ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                      cullapalobhajātakaṃ
     abhijjamāne vārisminti idaṃ satthā jetavane viharanto ekaṃ
ukkaṇṭhitabhikkhumeva ārabbha kathesi.
     Taṃ hi satthā dhammasabhāyaṃ ānītaṃ saccaṃ kira tvaṃ bhikkhu
ukkaṇṭhitosīti pucchitvā saccanti vutte bhikkhu itthiyo nāmetā
na idāneva purāṇake suddhasattepi saṅkilessantīti vatvā tehi
yācito atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatto rājā pana aputtako hutvā
attano itthiyo puttapaṭṭhanaṃ karothāti āha. Tā putte
paṭṭhenti. Evaṃ addhāne gate bodhisatto brahmalokā cavitvā
aggamahesiyā kucchimhi nibbatti. Taṃ jātamattaṃ nhāpetvā thaññaṃ
pāyanatthāya dhātiyā adaṃsu. Dhātīhi so pāyamāno rodati.
Atha naṃ aññissā adaṃsu. Mātugāmahatthe neva tuṇhī hoti.
Atha naṃ ekassa pādamūlikassa adaṃsu. Tena gahitamattoyeva tuṇhī

--------------------------------------------------------------------------------------------- page69.

Ahosi. Athassa nāmaggahaṇadivase anitthigandhakumāroti nāmaṃ kariṃsu. Tato paṭṭhāya purisāva taṃ gahetvā caranti thaññaṃ pāyentā pidahitvā ca pārupitvā ca pāyenti sāṇiantarena vā thanaṃ mukhe ṭhapenti. Tassa aparāparaṃ parivattamānassāpi mātugāmaṃ nāma dassetuṃ na sakkā tenassa rājā visuññeva nisajjādiṭṭhānaṃ bahi jhānāgārañca kārāpesi. So tassa soḷasavassikakāle cintesi mayhaṃ putto añño natthi ayaṃ pana kumāro kāme na paribhuñjati rajjampi na icchissati dulladdho vata me puttoti. Atha naṃ ekā naccagītavāditakusalā purise palobhetvā attano vase kātuṃ paṭibalā taruṇanāṭakitthī upasaṅkamitvā deva kiṃ tumhe cintayitthāti āha. Rājā pana taṃ kāraṇaṃ ācikkhi. Hotu deva ahantaṃ palobhetvā kāmarasaṃ jānāpessāmīti. Sace me puttaṃ anitthigandhakumāraṃ palobhetuṃ sakkhissasi so rājā bhavissati tvaṃ aggamahesīti. Sāmi mayhaṃ palobhabhāvo bhāro tumhe mā cintayitthāti vatvā ārakkhamanusse upasaṅkamitvā āha ahaṃ paccūsasamaye āgantvā ayyaputtassa sayitaṭṭhāne bahisāṇiyā jhānāgāre ṭhatvā gāyissāmi sace kujjhissati mayhaṃ katheyyātha ahaṃ apagaccheyyāmi sace suṇāti mameva katheyyāthāti. Te sādhūti sampaṭicchiṃsu. Sāpi paccūsakāle tasmiṃ padese ṭhatvā tantissarena gītassaraṃ gītassarena tantissaraṃ anatikkamitvā madhurena saddena gāyi. Kumāro suṇantova nipajjitvā sādhu sādhūti sampaṭicchi. Punadivase

--------------------------------------------------------------------------------------------- page70.

Āsannaṭṭhāne ṭhatvā gāyituṃ āṇāpesi punadivase jhānāgāre ṭhatvā gāyituṃ āṇāpesi punadivase attano samīpe ṭhatvāti evaṃ anukkameneva taṇhaṃ uppādetvā lokadhammaṃ sevitvā kāmarasaṃ ñatvā mātugāmaṃ nāma aññesaṃ na dassāmīti asiṃ gahetvā antaravīthiṃ otaritvā purise anubandhanto vicarati. Atha naṃ rājā gāhāpetvā tāya kumārikāya saddhiṃ nagarā nīharāpesi. Ubhopi araññaṃ pavisitvā adhogaṅgaṃ gantvā ekasmiṃ passe gaṅgaṃ ekasmiṃ samuddaṃ katvā ubhinnamantare assamapadaṃ māpetvā vāsaṃ kappayiṃsu. Kumārikāpi paṇṇasālāyaṃ nisīditvā kandamūlaphalāni pacati. Bodhisatto araññato phalāphalaṃ āhari. Athekadivasaṃ tasmimpi phalāphalatthāya gate samuddadīpako eko tāpaso bhikkhācāravelāya ākāsena āgacchanto taṃ dhūmaṃ disvā assamapadaṃ otari. Atha naṃ sā nisīda yāva paccatīti nisīdāpetvā itthīkūṭena palobhetvā jhānā hāpetvā brahmacariyamassa antaradhāpesi. So pakkhacchinnakāko viya hutvā taṃ jahituṃ asakkonto sabbadivasaṃ tattheva ṭhatvā sāyaṇhasamaye bodhisattaṃ āgacchantaṃ disvā vegena samuddābhimukho palāyi. Atha naṃ so paccāmitto me ayaṃ bhavissatīti asiṃ abbāhitvā anubandhi. Tāpaso ākāse uppatanākāraṃ dassetvā samudde pati. Bodhisatto esa tāpaso ākāsenāgato bhavissati jhānassa parihīnattā samudde patito mayā idānissa avassayena bhavituṃ vaṭṭatīti cintetvā velante ṭhatvā imā gāthā avoca

--------------------------------------------------------------------------------------------- page71.

Abhijjamāne vārismiṃ sayaṃ āgamma iddhiyā missībhāvitthiyā gantvā saṃsīdasi mahaṇṇave āvaṭṭanī mahāmāyā brahmacariyavikopanā sīdanti naṃ viditvāna ārakā parivajjaye yaṃ etā upsevanti chandasā vā dhanena vā jātavedova saṇṭhānaṃ khippaṃ anudahanti nanti. Tattha abhijjamāne vārisminti imasmiṃ udake acalamāne akampamāne udakaṃ anāmasitvā sayaṃ ākāseneva iddhiyā āgantvā. Missībhāvitthiyāti lokadhammasevanavasena itthiyā saddhiṃ missībhāvaṃ. Āvaṭṭanī mahāmāyāti itthiyo nāmetā kāmāvaṭṭena āvaṭṭanato āvaṭṭanī anantāhi itthīmāyāhi samannāgatattā mahāmāyā nāma. Vuttañhetaṃ māyā cetā marīcīva sokā rogā cupaddavā kharā ca bandhanā cetā maccupāsā guhāsayā tāsu yo vissase poso so naresu narādhamoti. Tattha brahmacariyavikopanāti seṭṭhacariyassa methunaviratibrahmacariyassa vikopanā. Sīdantīti itthiyo nāmetā isīnaṃ brahmacariyassa vikopanena apāyesu sīdanti. Sesaṃ purimanayeneva yojetabbanti. Evaṃ pana bodhisattassa vacanaṃ sutvā tāpaso samuddamajjhe ṭhitoyeva naṭṭhaṃ jhānaṃ puna uppādetvā ākāsena attano vasanaṭṭhānameva gato. Bodhisatto cintesi ayaṃ tāpaso evaṃbhāvito

--------------------------------------------------------------------------------------------- page72.

Samāno simbalītūlaṃ viya ākāsena gato mayāpi iminā viya jhānaṃ uppādetvā ākāsena carituṃ vaṭṭatīti. So assamapadaṃ gantvā taṃ itthiṃ manussapathaṃ netvā gaccha tvanti uyyojetvā araññaṃ pavisitvā manuññe bhūmibhāge assamapadaṃ māpetvā isipabbajjaṃ pabbajitvā kasiṇaparikammaṃ katvā abhiññā ca samāpattiyo ca nibbattetvā brahmalokaparāyano ahosi. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. Tadā anitthigandhakumāro pana ahamevāti. Cullapalobhajātakaṃ tatiyaṃ ---------


             The Pali Atthakatha in Roman Book 38 page 68-72. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=1413&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=1413&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=388              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2137              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2117              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2117              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]