ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

page501.

Mūsikajātakaṃ kuhiṃ gatā kattha gatāti idaṃ satthā veḷuvane viharanto ajātasattuṃ ārabbha kathesi. Vatthu heṭṭhā thusajātake vitthāritameva. Idhāpi satthā tatheva rājānaṃ sakiṃ puttena saddhiṃ kīḷamānaṃ sakiṃ dhammaṃ suṇamānaṃ disvā taṃ nissāya rañño bhayaṃ uppajjissatīti ñatvā mahārāja porāṇakarājāno āsaṅkitabbaṃ āsaṅkitvā attano puttaṃ amhākaṃ dhūmakāle rajjaṃ kāretūti ekamante akaṃsūti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto takkasilāyaṃ brāhmaṇakule nibbattitvā disāpāmokkho ācariyo ahosi. Tassa santike bārāṇasīrañño putto yavakumāro (yeva) nāma sabbasippāni uggaṇhitvā anuyogaṃ datvā āgantukāmo taṃ āpucchi. Ācariyo puttaṃ nissāya tassa antarāyo bhavissatīti aṅgavijjāvasena ñatvā etamassa harissāmīti ekaṃ upamaṃ upadhāretuṃ ārabhi. Tadā panassa eko asso ahosi. Tassa pāde vaṇo uṭṭhahi. Taṃ vaṇānurakkhaṇatthaṃ geheyeva kariṃsu. Tassāvidūre eko udapāno atthi. Athekā mūsikā gehā nikkhamitvā assassa pāde vaṇaṃ khādati. Asso vāretuṃ na sakkoti. So ekadivasaṃ vedanaṃ adhivāsetuṃ asakkonto mūsikaṃ khādituṃ āgataṃ pādena paharitvā māretvā udapāne pātesi. Assagopakā mūsikaṃ apassantā aññesu divasesu mūsikā āgantvā vaṇaṃ khādati

--------------------------------------------------------------------------------------------- page502.

Idāni na paññāyati kahaṃ nukho gatāti vadiṃsu. Bodhisatto taṃ kāraṇaṃ paccakkhaṃ katvā aññe ajānantā kahaṃ mūsikā gatāti vadanti mūsikāya pana māretvā udapāne khittabhāvaṃ ahameva jānāmīti. So idameva kāraṇaṃ upamaṃ katvā paṭhamaṃ gāthaṃ bandhitvā rājakumārassa adāsi. So aparaṃ upamaṃ upadhārento tameva assaṃ saṃruḷhavaṇaṃ nikkhamitvā ekaṃ yavavatthuṃ gantvā yavaṃ khādissāmīti vaticchiddena mukhaṃ pavesentaṃ disvā tameva upamaṃ katvā dutiyaṃ gāthaṃ bandhitvā tassa adāsi. Tatiyagāthaṃ pana attano paññābalena bandhitvā tampi tassa datvā tāta tvaṃ rajje patiṭṭhāya sāyaṃ nhānapokkharaṇiṃ gacchanto yāva dhurasopāṇā paṭhamaṃ gāthaṃ sajjhāyanto gaccheyyāsi tava nivāsanapāsādaṃ pavisanto yāva sopāṇapādamūlā dutiyaṃ gāthaṃ sajjhāyanto gaccheyyāsi tato yāva sopāṇamatthakā tatiyaṃ gāthaṃ sajjhāyanto gaccheyyāsīti vatvā pesesi. So kumāro gantvā uparājā hutvā pitu accayena rajjaṃ kāresi. Tasseko putto vijāyi. So soḷasavassikakāle rajjalobhena pitaraṃ māressāmīti cintetvā upaṭṭhāke āha mayhaṃ pitā taruṇo ahaṃ etassa dhūmakālaṃ olokento mahallako bhavissāmi jarājiṇṇo tādise kāle laddhenapi rajjena ko atthoti. Te āhaṃsu deva na sakkā paccantaṃ gantvā corattaṃ kātuṃ tava pitaraṃ kenaci upāyena māretvā rajjaṃ gaṇhāti. So sādhūti antonivesane rañño sāyaṃ nhānapokkharaṇīsamīpaṃ gantvā

--------------------------------------------------------------------------------------------- page503.

Ettha naṃ māressāmīti khaggaṃ gahetvā aṭṭhāsi. Rājā sāyaṃ mūsikaṃ nāma dāsiṃ gantvā pokkharaṇīpiṭṭhiṃ sodhetvā ehi nhāyissāmīti pesesi. Sā gantvā pokkharaṇīpiṭṭhiṃ sodhentī kumāraṃ passi. Kumāro attano kammassa pākaṭabhāvabhayena taṃ dvidhā chinditvā pokkharaṇīyaṃ pātesi. Rājā nhāyituṃ agamāsi. Sesajano ajjāpi mūsikā dāsī na punāgacchati kuhiṃ gatā kattha gatāti āha. Rājā kuhiṃ gatā kattha gatā iti lālappatī jano ahameva eko jānāmi udapāne mūsikā hatāti paṭhamaṃ gāthaṃ bhaṇanto pokkharaṇītīraṃ agamāsi. Tattha kuhiṃ gatā kattha gatāti aññamaññaṃ vevacanāni. Iti lālappatīti evaṃ vippalapati. Iti ayaṃ gāthā ajānanto jano mūsikā dāsī kuhiṃ gatāti vippalapati rājakumārena pana dvidhā chinditvā mūsikāya pokkharaṇiyaṃ pātitabhāvaṃ ahameva eko jānāmīti rañño ajānantasseva imamatthaṃ dīpeti. Paṭhamaṃ gāthaṃ bhaṇanto pokkharaṇītīraṃ agamāsi. Kumāro mayā katakammaṃ mayhaṃ pitarā aññātanti bhīto palāyitvā tamatthaṃ upaṭṭhākānaṃ ārocesi. Te sattaṭṭhadivasaccayena puna taṃ āhaṃsu deva sace rājā jāneyya na tuṇhī bhaveyya takkaggāhena pana tena taṃ vuttaṃ bhavissati mārehi tanti. So punekadivasaṃ khaggahattho sopāṇapādamūle ṭhatvā rañño āgamanakāle ito citoca

--------------------------------------------------------------------------------------------- page504.

Paharaṇokāsaṃ olokesi. Rājā yañce taṃ iti cintī ca 1- gadrabhova nivattasi udapāne mūsikaṃ hantvā yavaṃ bhakkhitumicchasīti dutiyaṃ gāthaṃ sajjhāyanto agamāsi. Ayampi gāthā yasmā tvaṃ iti cintī ca itocitoca paharaṇokāsaṃ olokento gadrabhova nivattayi tasmā taṃ jānāmi purimadivase pokkharaṇiyaṃ mūsikādāsiṃ hantvā ajja yavaṃ bhojanaṃ 2- bhakkhitumicchasīti rañño ajānantasseva imamatthaṃ dīpeti. Kumāro diṭṭhomhi pitarāti utrasto palāyi. So puna aḍḍhamāsamattaṃ atikkamitvā rājānaṃ daṇḍena paharitvā māressāmīti ekaṃ dīghadaṇḍakaṃ daṇḍappaharaṇaṃ 3- gahetvā olumbitvā 4- aṭṭhāsi. Rājā āha daharo casi dummedha paṭhamuppattito susū dīghañcetaṃ samāpajja na te dassāmi jīvitanti. Tattha paṭhamuppattitoti paṭhamena vayena uppattito upeto paṭhamavaye ṭhitoti attho. Susūti taruṇo. Dīghanti dīghadaṇḍakaṃ daṇḍappaharaṇaṃ. Samāpajjāti gahetvā olumbitvā ṭhitosīti attho. Ayampi gāthā dummedha attano yavaṃ paribhuñjituṃ na labhissasi na te idāni nillajjassa jīvitaṃ dassāmi māretvā khaṇḍākhaṇḍaṃ chinditvā sūleyeva āvuṇāpessāmīti rañño @Footnote: 1 yathetaṃ iti cīti ca. 2 yavarājānaṃ. 3 dabbīpaharaṇaṃ. 4 olambetvā.

--------------------------------------------------------------------------------------------- page505.

Ajānantasseva kumāraṃ santajjayamānā imamatthaṃ dīpeti. Tatiyaṃ gāthaṃ sajjhāyanto sopāṇamatthakaṃ abhiruyhi. So taṃdivasaṃ palāyituṃ asakkonto jīvitaṃ me dehi devāti rañño pādamūle nipajji. Rājā taṃ tajjetvā saṅkhalikāhi bandhāpetvā bandhanāgāre kārāpetvā setacchattassa heṭṭhā alaṅkatarājāsane nisīditvā amhākaṃ ācariyo disāpāmokkho brāhmaṇo imaṃ mayhaṃ antarāyaṃ disvā imā tisso gāthā adāsīti haṭṭhatuṭṭho udānaṃ udānento sesagāthā abhāsi nāntalikkhabhavanenāhaṃ nāṅgaputtasirena vā puttena hi paṭṭhayito silokehi pamocito sabbasutamadhīyetha hīnamukkaṭṭhamajjhimaṃ sabbassa atthaṃ jāneyya na ca sabbaṃ payojaye hoti tādisako kālo yattha atthāvahaṃ sutanti. Tattha nāntalikkhabhavanenāti antalikkhabhavanaṃ vuccati dibbavimānaṃ ahaṃ ajja antalikkhabhavanampi na āruḷho tasmā antalikkhabhavanenāpi ajja maraṇato na mocitomhi. Nāṅgaputtasirena vāti aṅgasarikkhakena vā puttenāpi na pamocito. Puttena hi paṭṭhayitoti ahaṃ pana attano putteneva ajja māretuṃ paṭṭhito. Silokehi pamocitoti somhi attano ācariyena bandhitvā dinnāhi gāthāhi pamocito. Sutanti pariyattiṃ. Adhīyethāti gaṇheyya sikkheyya. Hīnamukkaṭṭhamajjhimanti hīnaṃ vā hotu majjhimaṃ vā

--------------------------------------------------------------------------------------------- page506.

Uttamaṃ vā sabbaṃ adhīyitabbamevāti dīpeti. Na ca sabbaṃ payojayeti hīnaṃ mantaṃ vā sippaṃ vā majjhimaṃ vā na payojaye uttamameva payojeyyāti attho. Yattha atthāvahaṃ sutanti yasmiṃ kāle mahosathapaṇḍitassa kumbhakārakammakaraṇaṃ viya yaṃkiñci sikkhitasippaṃ atthāvahaṃ hoti tādisopi kālo hotiyevāti attho. Aparabhāge rañño accayena kumāro rajje patiṭaṭhāsi. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā disāpāmokkho ācariyo pana ahamevāti. Mūsikajātakaṃ tatiyaṃ ---------


             The Pali Atthakatha in Roman Book 38 page 501-506. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=10398&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=10398&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=813              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3760              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3711              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3711              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]