ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                     culladhanuggahajātakaṃ
     sabbaṃ bhaṇḍanti idaṃ satthā jetavane viharanto purāṇadutiyikāya
palobhanaṃ (bhikkhuṃ) ārabbha kathesi.
     Kena bhikkhu ukkaṇṭhāpitoti vutte purāṇadutiyikāya bhanteti
vutte satthā esā bhikkhu itthī na idāneva tuyhaṃ anatthakārikā
pubbepi te etaṃ nissāya asinā sīsaṃ chinnanti vatvā bhikkhūhi
yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
sakko ahosi. Tadā eko bārāṇasīvāsī brāhmaṇamāṇavo
takkasilāyaṃ sabbasippāni uggaṇhitvā dhanukamme nipphattiṃ patto
culladhanuggahapaṇḍito nāma ahosi. Athassa ācariyo ayaṃ mayā
Sadisaṃ sippaṃ uggaṇhīti attano dhītaraṃ adāsi. So taṃ gahetvā
bārāṇasiṃ gamissāmīti maggaṃ paṭipajji. Antarāmagge eko
vāraṇo ekaṃ padesaṃ suññamakāsi. Taṃ ṭhānaṃ abhiruyhituṃ na koci
ussahati. Culladhanuggahapaṇḍito manussānaṃ vārentānaññeva
bhariyaṃ gahetvā aṭavīmukhaṃ abhiruyhi. Athassa aṭavīmajjhe vāraṇo
uṭṭhahi. So taṃ kumbhe sarena vijjhi. Saro vinivijjhitvā
pacchābhāgena nikkhami. Vāraṇo tattheva pati. Dhanuggahapaṇḍito
taṃ ṭhānaṃ khemaṃ katvā purato aññaṃ aṭaviṃ pāpuṇi. Tatthāpi
paññāsa corā maggaṃ hananti. Tampi so manussehi vāriyamāno
abhiruyhi. Tesaṃ corānaṃ mige vadhitvā maggasamīpe maṃsaṃ pacitvā
khādantānaṃ ṭhitaṭṭhānaṃ pāpuṇi. Tadā taṃ corā alaṅkatapaṭiyattāya
bhariyāya saddhiṃ āgacchantaṃ disvā gaṇhissāma nanti ussāhaṃ
kariṃsu. Corajeṭṭhako purisalakkhaṇakusalo. So taṃ oloketvāva
uttamapuriso ayanti ñatvā ekassapi uṭṭhahituṃ nādāsi.
Dhanuggahapaṇḍito gaccha amhākampekaṃ maṃsasūlaṃ dethāti vatvā maṃsaṃ
āharāti tesaṃ santikaṃ bhariyaṃ pesesi. Sā gantvā ekaṃ kira maṃsasūlaṃ
dethāti āha. Corajeṭṭhako anaggho purisoti maṃsasūlaṃ dāpesi.
Corā amhehi kira pakkaṃ khāditanti apakkamaṃsasūlaṃ adaṃsu.
Dhanuggaho attānaṃ sambhāvetvā mayhaṃ apakkamaṃsaṃ dadantīti corānaṃ
kujjhi. Corā kiṃ ayameva eko puriso mayaṃ itthiyoti kujjhitvā
uṭṭhahiṃsu. Dhanuggaho ekūnapaññāsa jane
Ekūnapaññāsakaṇḍehi vijjhitvā pātesi. Corajeṭṭhakaṃ vijjhituṃ kaṇḍaṃ
nāhosi. Tattha 1- kira kaṇḍanāḷiyaṃ samapaṇṇāsameva kaṇḍāni. Tesu ekena
vāraṇaṃ vijjhi. Ekūnapaññāsakaṇḍehi core vijjhitvā corajeṭṭhakaṃ
pātetvā tassa ure nisinno sīsamassa chindissāmīti bhariyāya
hatthato asiṃ āharāpesi. Sā taṃkhaṇaṃyeva corajeṭṭhakalobhaṃ katvā
corassa hatthe tanuṃ 2- sāmikassa hatthe talaṃ 3- ṭhapesi. Coro
tanudaṇḍaṃ parāmasitvā asiṃ nīharitvā dhanuggahassa sīsaṃ chindi. So
taṃ ghātetvā itthiṃ ādāya gacchanto jātigottaṃ pucchi. Sā
takkasilāyaṃ disāpāmokkhassa ācariyassa dhītāmhīti āha. Kena
tvaṃ iminā laddhāti. Mayhaṃ pitā ayaṃ mayā sadisaṃ katvā
sippaṃ sikkhatīti tusitvā mampi imassa adāsi sāhaṃ tayi sinehaṃ
katvā attano kuladattiyaṃ sāmikaṃ mārāpesinti. Corajeṭṭhako
kuladattiyaṃ tāvesā sāmikaṃ mārāpesi aññaṃ panekaṃ disvā mampi
evameva karissati imaṃ chaḍḍetuṃ vaṭṭatīti cintetvā gacchanto
antarāmagge ekaṃ kunnadiṃ uttānatalaṃ taṃkhaṇāgataṃ pūraṃ 4- disvā
bhadde imissā nadiyā suṃsumārā kakkhalā kiṃ karomāti āha.
Sāmi tvaṃ ābharaṇabhaṇḍaṃ mama uttarāsaṅgena bhaṇḍikaṃ katvā
paratīraṃ netvā puna āgantvā maṃ gahetvā gacchāti. So sādhūti
sabbaṃ ābharaṇabhaṇḍaṃ ādāya nadiṃ otaritvā taranto viya paratīraṃ
patvā taṃ chaḍḍetvā pāyāsi. Sā taṃ disvā sāmi kiṃ maṃ
@Footnote: 1 tassa. 2 tharuṃ. 3 thalaṃ. 4 taṃkhaṇodakapūraṃ.
Chaḍḍetvā viya gacchasi kasmā evaṃ karosi ehi mampi ādāya
gacchāti tena saddhiṃ sallapantī paṭhamaṃ gāthamāha
          sabbaṃ bhaṇḍaṃ samādāya      pāraṃ tiṇṇosi brāhmaṇa
         pacchā gaccha lahuṃ khippaṃ     mampi tārehi dāni bhoti 1-.
     Tattha lahuṃ khippanti lahuṃ pacchā gaccha khippaṃ mampi tārehi
idāni bhoti attho.
     Coro taṃ sutvā paratīre ṭhitoyeva dutiyaṃ gāthamāha
                 asanthutaṃ maṃ cirasanthutena
                 nimisi bhotī adhuvaṃ dhuvena
                 mayāpi bhotī nimineyya aññaṃ
                 ito ahaṃ dūrataraṃ gamissanti.
       Sā heṭṭhā vuttatthāyeva.
     Coro pana itopi ahaṃ dūrataraṃ gamissaṃ tiṭṭha tvanti
vatvā tassā viravantiyāva ābharaṇabhaṇḍaṃ ādāya palāyi.
Tato sā bālā atricchatāya evarūpaṃ byasanaṃ pattā anāthā
hutvā avidūre ekaṃ eḷagaṇigumbaṃ 2- upasaṅkamitvā rodamānā
nisīdi.
     Tasmiṃ khaṇe sakko lokaṃ volokento taṃ atricchatāhataṃ
sāmikā ca corā ca parihīnaṃ rodamānaṃ disvā etaṃ niggaṇhitvā
lajjāpetvā āgamissāmīti mātaliñca pañcasikhañca ādāya tattha
@Footnote: 1 tārehi dānito. 2 eḷagalāgumbaṃ.
Āgantvā nadītīre ṭhatvā mātali tvaṃ maccho bhava pañcasikha
tvaṃ sakuṇo bhava ahaṃ pana sigālo hutvā mukhena maṃsapiṇḍaṃ
gahetvā etissā sammukhaṭṭhānaṃ gamissāmi tvaṃ mayi tattha gate
udakato ullaṅghitvā mama purato pata athāhaṃ mukhena gahitamaṃsapiṇḍaṃ
chaḍḍetvā macchaṃ gahetuṃ pakkhandissāmi tasmiṃ khaṇe tvaṃ
pañcasikha taṃ maṃsapiṇḍaṃ gahetvā ākāse uppati tvaṃ mātali
udake patāti āṇāpesi. Sādhu devāti. Mātali maccho
ahosi. Pañcasikho sakuṇo ahosi. Sakko sigālo hutvā
maṃsapiṇḍaṃ mukhenādāya tassā sammukhaṭṭhānaṃ agamāsi. Maccho udakā
uppatitvā sigālassa purato pati. So mukhena gahitaṃ maṃsapiṇḍaṃ
chaḍḍetvā macchassatthāya pakkhandi. Maccho uppatitvā udake
pati. Sakuṇo maṃsapiṇḍaṃ gahetvā ākāse uppati. Sigālo
ubhopi alabhitvā eḷagaṇigumbaṃ olokento dummukho nisīdi. Sā
taṃ disvā ayaṃ atricchatāhato neva maṃsaṃ na macchaṃ labhatīti kūṭaṃ
bhindantī viya mahāhasitaṃ hasi. Taṃ sutvā sigālo tatiyaṃ gāthamāha
           kāyaṃ eḷagaṇigumbe      karoti ahuhāsiyaṃ
           nayidha naccaṃ vā gītaṃ vā   tāḷaṃ vā susamāhitaṃ
           anamhikāle sussoṇi     kinnu jagghasi sobhaneti.
       Tattha kāyanti kā ayaṃ. Eḷagaṇigumbeti gumbopagumbe 1-.
Ahuhāsiyanti dantavidaṃsakaṃ mahāhasitaṃ vuccati. Taṃ kā esā
@Footnote: 1 gumbojigumbe.
Etasmiṃ gumbe karotīti pucchati. Nayidha naccaṃ vāti imasmiṃ ṭhāne
kassaci naccantassa naccaṃ vā gāyantassa gītaṃ vā hatthe susamāhite
katvā vādentassa susamāhitaṃ hatthatāḷaṃ vā natthi yaṃ disvā
tvaṃ haseyyāsīti dīpeti. Anamhikāleti rodanakāle. Sussoṇīti
sundarasoṇi. Kinnu jagghasīti kena nu kāraṇena tvaṃ rodituṃ
yuttakāle arodamānāva mahāhasitaṃ hasi. Sobhaneti taṃ pasaṃsanto
ālapati.
       Taṃ sutvā sā catutthaṃ gāthamāha
         sigāla bāla dummedha       appapaññosi jambuka
         jinno macchañca pesiñca     kapaṇo viya jhāyasīti.
     Tattha jinnoti jānippatto hutvā. Pesiñcāti maṃsapesiṃ.
Kapaṇo viya jhāyasīti sahassabhaṇḍikaṃ parājito kapaṇo viya jhāyasi
socasi cintesi.
      Tato sigālo pañcamaṃ gāthamāha
         sudassaṃ vajjamaññesaṃ        attano pana duddasaṃ
         jinnā patiñca jārañca      mampi tvaññeva jhāyasīti.
      Tattha mampi tvaññeva jhāyasīti pāpadhamme dussīle ahaṃ
tāva mama gocaraṃ na labhissāmi tvaṃ pana atricchatāya hatā taṃ
muhuttadiṭṭhake core paṭibaddhacittā hutvā tañca jāraṃ kuladattikañca
patiṃ jinnā maṃ upādāya sataguṇena sahassaguṇena kapaṇatarā
hutvā jhāyasi rodasi paridevasīti lajjāpetvā vippakāraṃ pāpento
Mahāsatto evamāha.
      Sā tassa vacanaṃ sutvā gāthamāha
       evametaṃ migarāja         yathā bhāsasi jambuka
       sā nūnāhaṃ ito gantvā    bhattu hessaṃ vasānugāti.
     Tattha nūnāti ekaṃsaṭṭhe nipāto. Sā ahaṃ ito gantvā
puna aññaṃ bhattāraṃ labhitvā ekaṃseneva tassa vasānugā vasavattinī
bhavissāmīti.
     Athassā anācārāya dussīlāya kathaṃ sutvā sakko devarājā
osānagāthamāha
       yo hare mattikaṃ thālaṃ      kaṃsathālampi so hare
       kataṃyeva tayā pāpaṃ        punapevaṃ karissasīti.
     Tassattho anācāre kiṃ kathesi yo mattikaṃ thālaṃ harati
suvaṇṇathālarajatathālādibhedaṃ kaṃsathālampi so harateva idañca tayā
pāpaṃ katameva na sakkā tava suddhātuṃ 1- sā tvaṃ punapi evaṃ
karissasiyevāti.
     Evaṃ so taṃ lajjāpetvā vippakāraṃ pāpetvā sakaṭṭhānameva
agamāsi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi.
Tadā dhanuggaho ukkaṇṭhitabhikkhu ahosi sā itthī
@Footnote: 1 sandhāretuṃ.
Purāṇadutiyikā sakko devarājā pana ahamevāti.
                   Culladhanuggahajātakaṃ catutthaṃ
                     ------------



             The Pali Atthakatha in Roman Book 38 page 506-513. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=10513              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=10513              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=818              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3777              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3727              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3727              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]