṃ ānehīti ekaṃ
amaccaṃ āṇāpesi. So gantvā vanditvā bhikkhābhājanaṃ gahetvā
rājā bhante taṃ pakkosatīti āha. Bodhisatto mahāpuñña amhe
rājā na jānātīti āha. Tenahi bhante yāvāhaṃ āgacchāmi
tāva idheva hothāti vatvā rañño ārocesi. Rājā añño
amhākaṃ kulupakatāpaso natthi gaccha taṃ tāpasaṃ ānehīti vatvā
sayampi vātapānena hatthaṃ pasāretvā vandanto ito etha bhanteti
āha. Bodhisatto amaccassa hatthe bhikkhābhājanaṃ datvā mahātalaṃ
abhirūhi. Atha naṃ rājā vanditvā rājapallaṅke nisīdāpetvā
attano atthāya sampāditehi yāgukhajjakabhattehi parivisitvā
katabhattakiccaṃ pañhaṃ pucchi pañhabyākaraṇena bhiyyoso mattāya
pasīditvā vanditvā bhante tumhe kattha vāsikā kuto āgatāti
pucchitvā himavantavāsikā mayaṃ mahārāja himavantato āgatāti
Vutte puna kiṃkāraṇā āgatāti pucchitvā vassārattakāle
mahārāja nibaddhavāso nāma laddhuṃ vaṭṭatīti vutte tenahi bhante
rājuyyāne vasatha tumhe ca catūhi paccayehi na kilamissatha ahañca
saggasaṃvattanikaṃ puññaṃ pāpuṇissāmīti paṭiññaṃ gahetvā bhuttapātarāso
bodhisattena saddhiṃ uyyānaṃ gantvā paṇṇasālaṃ kāretvā
caṅkamaṃ māpetvā senāsanāni rattiṭṭhānadivāṭṭhānādīni sampādetvā
pabbajitaparikkhāre paṭiyādetvā sukhena vasatha bhanteti uyyānapālaṃ
sampaṭicchāpesi. Bodhisatto tato paṭṭhāya dvādasa saṃvaccharāni
tattheva vasi. Athekadivasaṃ rañño paccanto kuppito. So
tassa vūpasamanatthāya gantukāmo deviṃ āmantetvā bhadde tayā
tāva nagare ohiyituṃ vaṭṭatīti āha. Kiṃ nissāya kathetha devāti.
Sīlavantaṃ tāpasaṃ bhaddeti. Deva nāhaṃ tasmiṃ pamajjissāmi
amhākaṃ ayyassa paṭijagganaṃ mama bhāro tumhe nirāsaṅkā
gacchathāti āha. Rājā nikkhamitvā gato. Devīpi kho bodhisattaṃ
tatheva sakkaccaṃ upaṭṭhahi. Bodhisatto pana rañño gatakāle
nibaddhavelāya agantavā attano rucitāya velāya rājanivesanaṃ gantvā
bhattakiccaṃ karoti. Athekadivasaṃ bodhisatte aticirāyante devī
sabbaṃ khādanīyabhojanīyaṃ paṭiyādetvā nhātvā alaṅkaritvā nīcamañcakaṃ
paññāpetvā bodhisattassa āgamanaṃ olokayamānā maṭṭhasāṭakaṃ sithilaṃ
katvā nivāsetvā nipajji. Bodhisattopi velaṃ sallakkhetvā
bhikkhābhājanaṃ ādāya ākāsenāgantvā mahāvātapānadvāraṃ pāpuṇi.
Tassa vakkalasaddaṃ sutvā sahasā uṭṭhahamānāya deviyā paridahita-
maṭṭhasāṭako bhassittha. Bodhisatto visabhāgārammaṇaṃ disvā indriyāni
bhinditvā subhavaseneva olokesi. Athassa jhānabalena sannisinnopi
kileso karaṇḍake pakkhittāsīviso viya phaṇaṃ katvā uṭṭhahi
khīrarukkhassa vāsiyā ākoṭitakālo viya ahosi. Kilesuppādanena
saheva jhānaṅgāni parihāyiṃsu. Indriyāni aparipuṇṇāni ahesuṃ.
Sayaṃ pakkhacchinnakāko viya ahosi. So pubbe viya nisīditvā
bhattakiccampi kātuṃ nāsakkhi nisīdāti vuccamānopi na nisīdi.
Athassa devī sabbaṃ khādanīyaṃ bhojanīyaṃ bhikkhābhājaneyeva pakkhipi.
Yathā ca pubbe bhattakiccaṃ katvā sīhapañjarena nikkhamitvā ākāseneva
gacchati evaṃ taṃdivasaṃ gantuṃ nāsakkhi bhattaṃ pana
gahetvā mahānisseṇiyā otaritvā uyyānaṃ agamāsi. Devīpi
tassa attani paṭibaddhacittattaṃ aññāsi. So uyyānaṃ gantvā
bhattaṃ abhuñjitvāva heṭṭhāmañce pakkhipitvā deviyā evarūpā
hatthā sobhā pādā sobhā evarūpaṃ kaṭipariyosānaṃ evarūpaṃ
ūrulakkhaṇanti ādīni vilapanto sattāhaṃ nipajji. Bhattaṃ pūtikaṃ ahosi
nīlamakkhikāhi parikiṇṇaṃ. Atha rājā paccantaṃ vūpasametvā paccāgato
alaṅkatapaṭiyattaṃ nagaraṃ padakkhiṇaṃ katvā rājanivesanaṃ agantvā
bodhisattaṃ passissāmīti uyyānaṃ gantvā uklāpaṃ assamapadaṃ disvā
pakkanto bhavissatīti paṇṇasāladvāraṃ vivaritvā anto paviṭṭho taṃ
nipannakaṃ disvā kenaci aphāsukena bhavitabbanti cintetvā pūtibhattaṃ
Chaḍḍāpetvā paṇṇasālaṃ paṭijaggitvā bhante kiṃ te aphāsukanti
pucchi. Viddhosmi mahārājāti. Rājā mama paccāmittehi mayi
okāsaṃ alabhantehi piyaṭṭhānamassa dubbalaṃ karissāmāti āgantvā
esa viddho bhavissati maññeti sarīraṃ parivattetvā viddhaṭṭhānaṃ
olokento vedhaṃ adisvā kattha viddhosi bhanteti pucchi.
Bodhisatto nāhaṃ mahārāja aññehi viddho ahaṃ pana attanāva
attānaṃ hadaye vijjhāmīti vatvā uṭṭhāya nisīditvā imā gāthā
avoca
        saṅkapparāgadhotena       vitakkanisitena ca
        nevālaṅkatabhadrena       nausukārakatena ca
        nakaṇṇāyatamuttena        napi morupasevinā
        tenamhi hadaye viddho     sabbaṅgapariḷāhinā
        āvedhañca na passāmi     yato ruhiramassave
        yāva ayoniso cittaṃ      sayaṃ me dukkhamābhatanti.
     Tattha saṅkapparāgadhotenāti kāmavitakkasampayuttarāgadhotena.
Vitakkanisitena cāti teneva rāgodakena vitakkapāsāṇanisitena.
Nevālaṅkatabhadrenāti anālaṅkatena vibhacchenāti attho. Na
usukārakatena cāti usukārehipi akatena. Nakaṇṇāyatamuttenāti
yāva dakkhiṇakaṇṇacūḷikaṃ ākaḍḍhitvā amuttakena. Na pi morupasevināti
morapattagijjhapattādīhi akatupasevanena. Tenamhi hadaye viddhoti
tena kilesakaṇḍena hadaye viddho. Sabbaṅgapariḷāhināti.
Sabbāni aṅgāni paridahanasamatthena mahārāja tenamhi kilesakaṇḍena
hadaye viddho viddhakālato paṭṭhāya mama aggipadittāniva sabbāni
aṅgāni dayhantīti dasseti. Āvedhañca na passāmīti viddhaṭṭhānañca
na passāmi. Yato ruhiramassaveti yato me āvedhā lohitaṃ
pagghareyya taṃ na passāmīti attho. Yāva ayoniso cittanti ettha
yāvāti daḷhaṭṭhe nipāto ativiya daḷhaṃ katvā ayoniso cittaṃ
viddhanti attho. Sayaṃ me dukkhamābhatanti attanāva mayā attano
dukkhaṃ ānītanti.
     Evaṃ bodhisatto imāhi tīhi gāthāhi rañño dhammaṃ desetvā
rājānaṃ paṇṇasālāto bahi katvā kasiṇaparikammaṃ katvā naṭṭhajjhānaṃ
uppādetvā paṇṇasālāya nikkhamitvā ākāse nisinno rājānaṃ
ovaditvā mahārāja ahaṃ himavantameva gamissāmīti vatvā na
sakkā bhante gantunti vuccamānopi mahārāja mayā idha vasantena
evarūpo vippakāro patto idāni na sakkā idheva vasitunti
rañño yācantasseva ākāse uppatitvā himavantaṃ gantvā yāvatāyukaṃ
ṭhatvā jīvitapariyosāne brahmalokupago ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne ukkaṇṭhitabhikkhu arahatte patiṭṭhāsi.
Keci sotāpannā keci sakadāgāmino keci anāgāmino ahesuṃ
tadā rājā ānando ahosi tāpaso pana ahamevāti.
                   Saṅkapparāgajātakaṃ paṭhamaṃ



             The Pali Atthakatha in Roman Book 38 page 1-7. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=352              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1986              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1974              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1974              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

previous bookdispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]