ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                       tacasārajātakaṃ
     amittahatthatthagatāti idaṃ satthā jetavane viharanto paññāpāramiṃ
ārabbha kathesi.
     Tadā hi satthā na bhikkhave idāneva pubbepi tathāgato
paññavā upāyakusaloyevāti vatvā tehi yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
gāmake kuṭumbikakule nibbattitvāti sabbaṃ purimajātakaniyāmeneva
kathetabbaṃ. Idha pana vejje mate gāmavāsino manussamārakāti
te dārake kudaṇḍakehi 1- bandhitvā rañño dassessāmāti bārāṇasiṃ
nayiṃsu. Bodhisatto antarāmaggeyeva sesadārakānaṃ ovādaṃ adāsi
tumhe mā bhāyittha rājānaṃ disvāpi abhītā tuṭṭhindriyā
bhaveyyātha rājā amhehi saddhiṃ paṭhamataraṃ kathessati tato
paṭṭhāya ahaṃ jānissāmīti. Te sādhūti sampaṭicchitvā tathā kariṃsu.
Rājā te abhīte tuṭṭhindriye disvā ime manussamārakāti kudaṇḍakabandhā
ānītā evarūpaṃ dukkhaṃ pattāpi na bhāyanti tuṭṭhindriyāyeva
kinnukho etesaṃ asocanakāraṇaṃ pucchissāmi neti pucchanto paṭhamaṃ
gāthamāha
@Footnote: 1. gaddūlehi.

--------------------------------------------------------------------------------------------- page486.

Amittahatthatthagatā tacasārasamappitā pasannamukhavaṇṇātha kasmā tumhe na socathāti. Tattha amittahatthatthagatāti kudaṇḍakehi gīvāyaṃ bandhitvā ānentānaṃ amittānaṃ hatthagatā. Tacasārasamappitāti veḷudaṇḍakehi bandhattā evamāha. Kasmāti evarūpaṃ byasanaṃ pattāpi tumhe kiṃkāraṇā na socathāti pucchati. Taṃ sutvā bodhisatto sesagāthā abhāsi na socanāya paridevanāya attho ca labbhā api appakopi socantamenaṃ dukkhitaṃ viditvā paccatthikā attamanā bhavanti yato ca kho paṇḍito āpadāsu na vedhati atthavinicchayaññū paccatthikāssa dukkhitā bhavanti disvā sukhaṃ adhikāraṃ 1- purāṇaṃ jappena mantena subhāsitena anuppadānena paveṇiyā vā yathā yathā yattha labhetha atthaṃ tathā tathā tattha parakkameyya yato ca jāneyya alabbhaneyyo @Footnote: 1. mukhaṃ avikāraṃ.

--------------------------------------------------------------------------------------------- page487.

Mayā vā aññena vā esa attho asocamāno adhivāsayeyya kammaṃ daḷhaṃ kinti karomidānīti. Tattha atthoti vuḍḍhi. Paccatthikā attamanāti etaṃ purisaṃ socantaṃ dukkhitaṃ viditvā paccāmittā tuṭṭhacittā honti tesaṃ tussanakāraṇaṃ nāma paṇḍitena kātuṃ na vaṭṭatīti dīpeti. Yatoti yadā. Na vedhatīti cittutrāsabhayena na kampati. Atthavinicchayaññūti tassa tassa atthassa vinicchayakusalo. Jappenāti mantaparijappanena. Mantenāti paṇḍitehi saddhiṃ mantaggahaṇena. Subhāsitenāti piyavacanena. Anuppadānenāti lañcadānena. Paveṇiyāti kulavaṃsena. Idaṃ vuttaṃ hoti mahārāja paṇḍitena nāma āpadāsu uppannāsu na socitabbaṃ na kilamitabbaṃ imesu pana pañcasu kāraṇesu aññataravasena paccāmittā jinitabbā sace hi sakkoti mantaṃ parijappitvā mukhabandhaṃ katvāpi te jinitabbā tathā asakkontena paṇḍitena tehi saddhiṃ mantetvā ekaṃ upāyaṃ sallakkhetvā jinitabbā piyavacanaṃ vattuṃ sakkontena piyaṃ vatvāpi te jinitabbā tathā asakkontena vinicchayāmaccānaṃ lañcampi datvā jinitabbā tathā asakkontena kulavaṃsaṃ kathetvā mayaṃ asukappaveṇiyā āgatā tumhākañca ekova pubbapurisoti evaṃ vijjamānaññātikoṭiṃ ghaṭetvāpi jinitabbāevāti. Yathā yathāti etesu pañcasu kāraṇesu yena yena kāraṇena yattha yattha attano vuḍḍhiṃ labheyya. Tathā

--------------------------------------------------------------------------------------------- page488.

Tathāti tena tena kāraṇena tattha tattha parakkameyya parakkamaṃ katvā paccatthike jineyyāti adhippāyo. Yato ca jāneyyāti yadā pana jāneyya mayā vā aññena vā esa attho alabbhaneyyo nānappakārena vāyamitvāpi na sakkā laddhuṃ tadāpi paṇḍitapuriso asocamāno akilamāno mayā pubbe kataṃ kammaṃ daḷhaṃ thiraṃ na sakkā paṭibāhituṃ idāni kiṃ sakkā kātunti adhivāseyyāti. Rājā bodhisattassa dhammakathaṃ sutvā kammaṃ sodhetvā niddosabhāvaṃ ñatvā kudaṇḍake nīharāpetvā mahāsattassa mahantaṃ yasaṃ datvā attano atthadhammānusāsakaamaccaratanaṃ akāsi. Sesadārakānampi yasaṃ datvā ṭhānantarāni adāsi. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā bārāṇasīrājā ānando ahosi dārakā therānutherā paṇḍitadārako pana ahamevāti. Tacasārajātakaṃ aṭṭhamaṃ ---------


             The Pali Atthakatha in Roman Book 38 page 485-488. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=10072&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=10072&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=788              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3663              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3622              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3622              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]