ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

page483.

Sāliyajātakaṃ yvāyaṃ sāliyacchāpoti idaṃ satthā veḷuvane viharanto āvuso devadatto tāsakārakopi bhavituṃ nāsakkhīti vacanaṃ ārabbha kathesi. Tadā hi satthā na bhikkhave idāneva pubbepesa mama tāsakārakopi bhavituṃ nāsakkhīti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto gāmake kuṭumbiyakule nibbattitvā taruṇakāle paṃsukīḷakehi dārakehi saddhiṃ gāmadvāre nigrodharukkhamūle kīḷati. Tadā eko dubbalavejjo gāme kiñci kammaṃ alabhitvā nikkhanto taṃ ṭhānaṃ patvā ekaṃ sappaṃ viṭapabbhantarena sīsaṃ nīharitvā niddāyantaṃ disvā mayā gāme kiñci na laddhaṃ ime dārake vañcetvā sappena ḍaṃsāpetvā tikicchitvā kiñcideva gaṇhissāmīti cintetvā bodhisattaṃ āha sace sāliyacchāpaṃ passeyyāsi gaṇheyyāsīti. Āma gaṇheyyanti. Passeso viṭapabbhantare sayitoti. So tassa sappabhāvaṃ ajānanto rukkhaṃ āruyha taṃ gīvāyaṃ gahetvā sappoti ñatvā nivattituṃ adento suggahitaṃ gahetvā vegena khipi. So gantvā vejjassa gīvāyaṃ patito gīvaṃ paliveṭhetvā kara karāti ḍaṃsitvā tattheva naṃ pātetvā palāyi. Manussā parivārayiṃsu. Mahāsatto sampattaparisāya dhammaṃ desento imā gāthā abhāsi

--------------------------------------------------------------------------------------------- page484.

Yvāyaṃ sāliyacchāpoti kaṇhasappaṃ agāhayi tena sappenayaṃ daṭṭho hato pāpānusāsako ahantaramahantāraṃ 1- yo naro hantumicchati evaṃ so nihato seti yathāyaṃ puriso hato ahanantamaghātentaṃ yo naro hantumicchati evaṃ so nihato seti yathāyaṃ puriso hato yathā paṃsumuṭṭhi puriso paṭivātaṃ paṭikkhipe tameva so rajo hanti yathāyaṃ puriso hato yo appaduṭṭhassa narassa dussati suddhassa posassa anaṅgaṇassa tameva bālaṃ pacceti pāpaṃ sukhumo rajo paṭivātaṃva khittoti. Tattha yvāyanti yo ayaṃ. Ayameva vā pāṭho. Sappenayanti yo ayaṃ tena sappena daṭṭho. Pāpānusāsakoti pāpakaṃ anusāsako. Ahantaranti apaharantaṃ. Ahantāranti amārentaṃ. Setīti matasayanaṃ sayati. Aghātentanti amārentaṃ. Suddhassāti niraparādhassa. Posassāti sattassa. Anaṅgaṇassāti idampi niraparādhabhāvaññeva sandhāya vuttaṃ. Paccetīti kammasarikkhakaṃ hutvā paṭieti. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā @Footnote: 1. ahanantamahantāraṃ.

--------------------------------------------------------------------------------------------- page485.

Dubbalavejjo devadatto ahosi paṇḍitadārako pana ahamevāti. Sāliyajātakaṃ sattamaṃ --------


             The Pali Atthakatha in Roman Book 38 page 483-485. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=10028&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=10028&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=783              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3649              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3605              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3605              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]