ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                       khurappajātakaṃ
     disvā khurappeti idaṃ satthā jetavane viharanto ekaṃ osaṭṭhaviriyaṃ
bhikkhuṃ ārabbha kathesi.
     Taṃ hi satthā dhammasabhāyaṃ ānītaṃ saccaṃ kira tvaṃ osaṭṭhaviriyoti
vatvā saccaṃ bhanteti vutte bhikkhu kasmā tvaṃ evaṃ niyyānike
sāsane pabbajitvā viriyaṃ osajji porāṇakapaṇḍitā aniyyānikaṭṭhānepi
viriyaṃ na osajjentīti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto

--------------------------------------------------------------------------------------------- page78.

Ekasmiṃ aṭavīārakkhikakule nibbattitvā vayappatto pañcapurisasataparivāro aṭavīārakkhikesu sabbajeṭṭhako hutvā aṭavīmukhe ekasmiṃ gāme vāsaṃ kappesi. So pana bhatiṃ gahetvā manusse aṭaviṃ atikkāmeti. Athekasmiṃ divase bārāṇaseko 1- satthavāhaputto pañcahi sakaṭasatehi taṃ gāmaṃ patvā taṃ pakkosāpetvā samma sahassaṃ gahetvā maṃ aṭaviṃ atikkāmehīti āha. So sādhūti sampaṭicchitvā tassa hatthato sahassaṃ gaṇhi bhatiṃ gaṇhantoyeva tassa jīvitaṃ pariccaji. So taṃ ādāya aṭaviṃ pāvisi. Aṭavīmajjhe pañcasatā corā uṭṭhahiṃsu. Core disvāva sesapurisā urena nipajjiṃsu. Ārakkhikajeṭṭhako ekova nadanto vagganto paharitvā pañcasatacore palāpetvā satthavāhaputtaṃ sotthinā kantāraṃ tāresi. Satthavāhaputto pana parakantāre satthaṃ nivesetvā ārakkhikajeṭṭhakaṃ nānaggarasabhojanaṃ bhojetvā sayampi bhuttapātarāso sukhanisinno tena saddhiṃ sallapanto samma tathādāruṇānaṃ nāma corānaṃ āvudhāni gahetvā avattharaṇakāle kena nukho kāraṇena cittutrāsamattampi na uppannanti pucchanto paṭhamaṃ gāthamāha disvā khurappe dhanuveganuṇṇe 2- khagge gahite tikkhiṇe teladhote tasmiṃ bhayasmiṃ maraṇe viruḷhe kasmā nu te nāhu chambhitattanti. @Footnote: 1 bārāṇaseyyako. 2 dhanuveganunne.

--------------------------------------------------------------------------------------------- page79.

Tattha dhanuveganuṇṇeti dhanuvegena visaṭṭhe. Khagge gahiteti tharudante suggahite khagge. Maraṇe viruḷheti maraṇe paccupaṭṭhite. Kasmā nu te nāhati kena nukho kāraṇena te nāhosi. Chambhitattanti sarīracalanaṃ. Taṃ sutvā ārakkhikajeṭṭhako itarā dve gāthā abhāsi disvā khurappe dhanuveganuṇṇe khagge gahite tikkhiṇe teladhote tasmiṃ bhayasmiṃ maraṇe viruḷhe vedaṃ alatthaṃ vipulaṃ uḷāraṃ so vedajāto ajjhabhaviṃ amitte pubbeva me jīvitamāsi cattaṃ na hi jīvite ālayaṃ kubbamāno sūro kayirā sūrakiccaṃ kadācīti. Tattha vedaṃ alatthanti tuṭṭhiñceva somanassañca paṭilabhiṃ. Vipulanti bahuṃ. Uḷāranti uttamaṃ. Ajjhabhavinti jīvitaṃ pariccajitvā abhibhaviṃ. Pubbeva me jīvitamāsi cattanti mayā hi pubbeva tava hatthato bhatiṃ gaṇhantena jīvitaṃ cattamāsi. Na hi jīvite ālayaṃ kubbamānoti jīvitasmiṃ sinehaṃ nikantiṃ kurumāno sūro sūrakiccaṃ kadācipi na hi karoti. Evaṃ so paravase visajjante jīvite nikantiyā visaṭṭhattā attano sūrakiccassa katabhāvaṃ ñāpetvā satthavāhaputtaṃ uyyojetvā

--------------------------------------------------------------------------------------------- page80.

Sakagāmameva paccāgantvā dānādīni puññāni katvā yathākammaṃ gato. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne osaṭṭhaviriyo bhikkhu arahatte patiṭṭhahi. Tadā ārakkhikajeṭṭhako pana ahamevāti. Khurappajātakaṃ pañcamaṃ -------


             The Pali Atthakatha in Roman Book 38 page 77-80. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=1608&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=1608&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=394              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2158              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2135              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2135              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]