ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
previous bookdispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 38 : PALI ROMAN Ja.A.4 tika-pancakanipata

                     Tikanipatajatakatthakatha
                     sankappavaggavannana
                        -------
                     sankapparagajatakam
     sankapparagadhotenati idam sattha jetavane viharanto ukkanthitabhikkhum
arabbha kathesi.
     Savatthinagaravasi kireko kulaputto satthu sasane uram datva
pabbajitva ekadivasam savatthiyam pindaya caranto ekam alankatapatiyattam
itathim disva uppannakamarago anabhirato vicarati. Tamenam
acariyupajjhayadayo disva anabhiratikaranam pucchitva vibbhamitukama-
bhavamassa natva avuso sattha nama ragadikilese samharetva
dametva saccani pakasetva sotapattiphaladini deti ehi tam
satthu santikam nessamati adaya agamamsu satthara ca kinnukho
bhikkhave anicchamanakanneva bhikkhum gahetva agatatthati vutte
tamattham arocesum. Sattha saccam kira tvam bhikkhu ukkanthitoti
pucchitva saccanti vutte kimkaranati pucchi. So tamattham
arocesi. Atha nam sattha itthiyo nameta bhikkhu pubbe
jhanabalena vikkhambhitakilesanam visuddhasattanampi sankilesam uppadesum
tadisam tucchapuggalam kimkarana na sankilissanti visuddhapi satta
sankilissanti uttamayasasamanginopi ayasakyam papunanti pageva
Aparisuddha sinerukampanakavato puranapannakasatam kim na kampessati
bodhirukkhamule nisiditva abhisambujjhanakasattam ayam kileso
aluleti tadisam kim na alulissatiti vatva tehi yacito
atitam ahari.
     Atite baranasiyam brahmadatte rajjam karente bodhisatto
asitikotivibhave brahmanamahasalakule nibbattitva vayappatto
takkasilayam sabbasippani ugganhitva baranasim paccagantva
kataputtadaraparigtaho matapitunam accayena tesam matakiccani katva
raholokanakammam karonto idam dhanam pannayati yehi panetam sambhutam
te na pannayantiti avajjento samvegappatto ahosi. Sarira
seda muncimsu. So gharavase ciram vasanto mahadanam datva
kame pahaya assumukham natisangham pariccajitva himavantam pavisitva
ramaniye padese pannasalam mapetva unchacariyaya vanamulaphaladihi
yapento nacirasseva abhinna ca samapattiyo ca uppadetva
jhanakilam kilanto ciram vasitva cintesi manussapatham gantva
lonambilam upasevissami evam me sariranceva thiram bhavissati
janghaviharo ca me kato bhavissati ye ca madisassa silavantassa
bhikkham va dassanti abhivadanadini va karissanti te saggapuram
puressantiti. So himavanta otaritva anupubbena carikancaramano
baranasim patva suriyatthangamanavelaya vasanatthanam olokento
rajuyyanam disva idam patisallanasarupam ettha
Vasissamiti uyyanam pavisitva annatarasmim rukkhamule nisinno jhanasukhena
rattim khepetva punadivase katasarirapatijaggano pubbanhasamaye
jatajinavakkalani santhapetva bhikkhabhajanam adaya santindriyo
santamanaso iriyapathasampanno yugamattadassano hutva sabbakarasampannaya
attano rupasiriya lokassa vilocanani akaddhanto nagaram pavisitva
bhikkhaya caranto ranno nivesanadvaram sampapuni. Raja mahatale
cankamanto vatapanantarena bodhisattam disva iriyapathasmimyevassa
pasiditva sace santadhammo nama atthi imassa abbhantare
tena bhavitabbanti cintetva gaccha tvam ca tapasam anehiti ekam
amaccam anapesi. So gantva vanditva bhikkhabhajanam gahetva
raja bhante tam pakkosatiti aha. Bodhisatto mahapunna amhe
raja na janatiti aha. Tenahi bhante yavaham agacchami
tava idheva hothati vatva ranno arocesi. Raja anno
amhakam kulupakatapaso natthi gaccha tam tapasam anehiti vatva
sayampi vatapanena hattham pasaretva vandanto ito etha bhanteti
aha. Bodhisatto amaccassa hatthe bhikkhabhajanam datva mahatalam
abhiruhi. Atha nam raja vanditva rajapallanke nisidapetva
attano atthaya sampaditehi yagukhajjakabhattehi parivisitva
katabhattakiccam panham pucchi panhabyakaranena bhiyyoso mattaya
pasiditva vanditva bhante tumhe kattha vasika kuto agatati
pucchitva himavantavasika mayam maharaja himavantato agatati
Vutte puna kimkarana agatati pucchitva vassarattakale
maharaja nibaddhavaso nama laddhum vattatiti vutte tenahi bhante
rajuyyane vasatha tumhe ca catuhi paccayehi na kilamissatha ahanca
saggasamvattanikam punnam papunissamiti patinnam gahetva bhuttapataraso
bodhisattena saddhim uyyanam gantva pannasalam karetva
cankamam mapetva senasanani rattitthanadivatthanadini sampadetva
pabbajitaparikkhare patiyadetva sukhena vasatha bhanteti uyyanapalam
sampaticchapesi. Bodhisatto tato patthaya dvadasa samvaccharani
tattheva vasi. Athekadivasam ranno paccanto kuppito. So
tassa vupasamanatthaya gantukamo devim amantetva bhadde taya
tava nagare ohiyitum vattatiti aha. Kim nissaya kathetha devati.
Silavantam tapasam bhaddeti. Deva naham tasmim pamajjissami
amhakam ayyassa patijagganam mama bharo tumhe nirasanka
gacchathati aha. Raja nikkhamitva gato. Devipi kho bodhisattam
tatheva sakkaccam upatthahi. Bodhisatto pana ranno gatakale
nibaddhavelaya agantava attano rucitaya velaya rajanivesanam gantva
bhattakiccam karoti. Athekadivasam bodhisatte aticirayante devi
sabbam khadaniyabhojaniyam patiyadetva nhatva alankaritva nicamancakam
pannapetva bodhisattassa agamanam olokayamana matthasatakam sithilam
katva nivasetva nipajji. Bodhisattopi velam sallakkhetva
bhikkhabhajanam adaya akasenagantva mahavatapanadvaram papuni.
Tassa vakkalasaddam sutva sahasa utthahamanaya deviya paridahita-
matthasatako bhassittha. Bodhisatto visabhagarammanam disva indriyani
bhinditva subhavaseneva olokesi. Athassa jhanabalena sannisinnopi
kileso karandake pakkhittasiviso viya phanam katva utthahi
khirarukkhassa vasiya akotitakalo viya ahosi. Kilesuppadanena
saheva jhanangani parihayimsu. Indriyani aparipunnani ahesum.
Sayam pakkhacchinnakako viya ahosi. So pubbe viya nisiditva
bhattakiccampi katum nasakkhi nisidati vuccamanopi na nisidi.
Athassa devi sabbam khadaniyam bhojaniyam bhikkhabhajaneyeva pakkhipi.
Yatha ca pubbe bhattakiccam katva sihapanjarena nikkhamitva akaseneva
gacchati evam tamdivasam gantum nasakkhi bhattam pana
gahetva mahanisseniya otaritva uyyanam agamasi. Devipi
tassa attani patibaddhacittattam annasi. So uyyanam gantva
bhattam abhunjitvava hetthamance pakkhipitva deviya evarupa
hattha sobha pada sobha evarupam katipariyosanam evarupam
urulakkhananti adini vilapanto sattaham nipajji. Bhattam putikam ahosi
nilamakkhikahi parikinnam. Atha raja paccantam vupasametva paccagato
alankatapatiyattam nagaram padakkhinam katva rajanivesanam agantva
bodhisattam passissamiti uyyanam gantva uklapam assamapadam disva
pakkanto bhavissatiti pannasaladvaram vivaritva anto pavittho tam
nipannakam disva kenaci aphasukena bhavitabbanti cintetva putibhattam
Chaddapetva pannasalam patijaggitva bhante kim te aphasukanti
pucchi. Viddhosmi maharajati. Raja mama paccamittehi mayi
okasam alabhantehi piyatthanamassa dubbalam karissamati agantva
esa viddho bhavissati manneti sariram parivattetva viddhatthanam
olokento vedham adisva kattha viddhosi bhanteti pucchi.
Bodhisatto naham maharaja annehi viddho aham pana attanava
attanam hadaye vijjhamiti vatva utthaya nisiditva ima gatha
avoca
        sankapparagadhotena       vitakkanisitena ca
        nevalankatabhadrena       nausukarakatena ca
        nakannayatamuttena        napi morupasevina
        tenamhi hadaye viddho     sabbangaparilahina
        avedhanca na passami     yato ruhiramassave
        yava ayoniso cittam      sayam me dukkhamabhatanti.
     Tattha sankapparagadhotenati kamavitakkasampayuttaragadhotena.
Vitakkanisitena cati teneva ragodakena vitakkapasananisitena.
Nevalankatabhadrenati analankatena vibhacchenati attho. Na
usukarakatena cati usukarehipi akatena. Nakannayatamuttenati
yava dakkhinakannaculikam akaddhitva amuttakena. Na pi morupasevinati
morapattagijjhapattadihi akatupasevanena. Tenamhi hadaye viddhoti
tena kilesakandena hadaye viddho. Sabbangaparilahinati.
Sabbani angani paridahanasamatthena maharaja tenamhi kilesakandena
hadaye viddho viddhakalato patthaya mama aggipadittaniva sabbani
angani dayhantiti dasseti. Avedhanca na passamiti viddhatthananca
na passami. Yato ruhiramassaveti yato me avedha lohitam
pagghareyya tam na passamiti attho. Yava ayoniso cittanti ettha
yavati dalhatthe nipato ativiya dalham katva ayoniso cittam
viddhanti attho. Sayam me dukkhamabhatanti attanava maya attano
dukkham anitanti.
     Evam bodhisatto imahi tihi gathahi ranno dhammam desetva
rajanam pannasalato bahi katva kasinaparikammam katva natthajjhanam
uppadetva pannasalaya nikkhamitva akase nisinno rajanam
ovaditva maharaja aham himavantameva gamissamiti vatva na
sakka bhante gantunti vuccamanopi maharaja maya idha vasantena
evarupo vippakaro patto idani na sakka idheva vasitunti
ranno yacantasseva akase uppatitva himavantam gantva yavatayukam
thatva jivitapariyosane brahmalokupago ahosi.
     Sattha imam dhammadesanam aharitva saccani pakasetva jatakam
samodhanesi. Saccapariyosane ukkanthitabhikkhu arahatte patitthasi.
Keci sotapanna keci sakadagamino keci anagamino ahesum
tada raja anando ahosi tapaso pana ahamevati.
                   Sankapparagajatakam pathamam



             The Pali Atthakatha in Roman Book 38 page 1-7. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=1&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=1&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=352              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1986              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1974              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1974              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

previous bookdispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]