ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 38 : PALI ROMAN Ja.A.4 tika-pancakanipata

                       mudupanijatakam
     pani ce muduko cassati idam sattha jetavane viharanto
ekam ukkanthitabhikkhum arabbha kathesi.
     Tam hi sattha dhammasabham anitam saccam kira tvam bhikkhu
ukkanthitositi pucchitva saccanti vutte bhikkhu itthiyo
nameta kilesavasena gamanato arakkhiya poranakapanditapi
attano dhitaram hatthe gahetva rakkhantapi rakkhitum nasakkhimsu pitaram
hatthe gahetva thitava pitaram ajanapetvava kilesavasena purisena
saddhim palayiti vatva tunhi ahosi tehi yacito atitam ahari.
     Atite baranasiyam brahmadatte rajjam karente bodhisatto
tassa aggamahesiya kucchimhi nibbattitva vayappatto takkasilayam
sabbasippani ugganhitva pitu accayena rajje patitthaya dhammena
rajjam karesi. So dhitaranca bhagineyyanca dvepi attano nivesane
posento ekadivasam amaccehi saddhim nisinno mamaccayena mayham
bhagineyyo raja bhavissati dhitapi me tasseva aggamahesi
bhavissatiti vatva aparabhage tesam vayappattakale puna amaccehi
saddhim nisinno mayham bhagineyyassa annassa ranno dhitaram
anessami mayham dhitaram annasmim ca rajakule dassami evam
no nataka bahutara bhavissantiti aha. Te amacca sampaticchimsu.
Atha raja bhagineyyassa bahigeham dapetva dhitaram antonivesane
nivasesi. Te pana annamannam patibaddhacitta ahesum. Kumaro
kena nukho upayena rajadhitaram bahi niharapeyyanti cintento
atthi upayoti dhatiya lancam dadanto 1- kim ayyaputta kiccanti
vutte amma katham nukho rajadhitaram bahi katukama okasam
labheyyamati aha. Rajadhitaya saddhim kathetva janissamiti.
Sadhu ammati. Sa gantva ehi amma sise te oka
ganhissamiti tam nicapithake nisidapetva sayam ucce nisiditva
tassa sisam attano urusu thapetva oka ganhamana rajadhitaya
sisam attano nakhena vijjhi. Rajadhita nayam attano mam nakhena
@Footnote: 1 datvati yuttataram.
Vijjhati pitucchaputtassa me kumarassa mantanakhena vijjhatiti natva
amma tvam kumarassa santikam agamasiti pucchi. Ama amma
gacchamiti. Kinte sasanam kathitanti. Tava bahi karanupayam pucchati
ammati. Rajadhita panditopi honto janissatiti amma
imam uggahetva kumarassa aroceyyasiti pathamam gathamaha
       pani ce muduko cassa   nago cassa sukarito
       andhakaro ca vasseyya  atha nuna tada siyati.
     Sa tam uggahetva kumarassa santikam gantva amma
rajadhita kim ahati vutte ayyaputta annam kinci avatva imam
gatham pahiniti tam gatham udahasi. Kumaro ca tassa attham
natva gaccha ammati tam uyyojesi.
     Gathayattho sace te ekassa culupatthakassa mama hattho
viya hattho mudu assa yadi ca te anenjakaranam 1- sumkarito
eko hatthi assa yadi ca tamdivasam caturangasamannagato viya
bahalo andhakaro assa devo ca vasseyya atha nuna tada
siyati tadise kale ime cattaro paccaye agamma ekamsena te
manorathassa matthakagamanam siyati.
     Kumaro etamattham tattato natva ekam abhirupam muduhattham
culupatthakam sajjam katva mangalahatthigopakassa lancam datva hatthim
anenjakaranam karetva kalam agamento acchi. Athekasmim
@Footnote: 1 ananjakaranam.
Kalapakkhuposathadivase majjhimayamasamanantare ghanakalamegho vassi.
So ayandani rajadhitaya vavatthitadivasoti varanam abhiruyhitva
muduhattham tam culupatthakam hatthipitthe nisidapetva gantva rajanivesanassa
akasanganabhimukhatthane thito hatthim mahabhittim 1- alliyapetva
vatapanasamipe tementova atthasi. Rajapi dhitaram rakkhanto
annattha thane sayitum na deti attano santike culasayane
sayapesi. Sapi ajja kumaro agamissatiti natva niddam
anokkamitvava nipanna tata nhayitukamamhiti aha. Raja
ehi ammati tam hatthe gahetva vatapanasamipam netva nhayahi
ammati ukkhipitva vatapanassa bahirapasse padumake thapetva
ekam hattham gahetva atthasi. Sa nhayamanapi kumarassa hattham
pasaresi. So tassa hatthato abharanani omuncitva upatthakassa
hatthe pilandhitva tam ukkhipitva rajadhitaram nissaya padumake
thapesi. Sa tassa hattham gahetva pitu hatthe thapesi. So
tassa hattham gahetva dhitu hattham munci. Sa itarasmapi hattha
abharanani omuncitva tassa dutiyahatthe pilandhitva pitu hatthe
thapetva kumarena saddhim agamasi. Raja dhitayeva meti sannaya
tam darakam nhanapariyosane sirigabbhe sayapetva dvaram pidhaya
lancitva arakkham datva attano sayanam gantva nipajji. So
pabhataya rattiya dvaram vivaritva tam darakam disva kimetanti
@Footnote: 1 mahabhittiyam.
Pucchi. So tassa kumarena saddhim gatabhavam kathesi. Raja
vippatisari hutva hatthe gahetva vicarantenapi matugamam
rakkhitum na sakka evam arakkhiya namitthiyoti cintetva itara
dve gatha avoca
       anala mudusambhasa      duppura ta nadisama
       sidanti nam viditvana      araka parivajjaye
       yam eta upasevanti     chandasa va dhanena va
       jatavedova santhanam     khippam anudahanti tanti.
     Tattha anala mudusambhasati madhuravacanenapi asakkuneyya
neva sakka sanhavacaya sanganhitunti attho purisehi va
etasam na alanti anala mudusambhasati hadaye ca thaddhepi
sambhasava mudu etasanti mudusambhasa. Duppura ta nadisamati
yatha nadi agatagatassa udakassa sandanato udakassa duppura
evam anubhutanubhutehi methunadihi aparitussanato duppura. Tena vuttam
tinnam bhikkhave dhammanam atitto appatibhano matugamo kalam
karoti katamesam tinnam methunadhammasamapattiya ca vipphayanassa
ca alankarassa ca imesam kho bhikkhave tinnam dhammanam atitto
appatibhano matugamo kalam karotiti. Sidantiti atthasu
mahanirayesu solasasu ca ussudanirayesu sidanti nimmujjanti. Nanti
nipatamattam. Viditvanati evam janitva. Araka parivajjayeti
eta itthiyo nama methunadhammadihi atitta kalam katva etesu
Nirayesu sidanti eta evam attana sidamana kassannassa sukhaya
bhavissantiti evam natva pandito puriso duratova etapi
parivajjeyyati dipeti. Chandasa va dhanena vati attano va chandena
ruciya pemena bhattivasena laddhadhanena va yam purisam eta itthiyo
upasevanti bhajanti. Jatavedoti aggi. So hi jatamattova
vediyati vedito pakato hotiti jatavedo. So yatha attano
thanam karanam okasam va anudahati evameva tapi yam purisam
upasevanti tam purisam dhanayasasilapannasamannagatampi tesam dhanadinam
vinasato puna taya sampattiya abhabbuppattikam kurumana khippam
anudahanti jhayanti. Vuttampi cetam
       balavanto dubbala honti      thamavantopi hayare
       cakkhuno andhaka honti       matugamavasangata
       gunavanto niguna honti       pannavantopi hayare
       pamatta pase 1- bandhanti    matugamavasangata
       ajjhenanca tapam silam          saccam cagam satim matim
       acchindanti pamattassa         panthaduhiva takkara
       yasam kittim dhitim suram           bahusaccam pajananam
       hapayanti pamattassa          katthapunjeva pavakoti.
     Evam vatva mahasatto bhagineyyopi maya posetabbo
rajadhita maya posetabbati mahantena sakkarena dhitaram tasseva
@Footnote: 1 bandhane senti.
Datva tam uparajje patitthapesi. Sopi matulassa accayena rajje
patitthahi.
     Sattha imam dhammadesanam aharitva saccani pakasetva
jatakam samodhanesi. Saccapariyosane ukkanthitabhikkhu sotapattiphale
patitthahi. Tada raja ahameva ahositi.
                     Mudupanijatakam dutiyam
                       --------



             The Pali Atthakatha in Roman Book 38 page 62-68. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=1292&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=1292&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=385              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2125              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2108              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2108              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]