ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                      cullapalobhajātakaṃ
     abhijjamāne vārisminti idaṃ satthā jetavane viharanto ekaṃ
ukkaṇṭhitabhikkhumeva ārabbha kathesi.
     Taṃ hi satthā dhammasabhāyaṃ ānītaṃ saccaṃ kira tvaṃ bhikkhu
ukkaṇṭhitosīti pucchitvā saccanti vutte bhikkhu itthiyo nāmetā
na idāneva purāṇake suddhasattepi saṅkilessantīti vatvā tehi
yācito atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatto rājā pana aputtako hutvā
attano itthiyo puttapaṭṭhanaṃ karothāti āha. Tā putte
paṭṭhenti. Evaṃ addhāne gate bodhisatto brahmalokā cavitvā
aggamahesiyā kucchimhi nibbatti. Taṃ jātamattaṃ nhāpetvā thaññaṃ
pāyanatthāya dhātiyā adaṃsu. Dhātīhi so pāyamāno rodati.
Atha naṃ aññissā adaṃsu. Mātugāmahatthe neva tuṇhī hoti.
Atha naṃ ekassa pādamūlikassa adaṃsu. Tena gahitamattoyeva tuṇhī
Ahosi. Athassa nāmaggahaṇadivase anitthigandhakumāroti nāmaṃ kariṃsu.
Tato paṭṭhāya purisāva taṃ gahetvā caranti thaññaṃ pāyentā
pidahitvā ca pārupitvā ca pāyenti sāṇiantarena vā thanaṃ mukhe
ṭhapenti. Tassa aparāparaṃ parivattamānassāpi mātugāmaṃ nāma
dassetuṃ na sakkā tenassa rājā visuññeva nisajjādiṭṭhānaṃ bahi
jhānāgārañca kārāpesi. So tassa soḷasavassikakāle cintesi
mayhaṃ putto añño natthi ayaṃ pana kumāro kāme na paribhuñjati
rajjampi na icchissati dulladdho vata me puttoti. Atha naṃ ekā
naccagītavāditakusalā purise palobhetvā attano vase kātuṃ paṭibalā
taruṇanāṭakitthī upasaṅkamitvā deva kiṃ tumhe cintayitthāti āha.
Rājā pana taṃ kāraṇaṃ ācikkhi. Hotu deva ahantaṃ palobhetvā
kāmarasaṃ jānāpessāmīti. Sace me puttaṃ anitthigandhakumāraṃ
palobhetuṃ sakkhissasi so rājā bhavissati tvaṃ aggamahesīti.
Sāmi mayhaṃ palobhabhāvo bhāro tumhe mā cintayitthāti
vatvā ārakkhamanusse upasaṅkamitvā āha ahaṃ paccūsasamaye
āgantvā ayyaputtassa sayitaṭṭhāne bahisāṇiyā jhānāgāre ṭhatvā
gāyissāmi sace kujjhissati mayhaṃ katheyyātha ahaṃ apagaccheyyāmi
sace suṇāti mameva katheyyāthāti. Te sādhūti sampaṭicchiṃsu.
Sāpi paccūsakāle tasmiṃ padese ṭhatvā tantissarena
gītassaraṃ gītassarena tantissaraṃ anatikkamitvā madhurena saddena gāyi.
Kumāro suṇantova nipajjitvā sādhu sādhūti sampaṭicchi. Punadivase
Āsannaṭṭhāne ṭhatvā gāyituṃ āṇāpesi punadivase jhānāgāre
ṭhatvā gāyituṃ āṇāpesi punadivase attano samīpe ṭhatvāti
evaṃ anukkameneva taṇhaṃ uppādetvā lokadhammaṃ sevitvā kāmarasaṃ
ñatvā mātugāmaṃ nāma aññesaṃ na dassāmīti asiṃ gahetvā
antaravīthiṃ otaritvā purise anubandhanto vicarati. Atha naṃ rājā
gāhāpetvā tāya kumārikāya saddhiṃ nagarā nīharāpesi. Ubhopi
araññaṃ pavisitvā adhogaṅgaṃ gantvā ekasmiṃ passe gaṅgaṃ ekasmiṃ
samuddaṃ katvā ubhinnamantare assamapadaṃ māpetvā vāsaṃ kappayiṃsu.
Kumārikāpi paṇṇasālāyaṃ nisīditvā kandamūlaphalāni pacati.
Bodhisatto araññato phalāphalaṃ āhari. Athekadivasaṃ tasmimpi phalāphalatthāya
gate samuddadīpako eko tāpaso bhikkhācāravelāya ākāsena
āgacchanto taṃ dhūmaṃ disvā assamapadaṃ otari. Atha naṃ sā nisīda yāva
paccatīti nisīdāpetvā itthīkūṭena palobhetvā jhānā hāpetvā
brahmacariyamassa antaradhāpesi. So pakkhacchinnakāko viya hutvā
taṃ jahituṃ asakkonto sabbadivasaṃ tattheva ṭhatvā sāyaṇhasamaye
bodhisattaṃ āgacchantaṃ disvā vegena samuddābhimukho palāyi. Atha naṃ
so paccāmitto me ayaṃ bhavissatīti asiṃ abbāhitvā anubandhi.
Tāpaso ākāse uppatanākāraṃ dassetvā samudde pati. Bodhisatto
esa tāpaso ākāsenāgato bhavissati jhānassa parihīnattā
samudde patito mayā idānissa avassayena bhavituṃ vaṭṭatīti
cintetvā velante ṭhatvā imā gāthā avoca
       Abhijjamāne vārismiṃ       sayaṃ āgamma iddhiyā
       missībhāvitthiyā gantvā     saṃsīdasi mahaṇṇave
       āvaṭṭanī mahāmāyā       brahmacariyavikopanā
       sīdanti naṃ viditvāna        ārakā parivajjaye
       yaṃ etā upsevanti       chandasā vā dhanena vā
       jātavedova saṇṭhānaṃ       khippaṃ anudahanti nanti.
     Tattha abhijjamāne vārisminti imasmiṃ udake acalamāne
akampamāne udakaṃ anāmasitvā sayaṃ ākāseneva iddhiyā āgantvā.
Missībhāvitthiyāti lokadhammasevanavasena itthiyā saddhiṃ missībhāvaṃ.
Āvaṭṭanī mahāmāyāti itthiyo nāmetā kāmāvaṭṭena āvaṭṭanato
āvaṭṭanī anantāhi itthīmāyāhi samannāgatattā mahāmāyā
nāma. Vuttañhetaṃ
       māyā cetā marīcīva       sokā rogā cupaddavā
       kharā ca bandhanā cetā     maccupāsā guhāsayā
       tāsu yo vissase poso    so naresu narādhamoti.
     Tattha brahmacariyavikopanāti seṭṭhacariyassa methunaviratibrahmacariyassa
vikopanā. Sīdantīti itthiyo nāmetā isīnaṃ brahmacariyassa
vikopanena apāyesu sīdanti. Sesaṃ purimanayeneva yojetabbanti.
     Evaṃ pana bodhisattassa vacanaṃ sutvā tāpaso samuddamajjhe
ṭhitoyeva naṭṭhaṃ jhānaṃ puna uppādetvā ākāsena attano vasanaṭṭhānameva
gato. Bodhisatto cintesi ayaṃ tāpaso evaṃbhāvito
Samāno simbalītūlaṃ viya ākāsena gato mayāpi iminā viya
jhānaṃ uppādetvā ākāsena carituṃ vaṭṭatīti. So assamapadaṃ
gantvā taṃ itthiṃ manussapathaṃ netvā gaccha tvanti uyyojetvā
araññaṃ pavisitvā manuññe bhūmibhāge assamapadaṃ māpetvā
isipabbajjaṃ pabbajitvā kasiṇaparikammaṃ katvā abhiññā ca samāpattiyo
ca nibbattetvā brahmalokaparāyano ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi.
Tadā anitthigandhakumāro pana ahamevāti.
                    Cullapalobhajātakaṃ tatiyaṃ
                       ---------



             The Pali Atthakatha in Roman Book 38 page 68-72. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=1413              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=1413              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=388              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2137              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2117              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2117              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]