ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                      mittavindukajātakaṃ
     kyāhaṃ devānamakaranti idaṃ satthā jetavane viharanto ekaṃ
dubbacabhikkhuṃ ārabbha kathesi.
     Vatthu mahāmittavindukajātake āvibhavissati. Ayaṃ pana mittavinduko
samudde khitto atriccho hutvā purato gantvā

--------------------------------------------------------------------------------------------- page489.

Nerayikasattānaṃ pacanaṭṭhānaṃ ussudanirayaṃ 1- disvā ekaṃ nagaranti saññāya pavisitvā khuracakkaṃ āsādeti. Tadā bodhisatto devaputto hutvā ussudanirayacārikaṃ carati. So taṃ disvā pucchanto paṭhamaṃ gāthamāha kyāhaṃ devānamakaraṃ kiṃ pāpaṃ pakataṃ mayā yaṃ me sirasmiṃ ohacca cakkaṃ bhamati matthaketi. Tattha kyāhaṃ devānamakaranti sāmi devaputta kinnāma ahaṃ devānaṃ akariṃ kiṃ maṃ devā bādhenti. Kiṃ pāpaṃ pakataṃ mayāti dukkhamahantatāya vedanāpatto attanā katapāpaṃ asallakkhento evamāha. Yaṃ meti yena pāpena mama sirasmiṃ ohacca ohanitvā idaṃ khuracakkaṃ mama matthake bhamati taṃ kinnāmāti. Taṃ sutvā bodhisatto dutiyaṃ gāthamāha atikkamma ramaṇakaṃ sadāmattañca dubbakaṃ 2- brahmatarañca pāsādaṃ kenaṭṭhena idhāgatoti. Tattha ramaṇakanti phalikapāsādaṃ. Dubbakanti maṇipāsādaṃ. Sadāmattanti rajatapāsādaṃ. Brahmatarañca pāsādanti suvaṇṇapāsādañca. Kenaṭṭhenāti tvaṃ etesu ramaṇakādīsu catasso aṭṭha soḷasa dvattiṃsāti etā devadhītaro pahāya te pāsāde atikkamitvā kena kāraṇena idha āgatoti. Tato mittavinduko tatiyaṃ gāthamāha @Footnote: 1 ussadanirayaṃ. 2 dūbhakaṃ.

--------------------------------------------------------------------------------------------- page490.

Ito bahutarā bhogā atra maññe bhavissare iti etāya saññāya passa maṃ byasanaṃ gatanti. Tattha ito bahutarāti imesu catūsu pāsādesu bhogehi atirekatarā bhavissanti. Tato bodhisatto sesagāthā abhāsi catubbhi aṭṭhajjhagamā aṭṭhakābhi ca soḷasa soḷasābhi ca dvattiṃsa atricchaṃ cakkamāsado icchāhatassa posassa cakkaṃ bhamati matthake upari visālā duppūrā icchāvisadagāminī ye ca taṃ anugijjhanti te honti cakkadhārinoti. Tattha upari visālāti mittavinduka taṇhā nāmesā āseviyamānā upari visālā honti paṭṭhanā 1- taṇhā nāma mahāsamuddo viya duppūrā rūpādīsu taṃ taṃ ārammaṇaṃ icchamānāya icchāya paṭṭhanāya visadagāminī tasmā ye purisā taṃ evarūpaṃ taṇhaṃ anugijjhanti punappunaṃ giddhā hutvā gaṇhanti te honti cakkadhārinoti te etaṃ khuracakkaṃ dhārentīti vadati. Mittavindukaṃ pana kathentameva nippīḷiyamānaṃ tampi cakkaṃ bhassi. Tena so puna kathetuṃ nāsakkhi. Devaputto attano devaṭṭhānameva gato. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā @Footnote: 1. patthaṭā.

--------------------------------------------------------------------------------------------- page491.

Mittavinduko dubbacabhikkhu ahosi devaputto pana ahamevāti. Mittavindukajātakaṃ navamaṃ ----------


             The Pali Atthakatha in Roman Book 38 page 488-491. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=10148&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=10148&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=793              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3680              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3644              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3644              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]