ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                     vātaggasindhavajātakaṃ
       yenāsi kīsiyā paṇḍūti idaṃ satthā jetavane viharanto sāvatthiyaṃ
aññataraṃ kuṭumbikaṃ ārabbha kathesi.
       Sāvatthiyaṃ kirekā itthī ekaṃ abhirūpaṃ kuṭumbikaṃ disvā paṭibaddhacittā
ahosi. Sakalasarīraṃ jhāyamāno viya tassā abbhantare
kilesaggi uppajji. Sā neva kāyassādaṃ na cittassādaṃ alabhi.
Bhattampissā na rucci. Kevalaṃ mañcakaaṭaniṃ gahetvā nipajji.
Atha naṃ upaṭṭhāyikā ca sahāyikā ca pucchiṃsu kinnukho tvaṃ
kampamānacittā aṭaniṃ gahetvā nipannā kinte aphāsukanti.
Tāsaṃ ekaṃ dve vāre akathetvā punappunaṃ vuccamānā tamatthaṃ
ārocesi. Atha naṃ tā samassāsetvā tvaṃ mā bhoti cintayi
mayaṃ taṃ ānessāmāti vatvā gantvā kuṭumbikena saddhiṃ mantesuṃ. So
paṭikkhipitvā punappunaṃ vuccamāno adhivāsesi. Tā asukadivase
asukavelāya āgacchāhīti paṭiññaṃ gāhetvā gantvā tassā ārocesuṃ.

--------------------------------------------------------------------------------------------- page81.

Sā suṇantī attano sayanagabbhaṃ sajjetvā attānaṃ alaṅkaritvā sayanapiṭṭhe nisinnā tasmiṃ āgantvā sayanekadese nisinne cintesi sacāhaṃ imassa gurukaṃ akatvā idāneva okāsaṃ karissāmi isasariyaṃ me parihāyissati āgatadivaseyeva okāsakaraṇaṃ nāma akāraṇaṃ ajja naṃ maṅkuṃ katvā aññasmiṃ divase okāsaṃ karissāmīti. Atha naṃ hatthaggahaṇādivasena keḷiṃ kātuṃ āraddhaṃ hatthe gahetvā apehi apehi na me tayā atthoti nikkaḍḍhesi. So osakkitvā lajjito uṭṭhāya attano gehameva gato. Itarā itthiyo tāya tathākatabhāvaṃ ñatvā kuṭumbike nikkhante taṃ upasaṅkamitvā evamāhaṃsu tvaṃ tasmiṃ paṭibaddhacittā āhāraṃ paṭikkhipitvā nipajji atha naṃ mayaṃ punappunaṃ yācitvā ānayimhā tassa kasmā okāsaṃ na akāsīti. Sā tamatthaṃ ārocesi. Itarā tenahi paññāyissasīti vatvā pakkamiṃsu. Kuṭumbiko puna nivattitvā na olokesi. Sā taṃ alabhamānā sussamānā nirāhārā tattheva jīvitakkhayaṃ pāpuṇi. Kuṭumbiko tassā matabhāvaṃ sutvā bahumālāgandhavilepanaṃ ādāya jetavanaṃ gantvā satthāraṃ pūjetvā vanditvā ekamantaṃ nisīdi satthārā ca kinnukho upāsaka na paññāyasīti pucchito tamatthaṃ ārocetvā svāhaṃ bhante ettakaṃ kālaṃ lajjāya buddhupaṭṭhānaṃ nāgatoti āha. Satthā upāsaka na idāneva sā kilesavasena taṃ pakkosāpetvā āgatakāle taṃ okāsaṃ akatvā lajjāpesi pubbepi pana paṇḍitesupi (pubbe)

--------------------------------------------------------------------------------------------- page82.

Paṭibaddhacittā hutvā pakkosāpetvā āgatakāle okāsaṃ akatvā kilametvāva uyyojesīti vatvā tena yācito atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto sindhavakule nibbattitvā vātaggasindhavo nāma hutvā tassa maṅgalaasso ahosi. Assagopakā taṃ netvā gaṅgāya nhāpenti. Atha naṃ bhaddalī 1- nāma gadrabhī disvā paṭibaddhacittā hutvā kilesavasena kampamānā neva tiṇaṃ khādati na pānīyaṃ pivati parisussitvā kīsā aṭṭhicammamattā ahosi. Atha naṃ gadrabhaputto 2- mātaraṃ parisussamānaṃ disvā kinnukho tvaṃ amma neva tiṇaṃ khādasi na pānīyaṃ pivasi parisussitvā tattha tattha kampamānā nipajjasi kiṃ te aphāsukanti pucchi. Sā akathetvā punappunaṃ vuccamānā tamatthaṃ kathesi. Atha naṃ putto samassāsetvā amma mā cintayi ahaṃ taṃ ānetvā dassāmīti vatvā vātaggasindhavassa nhāyituṃ āgamanakāle taṃ upasaṅkamitvā tāta mayhaṃ mātā tumhesu paṭibaddhacittā nirāhārā sussitvā marissati jīvitadānamassā dethāti āha. Sādhu tāta dassāmi assagopakā maṃ nhāpetvā thokaṃ gaṅgātīre gocaraṇatthāya visajjenti tvaṃ mātaraṃ gahetvā taṃ padesaṃ ehīti. So gantvā mātaraṃ ānetvā tasmiṃ padese visajjetvā ekamantaṃ paṭicchanne aṭṭhāsi. Assagopakāpi vātaggasindhavaṃ tasmiṃ ṭhāne visajjesuṃ. So (vātaggo) gadrabhiṃ @Footnote: 1 kundāḷī . 2 putto gadrabhapotako.

--------------------------------------------------------------------------------------------- page83.

Olokento upasaṅkami. Atha sā gadrabhī tasmiṃ upasaṅkamitvā attano sarīraṃ upasiṅghamāne sacāhaṃ guruṃ akatvā āgatakkhaṇeyevassa okāsaṃ karissāmi evaṃ me yaso ca issariyañca parihāyissati anicchamānāya viya bhavituṃ vaṭṭatīti cintetvā sindhavassa heṭṭhāhanuke pādena paharitvā palāyi. Tato dantamūlassa bhijjitvā gatakālo viya ahosi. Vātaggasindhavo ko me etāya atthoti lajjito tatova palāyi. Sā vippaṭisārinī hutvā tattheva patitvā socamānā nipajji. Atha naṃ putto upasaṅkamitvā pucchanto paṭhamaṃ gāthamāha yenāsi kīsiyā paṇḍu yena bhattaṃ na ruccati ayaṃ so āgato bhatto 1- kasmādāni palāyasīti. Tattha yenāsīti yasmiṃ paṭibaddhacittā yena kāraṇabhūtena. Puttassa vacanaṃ sutvā gadrabhī dutiyaṃ gāthamāha nu kho panādikeneva santhavo nāma jāyati yaso hāyati itthīnaṃ tasmā tāta palāyihanti. Tattha ādikenevāti āditova paṭhamaññeva. Santhavoti methunadhammasaṃyogavasena mittasanthavoti. Yaso hāyati itthīnanti tāta itthīnamhi gurukaṃ akatvā āditova santhavaṃ kurumānānaṃ yaso hāyati issariyalabhitabbabhāvo parihāyatīti. Evaṃ sā itthīnaṃ sabhāvaṃ puttassa kathesi. Tatiyagāthaṃ puna satthā abhisambuddho hutvā āha @Footnote: 1 tāto.

--------------------------------------------------------------------------------------------- page84.

Yasassinaṃ kule jātaṃ ābhataṃ yā na icchati socatī cirarattāya vātaggamiva gadrabhīti. Tattha yasassinanti yasasampannaṃ. Yā na icchatīti yā itthī tathārūpaṃ purisaṃ na icchati. Cirarattāyāti ciraṃ rattaṃ dīghamaddhānanti attho. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne kuṭumbiko sotāpattiphale patiṭṭhahi. Tadā gadrabhī sā itthī ahosi. Vātaggasindhavo pana ahamevāti. Vātaggasindhavajātakaṃ chaṭṭhamaṃ ---------


             The Pali Atthakatha in Roman Book 38 page 80-84. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=1665&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=1665&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=397              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2170              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2151              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2151              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]