ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                        Mūsikajātakaṃ
     kuhiṃ gatā kattha gatāti idaṃ satthā veḷuvane viharanto
ajātasattuṃ ārabbha kathesi.
     Vatthu heṭṭhā thusajātake vitthāritameva. Idhāpi satthā
tatheva rājānaṃ sakiṃ puttena saddhiṃ kīḷamānaṃ sakiṃ dhammaṃ suṇamānaṃ
disvā taṃ nissāya rañño bhayaṃ uppajjissatīti ñatvā mahārāja
porāṇakarājāno āsaṅkitabbaṃ āsaṅkitvā attano puttaṃ amhākaṃ
dhūmakāle rajjaṃ kāretūti ekamante akaṃsūti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
takkasilāyaṃ brāhmaṇakule nibbattitvā disāpāmokkho ācariyo
ahosi. Tassa santike bārāṇasīrañño putto yavakumāro (yeva)
nāma sabbasippāni uggaṇhitvā anuyogaṃ datvā āgantukāmo taṃ
āpucchi. Ācariyo puttaṃ nissāya tassa antarāyo bhavissatīti
aṅgavijjāvasena ñatvā etamassa harissāmīti ekaṃ upamaṃ upadhāretuṃ
ārabhi. Tadā panassa eko asso ahosi. Tassa pāde
vaṇo uṭṭhahi. Taṃ vaṇānurakkhaṇatthaṃ geheyeva kariṃsu. Tassāvidūre
eko udapāno atthi. Athekā mūsikā gehā nikkhamitvā
assassa pāde vaṇaṃ khādati. Asso vāretuṃ na sakkoti. So
ekadivasaṃ vedanaṃ adhivāsetuṃ asakkonto mūsikaṃ khādituṃ āgataṃ
pādena paharitvā māretvā udapāne pātesi. Assagopakā
mūsikaṃ apassantā aññesu divasesu mūsikā āgantvā vaṇaṃ khādati
Idāni na paññāyati kahaṃ nukho gatāti vadiṃsu. Bodhisatto taṃ
kāraṇaṃ paccakkhaṃ katvā aññe ajānantā kahaṃ mūsikā gatāti
vadanti mūsikāya pana māretvā udapāne khittabhāvaṃ ahameva
jānāmīti. So idameva kāraṇaṃ upamaṃ katvā paṭhamaṃ gāthaṃ
bandhitvā rājakumārassa adāsi. So aparaṃ upamaṃ upadhārento
tameva assaṃ saṃruḷhavaṇaṃ nikkhamitvā ekaṃ yavavatthuṃ gantvā yavaṃ
khādissāmīti vaticchiddena mukhaṃ pavesentaṃ disvā tameva upamaṃ katvā
dutiyaṃ gāthaṃ bandhitvā tassa adāsi. Tatiyagāthaṃ pana attano
paññābalena bandhitvā tampi tassa datvā tāta tvaṃ rajje
patiṭṭhāya sāyaṃ nhānapokkharaṇiṃ gacchanto yāva dhurasopāṇā paṭhamaṃ
gāthaṃ sajjhāyanto gaccheyyāsi tava nivāsanapāsādaṃ pavisanto
yāva sopāṇapādamūlā dutiyaṃ gāthaṃ sajjhāyanto gaccheyyāsi tato
yāva sopāṇamatthakā tatiyaṃ gāthaṃ sajjhāyanto gaccheyyāsīti vatvā
pesesi. So kumāro gantvā uparājā hutvā pitu accayena
rajjaṃ kāresi. Tasseko putto vijāyi. So soḷasavassikakāle
rajjalobhena pitaraṃ māressāmīti cintetvā upaṭṭhāke āha
mayhaṃ pitā taruṇo ahaṃ etassa dhūmakālaṃ olokento mahallako
bhavissāmi jarājiṇṇo tādise kāle laddhenapi rajjena ko
atthoti. Te āhaṃsu deva na sakkā paccantaṃ gantvā corattaṃ
kātuṃ tava pitaraṃ kenaci upāyena māretvā rajjaṃ gaṇhāti. So
sādhūti antonivesane rañño sāyaṃ nhānapokkharaṇīsamīpaṃ gantvā
Ettha naṃ māressāmīti khaggaṃ gahetvā aṭṭhāsi. Rājā sāyaṃ
mūsikaṃ nāma dāsiṃ gantvā pokkharaṇīpiṭṭhiṃ sodhetvā ehi
nhāyissāmīti pesesi. Sā gantvā pokkharaṇīpiṭṭhiṃ sodhentī
kumāraṃ passi. Kumāro attano kammassa pākaṭabhāvabhayena taṃ
dvidhā chinditvā pokkharaṇīyaṃ pātesi. Rājā nhāyituṃ agamāsi.
Sesajano ajjāpi mūsikā dāsī na punāgacchati kuhiṃ gatā kattha
gatāti āha. Rājā
        kuhiṃ gatā kattha gatā        iti lālappatī jano
        ahameva eko jānāmi      udapāne mūsikā hatāti
paṭhamaṃ gāthaṃ bhaṇanto pokkharaṇītīraṃ agamāsi.
        Tattha kuhiṃ gatā kattha gatāti aññamaññaṃ vevacanāni.
Iti lālappatīti evaṃ vippalapati. Iti ayaṃ gāthā ajānanto
jano mūsikā dāsī kuhiṃ gatāti vippalapati rājakumārena pana dvidhā
chinditvā mūsikāya pokkharaṇiyaṃ pātitabhāvaṃ ahameva eko jānāmīti
rañño ajānantasseva imamatthaṃ dīpeti.
       Paṭhamaṃ gāthaṃ bhaṇanto pokkharaṇītīraṃ agamāsi. Kumāro mayā
katakammaṃ mayhaṃ pitarā aññātanti bhīto palāyitvā tamatthaṃ upaṭṭhākānaṃ
ārocesi. Te sattaṭṭhadivasaccayena puna taṃ āhaṃsu deva sace
rājā jāneyya na tuṇhī bhaveyya takkaggāhena pana tena taṃ
vuttaṃ bhavissati mārehi tanti. So punekadivasaṃ khaggahattho
sopāṇapādamūle ṭhatvā rañño āgamanakāle ito citoca
Paharaṇokāsaṃ olokesi. Rājā
          yañce taṃ iti cintī ca 1-  gadrabhova nivattasi
          udapāne mūsikaṃ hantvā    yavaṃ bhakkhitumicchasīti
dutiyaṃ gāthaṃ sajjhāyanto agamāsi.
     Ayampi gāthā yasmā tvaṃ iti cintī ca itocitoca
paharaṇokāsaṃ olokento gadrabhova nivattayi tasmā taṃ jānāmi
purimadivase pokkharaṇiyaṃ mūsikādāsiṃ hantvā ajja yavaṃ bhojanaṃ 2-
bhakkhitumicchasīti rañño ajānantasseva imamatthaṃ dīpeti.
     Kumāro diṭṭhomhi pitarāti utrasto palāyi. So puna
aḍḍhamāsamattaṃ atikkamitvā rājānaṃ daṇḍena paharitvā māressāmīti
ekaṃ dīghadaṇḍakaṃ daṇḍappaharaṇaṃ 3- gahetvā olumbitvā 4- aṭṭhāsi.
Rājā āha
          daharo casi dummedha       paṭhamuppattito susū
          dīghañcetaṃ samāpajja       na te dassāmi jīvitanti.
       Tattha paṭhamuppattitoti paṭhamena vayena uppattito upeto
paṭhamavaye ṭhitoti attho. Susūti taruṇo. Dīghanti dīghadaṇḍakaṃ
daṇḍappaharaṇaṃ. Samāpajjāti gahetvā olumbitvā ṭhitosīti
attho. Ayampi gāthā dummedha attano yavaṃ paribhuñjituṃ na
labhissasi na te idāni nillajjassa jīvitaṃ dassāmi māretvā
khaṇḍākhaṇḍaṃ chinditvā sūleyeva āvuṇāpessāmīti rañño
@Footnote: 1 yathetaṃ iti cīti ca. 2 yavarājānaṃ. 3 dabbīpaharaṇaṃ. 4 olambetvā.
Ajānantasseva kumāraṃ santajjayamānā imamatthaṃ dīpeti.
     Tatiyaṃ gāthaṃ sajjhāyanto sopāṇamatthakaṃ abhiruyhi. So
taṃdivasaṃ palāyituṃ asakkonto jīvitaṃ me dehi devāti rañño
pādamūle nipajji. Rājā taṃ tajjetvā saṅkhalikāhi bandhāpetvā
bandhanāgāre kārāpetvā setacchattassa heṭṭhā alaṅkatarājāsane
nisīditvā amhākaṃ ācariyo disāpāmokkho brāhmaṇo imaṃ
mayhaṃ antarāyaṃ disvā imā tisso gāthā adāsīti haṭṭhatuṭṭho
udānaṃ udānento sesagāthā abhāsi
          nāntalikkhabhavanenāhaṃ      nāṅgaputtasirena vā
          puttena hi paṭṭhayito      silokehi pamocito
          sabbasutamadhīyetha          hīnamukkaṭṭhamajjhimaṃ
          sabbassa atthaṃ jāneyya    na ca sabbaṃ payojaye
          hoti tādisako kālo     yattha atthāvahaṃ sutanti.
     Tattha nāntalikkhabhavanenāti antalikkhabhavanaṃ vuccati dibbavimānaṃ
ahaṃ ajja antalikkhabhavanampi na āruḷho tasmā antalikkhabhavanenāpi
ajja maraṇato na mocitomhi. Nāṅgaputtasirena vāti
aṅgasarikkhakena vā puttenāpi na pamocito. Puttena hi
paṭṭhayitoti ahaṃ pana attano putteneva ajja māretuṃ paṭṭhito.
Silokehi pamocitoti somhi attano ācariyena bandhitvā dinnāhi
gāthāhi pamocito. Sutanti pariyattiṃ. Adhīyethāti gaṇheyya
sikkheyya. Hīnamukkaṭṭhamajjhimanti hīnaṃ vā hotu majjhimaṃ vā
Uttamaṃ vā sabbaṃ adhīyitabbamevāti dīpeti. Na ca sabbaṃ
payojayeti hīnaṃ mantaṃ vā sippaṃ vā majjhimaṃ vā na payojaye
uttamameva payojeyyāti attho. Yattha atthāvahaṃ sutanti yasmiṃ kāle
mahosathapaṇḍitassa kumbhakārakammakaraṇaṃ viya yaṃkiñci sikkhitasippaṃ
atthāvahaṃ hoti tādisopi kālo hotiyevāti attho.
     Aparabhāge rañño accayena kumāro rajje patiṭaṭhāsi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
disāpāmokkho ācariyo pana ahamevāti.
                      Mūsikajātakaṃ tatiyaṃ
                       ---------



             The Pali Atthakatha in Roman Book 38 page 501-506. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=10398              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=10398              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=813              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3760              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3711              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3711              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]