ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                      migapotakajātakaṃ
     agārā paccupetassāti idaṃ satthā jetavane viharanto ekaṃ
mahallakaṃ ārabbha kathesi.
     So kira ekaṃ dārakaṃ pabbājesi. Sāmaṇero taṃ sakkaccaṃ
upaṭṭhahitvā aparabhāge aphāsukena kālamakāsi. Tassa kālakiriyāya
mahallako sokābhibhūto mahantena saddena paridevanto vicarati.
Bhikkhū saññāpetuṃ asakkontā dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso
asuko nāma mahallako sāmaṇerassa kālakiriyāya paridevanto
vicarati maraṇasatibhāvanāya paribāhiro eso bhavissatīti. Satthā
āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti
pucchitvā imāya nāmāti vutte na bhikkhave idāneva pubbepesa
etasmiṃ mate paridevanto vicaratīti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
sakkattaṃ kāresi. Tadā eko kāsikaraṭṭhavāsī himavantaṃ pavisitvā
isipabbajjaṃ pabbajitvā phalāphalena yāpesi. So ekadivasaṃ araññe
ekaṃ matamātikaṃ migapotakaṃ disvā assamapadaṃ ānetvā gocaraṃ
datvā posesi. Migapotako vaḍḍhanto abhirūpo ahosi

--------------------------------------------------------------------------------------------- page499.

Sobhaggappatto. Tāpaso taṃ attano puttakaṃ katvā viharati. Ekadivasaṃ migapotako bahuṃ tiṇaṃ khāditvā ajīrakena kālamakāsi. Tāpaso putto me matoti paridevanto vicari. Tadā sakko devarājā lokaṃ pariggaṇhanto taṃ tāpasaṃ disvā saṃvejessāmi nanti āgantvā ākāse ṭhito paṭhamaṃ gāthamāha agārā paccupetassa anāgārassa te sato samaṇassa na taṃ sādhu yaṃ petamanusocasīti. Taṃ sutvā tāpaso dutiyaṃ gāthamāha saṃvāsena have sakka manussassa migassa vā hadaye jāyate pemaṃ na taṃ sakkā asocitunti. Tattha na taṃ sakkāti taṃ manussaṃ vā tiracchānaṃ vā na sakkā asocituṃ socāmahanti. Tato sakko dve gāthā abhāsi mataṃ marissaṃ rodanti ye rudanti lapanti ca tasmā tvaṃ isi mā rodi roditaṃ moghamāhu santo roditena have brahme mato peto samuṭṭhahe sabbe saṅgamma rodāma aññamaññassa ñātaketi. Tattha marissanti yo idāni marissati taṃ. Lapanti cāti vilapanti ca. Idaṃ vuttaṃ hoti ye loke matañca marissantañca rodanti te rudanti ceva vilapanti ca tesaṃ assupacchijjadivaso nāma natthi kiṃkāraṇā sadāpi matānañca marissantānañca

--------------------------------------------------------------------------------------------- page500.

Atthitāya. Isi mā rodīti tassā tvaṃ isi mā rodi. Kiṃkāraṇā. Roditaṃ moghamāhu santoti buddhādayo roditaṃ moghanti vadanti. Mato petoti yo esa mato petoti vuccati yadi so roditena samuṭṭhaheyya evaṃ sante kiṃ nikkammā acchāma sabbeva samāgamma aññamaññassa ñātake rodāma yasmā pana te roditakāraṇā na uṭṭhahanti tasmā roditassa moghabhāvaṃ sāveti. Evaṃ sakkassa kathentassa kathentassa tāpaso niratthakaṃ roditanti sallakkhetvā sakkassa thutiṃ karonto tisso gāthā abhāsi ādittaṃ vata maṃ santaṃ ghatasittaṃva pāvakaṃ vārinā viya osiñcaṃ sabbaṃ nibbāpaye daraṃ abbuḷhaṃ vata me sallaṃ yamāsi hadayanissitaṃ yo me sokaparetassa puttasokaṃ apānudi sohaṃ abbuḷhasallosmi vītasoko anāvilo na socāmi na rodāmi tava sutvāna vāsavāti. Tattha yamāsīti yaṃ me āsi. Hadayanissitanti hadaye nissitaṃ. Apānudīti nīhari. Sakko tāpasassa ovādaṃ datvā sakaṭṭhānameva gato. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā tāpaso mahallako ahosi migo sāmaṇero sakko pana ahamevāti. Migapotakajātakaṃ dutiyaṃ --------


             The Pali Atthakatha in Roman Book 38 page 498-500. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=10339&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=10339&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=808              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3739              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3693              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3693              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]