ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                     vātaggasindhavajātakaṃ
       yenāsi kīsiyā paṇḍūti idaṃ satthā jetavane viharanto sāvatthiyaṃ
aññataraṃ kuṭumbikaṃ ārabbha kathesi.
       Sāvatthiyaṃ kirekā itthī ekaṃ abhirūpaṃ kuṭumbikaṃ disvā paṭibaddhacittā
ahosi. Sakalasarīraṃ jhāyamāno viya tassā abbhantare
kilesaggi uppajji. Sā neva kāyassādaṃ na cittassādaṃ alabhi.
Bhattampissā na rucci. Kevalaṃ mañcakaaṭaniṃ gahetvā nipajji.
Atha naṃ upaṭṭhāyikā ca sahāyikā ca pucchiṃsu kinnukho tvaṃ
kampamānacittā aṭaniṃ gahetvā nipannā kinte aphāsukanti.
Tāsaṃ ekaṃ dve vāre akathetvā punappunaṃ vuccamānā tamatthaṃ
ārocesi. Atha naṃ tā samassāsetvā tvaṃ mā bhoti cintayi
mayaṃ taṃ ānessāmāti vatvā gantvā kuṭumbikena saddhiṃ mantesuṃ. So
paṭikkhipitvā punappunaṃ vuccamāno adhivāsesi. Tā asukadivase
asukavelāya āgacchāhīti paṭiññaṃ gāhetvā gantvā tassā ārocesuṃ.
Sā suṇantī attano sayanagabbhaṃ sajjetvā attānaṃ alaṅkaritvā
sayanapiṭṭhe nisinnā tasmiṃ āgantvā sayanekadese nisinne
cintesi sacāhaṃ imassa gurukaṃ akatvā idāneva okāsaṃ karissāmi
isasariyaṃ me parihāyissati āgatadivaseyeva okāsakaraṇaṃ nāma
akāraṇaṃ ajja naṃ maṅkuṃ katvā aññasmiṃ divase okāsaṃ
karissāmīti. Atha naṃ hatthaggahaṇādivasena keḷiṃ kātuṃ āraddhaṃ hatthe
gahetvā apehi apehi na me tayā atthoti nikkaḍḍhesi. So
osakkitvā lajjito uṭṭhāya attano gehameva gato. Itarā
itthiyo tāya tathākatabhāvaṃ ñatvā kuṭumbike nikkhante taṃ
upasaṅkamitvā evamāhaṃsu tvaṃ tasmiṃ paṭibaddhacittā āhāraṃ
paṭikkhipitvā nipajji atha naṃ mayaṃ punappunaṃ yācitvā ānayimhā tassa
kasmā okāsaṃ na akāsīti. Sā tamatthaṃ ārocesi. Itarā
tenahi paññāyissasīti vatvā pakkamiṃsu. Kuṭumbiko puna nivattitvā
na olokesi. Sā taṃ alabhamānā sussamānā nirāhārā tattheva
jīvitakkhayaṃ pāpuṇi. Kuṭumbiko tassā matabhāvaṃ sutvā
bahumālāgandhavilepanaṃ ādāya jetavanaṃ gantvā satthāraṃ pūjetvā
vanditvā ekamantaṃ nisīdi satthārā ca kinnukho upāsaka na paññāyasīti
pucchito tamatthaṃ ārocetvā svāhaṃ bhante ettakaṃ kālaṃ
lajjāya buddhupaṭṭhānaṃ nāgatoti āha. Satthā upāsaka na
idāneva sā kilesavasena taṃ pakkosāpetvā āgatakāle taṃ okāsaṃ
akatvā lajjāpesi pubbepi pana paṇḍitesupi (pubbe)
Paṭibaddhacittā hutvā pakkosāpetvā āgatakāle okāsaṃ akatvā
kilametvāva uyyojesīti vatvā tena yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
sindhavakule nibbattitvā vātaggasindhavo nāma hutvā tassa maṅgalaasso
ahosi. Assagopakā taṃ netvā gaṅgāya nhāpenti.
Atha naṃ bhaddalī 1- nāma gadrabhī disvā paṭibaddhacittā hutvā
kilesavasena kampamānā neva tiṇaṃ khādati na pānīyaṃ pivati parisussitvā
kīsā aṭṭhicammamattā ahosi. Atha naṃ gadrabhaputto 2-
mātaraṃ parisussamānaṃ disvā kinnukho tvaṃ amma neva tiṇaṃ
khādasi na pānīyaṃ pivasi parisussitvā tattha tattha kampamānā
nipajjasi kiṃ te aphāsukanti pucchi. Sā akathetvā punappunaṃ
vuccamānā tamatthaṃ kathesi. Atha naṃ putto samassāsetvā amma
mā cintayi ahaṃ taṃ ānetvā dassāmīti vatvā vātaggasindhavassa
nhāyituṃ āgamanakāle taṃ upasaṅkamitvā tāta mayhaṃ mātā tumhesu
paṭibaddhacittā nirāhārā sussitvā marissati jīvitadānamassā
dethāti āha. Sādhu tāta dassāmi assagopakā maṃ nhāpetvā
thokaṃ gaṅgātīre gocaraṇatthāya visajjenti tvaṃ mātaraṃ gahetvā
taṃ padesaṃ ehīti. So gantvā mātaraṃ ānetvā tasmiṃ padese
visajjetvā ekamantaṃ paṭicchanne aṭṭhāsi. Assagopakāpi
vātaggasindhavaṃ tasmiṃ ṭhāne visajjesuṃ. So (vātaggo) gadrabhiṃ
@Footnote: 1 kundāḷī .  2 putto gadrabhapotako.
Olokento upasaṅkami. Atha sā gadrabhī tasmiṃ upasaṅkamitvā attano
sarīraṃ upasiṅghamāne sacāhaṃ guruṃ akatvā āgatakkhaṇeyevassa okāsaṃ
karissāmi evaṃ me yaso ca issariyañca parihāyissati anicchamānāya
viya bhavituṃ vaṭṭatīti cintetvā sindhavassa heṭṭhāhanuke pādena
paharitvā palāyi. Tato dantamūlassa bhijjitvā gatakālo viya
ahosi. Vātaggasindhavo ko me etāya atthoti lajjito tatova
palāyi. Sā vippaṭisārinī hutvā tattheva patitvā socamānā
nipajji. Atha naṃ putto upasaṅkamitvā pucchanto paṭhamaṃ gāthamāha
        yenāsi kīsiyā paṇḍu        yena bhattaṃ na ruccati
        ayaṃ so āgato bhatto 1-   kasmādāni palāyasīti.
     Tattha yenāsīti yasmiṃ paṭibaddhacittā yena kāraṇabhūtena.
     Puttassa vacanaṃ sutvā gadrabhī dutiyaṃ gāthamāha
        nu kho panādikeneva        santhavo nāma jāyati
        yaso hāyati itthīnaṃ         tasmā tāta palāyihanti.
     Tattha ādikenevāti āditova paṭhamaññeva. Santhavoti
methunadhammasaṃyogavasena mittasanthavoti. Yaso hāyati itthīnanti
tāta itthīnamhi gurukaṃ akatvā āditova santhavaṃ kurumānānaṃ yaso
hāyati issariyalabhitabbabhāvo parihāyatīti. Evaṃ sā itthīnaṃ sabhāvaṃ
puttassa kathesi.
     Tatiyagāthaṃ puna satthā abhisambuddho hutvā āha
@Footnote: 1 tāto.
        Yasassinaṃ kule jātaṃ         ābhataṃ yā na icchati
        socatī cirarattāya          vātaggamiva gadrabhīti.
     Tattha yasassinanti yasasampannaṃ. Yā na icchatīti yā itthī
tathārūpaṃ purisaṃ na icchati. Cirarattāyāti ciraṃ rattaṃ dīghamaddhānanti attho.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne kuṭumbiko sotāpattiphale patiṭṭhahi.
Tadā gadrabhī sā itthī ahosi. Vātaggasindhavo pana ahamevāti.
                  Vātaggasindhavajātakaṃ chaṭṭhamaṃ
                       ---------



             The Pali Atthakatha in Roman Book 38 page 80-84. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=1665              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=1665              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=397              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2170              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2151              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2151              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]