ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

page60.

Padumavaggavaṇṇanā ------ padumajātakaṃ yathā kesā ca massu cāti idaṃ satthā jetavane viharanto ānandabodhimhi mālāpūjākārake bhikkhū ārabbha kathesi. Vatthu kāliṅgabodhijātake āvibhavissati. So pana ānandattherena ropitattā ānandabodhi nāma jāto. Therena hi jetavanadvārakoṭṭhake bodhino ropitabhāvo sakalajambūdīpaṃ patthari. Athekacce jānapadavāsino bhikkhū ānandabodhimhi mālāpūjaṃ karissāmāti jetavanaṃ gantvā satthāraṃ vanditvā punadivase sāvatthiyaṃ pavisitvā uppalavīthiṃ gantvā mālaṃ alabhitvā āgantvā ānandattherassa ārocesuṃ āvuso mayaṃ bodhimhi mālāpūjaṃ karissāmāti uppalavīthiṃ gantvā ekaṃ mālampi na labhimhāti. Thero ahaṃ vo āvuso āharissāmīti uppalavīthiṃ gantvā bahū nīluppalakalāpe ukkhipāpetvā āgamma tesaṃ pesesi. Te tāni gahetvā bodhimhi pūjaṃ kariṃsu. Taṃ pavuttiṃ ñatvā dhammasabhāyaṃ bhikkhū therassa guṇakathaṃ samuṭṭhāpesuṃ āvuso jānapadā bhikkhū appapuññā uppalavīthiṃ gantvā mālaṃ na labhiṃsu thero pana gantvāva āharāpesīti. Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave idāneva vuttacchekā kathākusalā mālaṃ labhanti pubbepi paṇḍitā labhiṃsuyevāti vatvā atītaṃ āhari.

--------------------------------------------------------------------------------------------- page61.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto seṭṭhiputto ahosi. Antonagare ca ekasmiṃ sare padumāni pupphanti. Eko chinnanāso puriso taṃ saraṃ rakkhati. Athekadivasaṃ bārāṇasiyaṃ ussave saṅghuṭṭhe mālaṃ pilandhitvā ussavaṃ kīḷitukāmā tayo seṭṭhiputtā nāsacchinnassa abhūtena guṇe vaṇṇetvā mālaṃ yācissāmāti tassa padumāni bhañjanakāle sarassa santikaṃ gantvā ekamantaṃ aṭṭhaṃsu. Tesu eko taṃ āmantetvā paṭhamaṃ gāthamāha yathā kesā ca massu ca chinnaṃ chinnaṃ virūhati evaṃ rūhatu te nāsā padumaṃ dehi yācitoti. So tassa kujjhitvā padumaṃ na adāsi. Athassa dutiyo dutiyaṃ gāthamāha yathā sāradikaṃ vījaṃ khette vuttaṃ virūhati evaṃ rūhatu te nāsā padumaṃ dehi yācitoti. Tattha sāradikanti saradasamaye gahetvā nikkhittaṃ sārasampannaṃ vījaṃ. So tassapi kujjhitvā padumaṃ na adāsi. Athassa tatiyo tatiyaṃ gāthamāha ubhopi vilapantete api padmāni dassati vajjuṃ vā te na vā vajjuṃ natthi nāsāya rūhanā dehi samma padumāni padmā me dehi yācitoti. Tattha ubhopi vilapanteteti ete dvepi musā vadanti. Api padmānīti api nāma no padumāni dassatīti cintetvā evaṃ

--------------------------------------------------------------------------------------------- page62.

Vadanti. Vajjuṃ vā te na vā vajjunti tava nāsā rūhatūti evaṃ ete vadeyyuṃ vā na vā vadeyyuṃ etesaṃ vacanaṃ nāma appamāṇaṃ sabbathāpi natthi nāsāya rūhanā ahaṃ pana te nāsaṃ paṭicca na kiñci vadāmi kevalaṃ yācāmi tassa me dehi samma padumāni yācitoti. Taṃ sutvā padumagopako imehi dvīhi musāvādo kato tumhehi sabhāvo kathito tumhākaṃ anucchavikāni padumānīti mahantaṃ padumakalāpaṃ ādāya tassa datvā attano padumasarameva gato. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā padumalābhī seṭṭhiputto ahameva ahosīti. Padumajātakaṃ paṭhamaṃ --------


             The Pali Atthakatha in Roman Book 38 page 60-62. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=1237&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=1237&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=382              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2112              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2097              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2097              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]