ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 38 : PALI ROMAN Ja.A.4 tika-pancakanipata

                      tiritivacchajatakam
     nayimassa vijjati idam sattha jetavane viharanto ayasmato
anandassa kosalaranno matugamanam hatthato pancasatani ranno
hatthato pancasataniti dussasahassapatilabhavatthum arabbha kathesi.
Vatthu hettha dukanipate sigalajatake vittharitameva. Atitam ahari.
     Atite baranasiyam brahmadatte rajjam karente bodhisatto
kasikaratthe brahmanakule nibbattitva namaggahanadivase tiritivacchakumaroti
katanamo ahosi. So anupubbena vayappatto takkasilayam
sabbasippani ugganhitva agaram ajjhavasanto matapitunam
kalakiriyaya samviggamanaso hutva nikkhamitva isipabbajjam
pabbajitva arannayatane vanamulaphalaharo hutva vasam kappesi.
Tasmim tattha vasante baranasiranno paccanto kuppito. So
tattha gantva yuddhe parajito maranabhayabhito hatthikkhandhavaragatova
ekena passena palayitva aranne vicaranto pubbanhasamayeyeva
tiritivacchassa phalaphalatthaya gatakale tassa assamapadam pavisi.
So tapasanam vasanatthananti hatthikkhandhato otaritva vatatapena
kilanto pipasito paniyaghatam olokento katthaci adisva
Cankamanakotiyam udapanam addasa. Udakam ussincanatthaya pana rajjum
ghatakanca pariyesanto adisva pipasam sahitum asakkonto hatthissa
kucchiyam bandhanayottam gahetva hatthim udapanavate thapetva tassa
pade yottam bandhitva yottena udapanam otaritva yotte
apapunante puna uttaritva uttarisatakam yottakotiya ghatetva
puna otari. Tathapi nappahotiyeva. So aggapadehi udakam
phusitva atipipasitova pipasam avinodetva maranampi sumarananti
cintetva udapane patitva yavadattham pivitva paccuttaritum
asakkonto tattheva atthasi. Hatthipi susikkhitatta annattha
agantva rajanam olokento tattheva atthasi. Bodhisatto
sayanhasamaye phalaphalani aharitva hatthim disva raja agato
bhavissati dhammikahatthiyeva 1- pannayati kinnukho karananti (so)
hatthisamipam upasankami. Hatthipi tassa upasankamanabhavam natva
ekamantam atthasi. Bodhisatto udapanavatam gantva rajanam disva
ma bhayi maharajati samassasetva nissenim bandhitva rajanam
uttaretva kayamassa sambahitva telena makkhetva nhapetva
phalaphalani khadapetva hatthissa sannaham mocesi. Raja dviham
tiham vissametva bodhisattassa attano santikam agamanatthaya patinnam
gahetva pakkami. Rajabalanikayo nagarassa avidure khandhavaram
bandhitva thito rajanam agacchantam disva parivaresi. Raja
@Footnote: 1 vammitahatthiyeva.
Nagaram pavisi. Bodhisattopi kho addhamasaccayena baranasim
gantava uyyane vasitva punadivase bhikkham caramano rajadvaram
gato. Raja mahavatapanam ugghatetva rajanganam olokayamano
bodhisattam disva sanjanitva pasada oruyha vanditva mahatalam
aropetva samussitasetacchatte rajapallanke nisidapetva
attano patiyaditam aharam bhojetva sayampi bhunjitva uyyanam
netva tatthassa cankamanadiparivaram vasanatthanam karetva sabbe
pabbajitaparikkhare datva uyyanapalam paticchapetva vanditva
pakkami. Tato patthaya bodhisatto rajanivesaneyeva paribhunjati
mahasakkarasammano ahosi. Tam asahamana amacca evarupam
sakkaram ekopi yodho labhamano kim nama kareyyati vatva
uparajanam upasankamitva vanditva deva amhakam raja ekam tapasam
ativiya mamayati kim nama tena tasmim dittham tumhepi tava
ranna saddhim mantethati. So sadhuti sampaticchitva amaccehi
saddhim rajanam upasankamitva vanditva pathamam gathamaha
            nayimassa vijjamayamatthi kinci
            na bandhavo no pana te sahayo
            atha kena vannena tiritivaccho
            tedandiko bhunjati aggapindanti.
     Tattha nayimassa vijjamayamatthi kinciti imassa tapasassa vijjamayam
kinci kammam natthi. Na bandhavoti
Puttabandhavasippabandhavagottabandhavanatibandhavesu annataropi na hoti. No pana
te sahayoti sahapamsukilito sahayakopi (no) te na hoti. Kena
vannenati kena karanena. Tiritivacchoti tassa namam. Tedandikoti
kundikatthapanatthaya tidandam gahetva caranto. Aggapindanti
rasasampannam rajaraham aggabhojanam bhunjati.
     Tam sutva raja puttam amantetva tata mama paccantam
gantva yuddhaparajitassa dviham tiham anagatabhavam sarasiti vatva
sarami bhaddanteti vutte tada maya imam nissaya jivitam laddhanti
sabbam pavuttim acikkhitva tata mama jivitadayake mama santikam
agate rajjam dadantopi aham neva etena katagunanurupam katum
sakkomiti vatva itara dve gatha avoca
            apasu me yuddhaparajitassa
            ekassa katva vivanasmi ghore
            pasarayi kicchagatassa panim
            tenuddhatarim dukhasampareto
            etassa kicchena idhanupatto
            veyyasino 1- visayajivaloke
            labharaho tata tiritivaccho
            dethassa bhogam yajitanca yannanti.
     Tattha apasuti apadasu. Ekassati adutiyassa. Katvati
@Footnote: 1 vesayino.
Anukampam karitva pemam uppadetva. Vivanasmiti paniyarahite
aranne. Ghoreti darune. Pasarayi kicchagatassa paninti nissenim
bandhitva kupam otaritva dukkhitassa mayham uttaranatthaya
viriyapatisamyuttam hattham pasaresi. Tenuddhatarim dukhasamparetoti tena
karanenamhi dukkhaparitopi tamha kupa uttinno. Etassa
kicchena idhanupattoti aham etassa tapasassa kicchena etena katassa
kicchassanubhavena idhanuppatto. Veyyasino visayati veyyasi
vuccati yamo tassa visayo. Jivaloketi manussaloke. Aham hi
imasmim jivaloke thitova yamavisayam maccuvisayam paralokam gato nama
ahosim somhi etassa karana tato puna idhagatoti vuttam hoti.
Labharahoti labhassa araho catupaccayalabhassa anucchaviko.
Dethassa bhoganti etena paribhunjitabbam catupaccayasamanaparikkharasankhatam
bhogam etassa detha. Yajitanca yannanti tvanca amacca ca
nagara cati sabbepi tumhe etassa bhoganca detha yannanca
yajatha. Tassa hi diyyamano deyyadhammo tena bhunjitabbatta
bhogo hoti itaresam danayannatta yannam. Tenaha dethassa
bhogam yajitanca yannanti.
     Evam ranna gaganatale candam utthapentena viya bodhisattassa
gune pakasite tassa guno sabbatthakameva pakato jato.
Atirekataro cassa labhasakkaro udapadi. Tato patthaya uparaja
va amacca va anno va koci kinci rajanam vattum na visahi.
Raja bodhisattassa ovade thatva danadini punnani katva
saggapuram puresi. Bodhisattopi abhinna ca samapattiyo ca
uppadetva brahmalokaparayano ahosi.
     Sattha poranakapanditapi upakaravasena karimsuti imam
dhammadesanam aharitva jatakam samodhanesi tada raja anando
ahosi tapaso pana ahamevati.
                    Tiritivacchajatakam navamam
                       --------



             The Pali Atthakatha in Roman Book 38 page 52-57. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=1073&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=1073&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=376              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2075              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2061              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2061              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]