ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                        dūtajātakaṃ
     yassatthā dūramāyantīti idaṃ satthā jetavane viharanto ekaṃ
lolabhikkhuṃ ārabbha kathesi. Vatthu navakanipāte kākajātake
āvibhavissati. Satthā pana taṃ bhikkhuṃ āmantetvā nakho bhikkhu
idāneva pubbepi tvaṃ lolo lolyakāraṇena pana asinā sīsacchedaṃ
labhasīti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
tassa putto hutvā vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā
pitu accayena rajje patiṭṭhāya bhojanasuddhiko ahosi. Tenassa
bhojanasuddhikarājātveva nāmaṃ jātaṃ. So kira tathārūpe vidhāne ṭhatvā
taṃ bhattaṃ bhuñjati yato tassa ekissā bhattapāṭiyā satasahassagghavayo
hoti. Bhuñjanto pana antogehe na bhuñjati attano bhojanavidhānaṃ
olokentaṃ mahājanaṃ puññāni kāretukāmatāya rājadvāre

--------------------------------------------------------------------------------------------- page58.

Ratanamaṇḍapaṃ kārāpetvā bhojanavelāya taṃ alaṅkārāpetvā kāñcanamaye samussitasetacchatte rājapallaṅke nisīditvā khattiyakaññāhi parivuto satasahassagghanikāya suvaṇṇapātiyā satasahassagghanikarasabhojanaṃ bhuñjati. Atheko lolapuriso tassa bhojanavidhānaṃ oloketvā taṃ bhojanaṃ bhuñjitukāmo hutvā pipāsaṃ sandhāretuṃ asakkonto attheko upāyoti daḷhaṃ nivāsetvā hatthaṃ ukkhipatvā bho ahaṃ dūtoti uccāsaddaṃ karonto rājānaṃ upasaṅkami. Tena ca samayena tasmiṃ janapade dūtomhīti vadante na nivārenti tasmā mahājano dvidhā bhinditvā okāsaṃ adāsi. So vegena gantvā rañño suvaṇṇapātito ekaṃ bhattapiṇḍaṃ gahetvā mukhe pakkhipi. Athassa sīsaṃ chindissāmīti asiggāho asiṃ abbāhesi. Rājā mā paharīti nivāretvā mā bhāyi bhuñjassūti hatthaṃ dhovitvā nisīdi. Bhojanapariyosāne cassa attano pivanapānīyañceva tambulañca dāpetvā rājā bho purisa tvaṃ dūtomhīti vadesi kassa dūtosīti pucchi. Mahārāja ahaṃ taṇhādūto taṇhā maṃ dūtaṃ katvā āṇāpetvā tvaṃ gacchāhīti pesesīti vatvā purimā dve gāthā avoca yassatthā dūramāyanti amittamapi yācituṃ tassūdarassahaṃ dūto mā me kujjha rathesabha yassa divā ca ratto ca vasamāyanti māṇavā tassūdarassahaṃ dūto mā me kujjha rathesabhāti. Tattha yassatthā dūramāyantīti yassatthāya ime sattā

--------------------------------------------------------------------------------------------- page59.

Taṇhāvasikā hutvā dūrampi gacchanti. Rathesabhāti rathayodhajeṭṭhaka. Rājā tassa vacanaṃ sutvā saccametaṃ ime sattā udaradūtā taṇhāvasena vicaranti taṇhā ca ime satte vicāreti yāva manāpaṃ vata iminā kathitanti tassa purisassa tusitvā tatiyaṃ gāthamāha dadāmi te brāhmaṇa rohiṇīnaṃ gavaṃ sahassaṃ saha puṅgavena dūto hi dūtassa kathaṃ na dajjaṃ mayampi tasseva bhavāma dūtāti. Tattha brāhmaṇāti ālapanamattametaṃ. Rohiṇīnanti rattavaṇṇānaṃ. Saha puṅgavenāti yūthapariṇāyakena upaddavarakkhakena usabhena saddhiṃ. Mayampīti ahañca avasesā ca sabbasattā tasseva udarassa dūtā bhavāma tasmā ahaṃ udaradūto samāno udaradūtassa tuyhaṃ kasmā na dajjanti. Evañca pana vatvā iminā ca tumhādisena purisena assutapubbaṃ kāraṇaṃ sāvitanti tuṭṭhacitto tassa mahantaṃ yasaṃ adāsi. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne lolabhikkhu anāgāmiphale patiṭṭhahi. Bahū sotāpannādayo ahesuṃ. Tadā lolapuriso etarahi lolabhikkhu. Bhojanasuddhikarājā pana ahamevāti. Dūtajātakaṃ dasamaṃ. Saṅkappavaggo paṭhamo.


             The Pali Atthakatha in Roman Book 38 page 57-59. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=1182&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=1182&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=379              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2090              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2078              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2078              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]