ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

page7.

Sabbāni aṅgāni paridahanasamatthena mahārāja tenamhi kilesakaṇḍena hadaye viddho viddhakālato paṭṭhāya mama aggipadittāniva sabbāni aṅgāni dayhantīti dasseti. Āvedhañca na passāmīti viddhaṭṭhānañca na passāmi. Yato ruhiramassaveti yato me āvedhā lohitaṃ pagghareyya taṃ na passāmīti attho. Yāva ayoniso cittanti ettha yāvāti daḷhaṭṭhe nipāto ativiya daḷhaṃ katvā ayoniso cittaṃ viddhanti attho. Sayaṃ me dukkhamābhatanti attanāva mayā attano dukkhaṃ ānītanti. Evaṃ bodhisatto imāhi tīhi gāthāhi rañño dhammaṃ desetvā rājānaṃ paṇṇasālāto bahi katvā kasiṇaparikammaṃ katvā naṭṭhajjhānaṃ uppādetvā paṇṇasālāya nikkhamitvā ākāse nisinno rājānaṃ ovaditvā mahārāja ahaṃ himavantameva gamissāmīti vatvā na sakkā bhante gantunti vuccamānopi mahārāja mayā idha vasantena evarūpo vippakāro patto idāni na sakkā idheva vasitunti rañño yācantasseva ākāse uppatitvā himavantaṃ gantvā yāvatāyukaṃ ṭhatvā jīvitapariyosāne brahmalokupago ahosi. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne ukkaṇṭhitabhikkhu arahatte patiṭṭhāsi. Keci sotāpannā keci sakadāgāmino keci anāgāmino ahesuṃ tadā rājā ānando ahosi tāpaso pana ahamevāti. Saṅkapparāgajātakaṃ paṭhamaṃ


             The Pali Atthakatha in Roman Book 38 page 7. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=126&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=126&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=352              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1986              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1974              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1974              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]