ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                      Padumavaggavaṇṇanā
                        ------
                        padumajātakaṃ
     yathā kesā ca massu cāti idaṃ satthā jetavane viharanto
ānandabodhimhi mālāpūjākārake bhikkhū ārabbha kathesi. Vatthu
kāliṅgabodhijātake āvibhavissati.
     So pana ānandattherena ropitattā ānandabodhi nāma
jāto. Therena hi jetavanadvārakoṭṭhake bodhino ropitabhāvo
sakalajambūdīpaṃ patthari. Athekacce jānapadavāsino bhikkhū ānandabodhimhi
mālāpūjaṃ karissāmāti jetavanaṃ gantvā satthāraṃ vanditvā
punadivase sāvatthiyaṃ pavisitvā uppalavīthiṃ gantvā mālaṃ alabhitvā
āgantvā ānandattherassa ārocesuṃ āvuso mayaṃ bodhimhi
mālāpūjaṃ karissāmāti uppalavīthiṃ gantvā ekaṃ mālampi na labhimhāti.
Thero ahaṃ vo āvuso āharissāmīti uppalavīthiṃ gantvā bahū
nīluppalakalāpe ukkhipāpetvā āgamma tesaṃ pesesi. Te tāni
gahetvā bodhimhi pūjaṃ kariṃsu. Taṃ pavuttiṃ ñatvā dhammasabhāyaṃ
bhikkhū therassa guṇakathaṃ samuṭṭhāpesuṃ āvuso jānapadā bhikkhū
appapuññā uppalavīthiṃ gantvā mālaṃ na labhiṃsu thero pana
gantvāva āharāpesīti. Satthā āgantvā kāyanuttha bhikkhave
etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na
bhikkhave idāneva vuttacchekā kathākusalā mālaṃ labhanti pubbepi
paṇḍitā labhiṃsuyevāti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
seṭṭhiputto ahosi. Antonagare ca ekasmiṃ sare padumāni
pupphanti. Eko chinnanāso puriso taṃ saraṃ rakkhati. Athekadivasaṃ
bārāṇasiyaṃ ussave saṅghuṭṭhe mālaṃ pilandhitvā ussavaṃ kīḷitukāmā
tayo seṭṭhiputtā nāsacchinnassa abhūtena guṇe vaṇṇetvā mālaṃ
yācissāmāti tassa padumāni bhañjanakāle sarassa santikaṃ gantvā
ekamantaṃ aṭṭhaṃsu. Tesu eko taṃ āmantetvā paṭhamaṃ gāthamāha
       yathā kesā ca massu ca    chinnaṃ chinnaṃ virūhati
       evaṃ rūhatu te nāsā     padumaṃ dehi yācitoti.
     So tassa kujjhitvā padumaṃ na adāsi. Athassa dutiyo
dutiyaṃ gāthamāha
       yathā sāradikaṃ vījaṃ        khette vuttaṃ virūhati
       evaṃ rūhatu te nāsā     padumaṃ dehi yācitoti.
Tattha sāradikanti saradasamaye gahetvā nikkhittaṃ sārasampannaṃ vījaṃ.
     So tassapi kujjhitvā padumaṃ na adāsi. Athassa tatiyo
tatiyaṃ gāthamāha
       ubhopi vilapantete       api padmāni dassati
       vajjuṃ vā te na vā vajjuṃ  natthi nāsāya rūhanā
       dehi samma padumāni       padmā me dehi yācitoti.
     Tattha ubhopi vilapanteteti ete dvepi musā vadanti.
Api padmānīti api nāma no padumāni dassatīti cintetvā evaṃ
Vadanti. Vajjuṃ vā te na vā vajjunti tava nāsā rūhatūti evaṃ
ete vadeyyuṃ vā na vā vadeyyuṃ etesaṃ vacanaṃ nāma appamāṇaṃ
sabbathāpi natthi nāsāya rūhanā ahaṃ pana te nāsaṃ paṭicca na
kiñci vadāmi kevalaṃ yācāmi tassa me dehi samma padumāni
yācitoti.
     Taṃ sutvā padumagopako imehi dvīhi musāvādo kato
tumhehi sabhāvo kathito tumhākaṃ anucchavikāni padumānīti mahantaṃ
padumakalāpaṃ ādāya tassa datvā attano padumasarameva gato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
padumalābhī seṭṭhiputto ahameva ahosīti.
                      Padumajātakaṃ paṭhamaṃ
                       --------



             The Pali Atthakatha in Roman Book 38 page 60-62. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=1237              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=1237              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=382              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2112              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2097              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2097              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]