ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                     suvaṇṇakakkaṭakajātakaṃ
     siṅgī migoti idaṃ satthā jetavane viharanto aññataraṃ itthiṃ
ārabbha kathesi.
     Sāvatthiyaṃ kireko kuṭumbiko attano bhariyaṃ gahetvā
uddhārasodhanatthāya janapadaṃ gato uddhāraṃ sodhetvā āgacchanto
antarāmagge corehi gahito. Bhariyā panassa abhirūpā pāsādikā.
Corajeṭṭhako tassā sinehena kuṭumbikaṃ māretuṃ ārabhi. Sā pana
itthī sīlavatī ācārasampannā patidevatā. Sā corajeṭṭhakassa
pādesu nipatitvā sāmi corajeṭṭhaka sace mayi tuyhaṃ sineho
atthi mā mayhaṃ sāmikaṃ mārehi sace māressasi ahaṃ visaṃ
khāditvā nāsavātaṃ vā sannirumhitvā marissāmi tayā pana saddhiṃ
na gamissāmi mā me akāraṇena sāmikaṃ mārehīti yācitvā taṃ

--------------------------------------------------------------------------------------------- page85.

Visajjāpesi. Te ubhopi sotthinā sāvatthiṃ patvā jetavanapiṭṭhi- vihārenāgacchantā vihāraṃ pavisitvā pānīyaṃ pivitvā satthāraṃ vandissāmāti gandhakuṭipariveṇaṃ gantvā satthāraṃ vanditvā ekamantaṃ nisīdiṃsu. Te satthārā kahaṃ gatatthāti puṭṭhā uddhāra- sodhanatthāyāti āhaṃsu. Antarāmagge pana ārogyena āgatatthāti vutte kuṭumbiko āha antarāmagge no bhante corā gaṇhiṃsu tattha ayaṃ maṃ māriyamānaṃ corajeṭṭhakaṃ yācitvā mocesi imaṃ nissāya mayā jīvitaṃ laddhanti. Satthā upāsaka na idāneva tuyhaṃ jīvitadānaṃ dinnaṃ pubbe pana paṇḍitānampi adāsīti vatvā tena yācito atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente himavante mahāudakarahado. Tattha mahāsuvaṇṇakakkaṭako ahosi. So tassa nivāsanabhāvena kuḷīrarahadoti paññāyittha. Kakkaṭako mahā ahosi khalamaṇḍalappamāṇo hatthiṃ gahetvā khādati. Hatthī tassa bhayena tattha otaritvā gocaraṃ gaṇhituṃ na sakkonti. Tadā bodhisatto kuḷīrarahadaṃ upanissāya vasamāne hatthiyūthe jeṭṭhakahatthiṃ paṭicca kareṇuyā kucchimhi paṭisandhiṃ gaṇhi. Athassa mātā gabbhaṃ rakkhissāmīti aññaṃ pabbatapadesaṃ gantvā gabbhaṃ rakkhitvā puttaṃ vijāyi. So anukkamena viññutaṃ patto mahāparivāro thāmasampanno sobhaggappatto añjanapabbato viya ahosi. So ekāya kareṇuyā saddhiṃ saṃvāsaṃ kappetvā kakkaṭakaṃ gaṇhissāmīti cintetvā attano

--------------------------------------------------------------------------------------------- page86.

Bhariyañca mātarañca ādāya taṃ hatthiyūthaṃ upasaṅkamitvā pitaraṃ passitvā tāta ahaṃ kakkaṭakaṃ gaṇhissāmīti āha. Atha naṃ pitā na sakkhissasi puttāti nivāreti. Punappunaṃ vadantaṃ tumheva me balaṃ jānissathāti āha. So kuḷīrarahadaṃ upanissāya vasante sabbe vāraṇe sannipātetvā sabbehi saddhiṃ rahadasamīpaṃ gantvā kiṃ so kakkaṭako otaraṇakāle gaṇhati udāhu gocaraggahaṇakāle udāhu uttaraṇakāleti pucchitvā uttaraṇakāleti sutvā tenahi tumhepi kuḷīrarahadaṃ otaritvā yāvadatthaṃ gocaraṃ gaṇhitvā paṭhamaṃ uttaratha ahaṃ pacchato bhavissāmīti āha. Vāraṇā tathā kariṃsu. Kuḷīro pacchā uttarantaṃ bodhisattaṃ mahāsaṇḍāsena kammāro lohasalākaṃ viya aḷadvayena pāde daḷhaṃ gaṇhi. Kareṇukā bodhisattaṃ avijahitvā samīpeyeva aṭṭhāsi. Bodhisatto ākaḍḍhanto kuḷīraṃ cāletuṃ nāsakkhi. Kuḷīro pana taṃ ākaḍḍhanto attano abhimukhaṃ karoti. So maraṇabhayatajjito bandharavaṃ viravi. Sabbe vāraṇā maraṇabhayabhītā koñcanādaṃ katvā muttakarīsañcajamānā palāyiṃsu. Kareṇukāpi saṇṭhāretuṃ asakkontī palāyituṃ ārabhi. Atha naṃ so attano bandhanabhāvaṃ saññāpetvā tassā apalāyanatthaṃ paṭhamaṃ gāthamāha siṅgī migo āyatacakkhunetto aṭṭhittaco vārisayo alomo tenābhibhūto kapaṇaṃ rudāmi māheva maṃ pāṇasamaṃ jaheyyāti.

--------------------------------------------------------------------------------------------- page87.

Tattha siṅgī migoti siṅgī suvaṇṇavaṇṇamigo dvīhi aḷehi siṅgakiccaṃ sādhentehi yuttatāya siṅgīti attho. Migoti pana sabbasaṅgāhikavasena idha kuḷīroti vutto. Āyatacakkhunettoti ettha dassanaṭṭhena cakkhu nayanaṭṭhena nettaṃ āyatāni cakkhusaṅkhātāni nettāni assāti āyatacakkhunetto dīghaakkhīti attho. Aṭṭhimevassa tacakiccaṃ sādhetīti aṭṭhittaco. Tenābhibhūtoti teneva migena abhibhūto ajjhottharito niccalaggahito hutvā. Kapaṇaṃ rudāmīti kāruññappatto hutvā rodāmi viravāmi. Māheva manti maṃ evarūpaṃ byasanaṃ pattaṃ attano pāṇasamaṃ piyasāmikaṃ tvaṃ māheva jahāti. Atha sā kareṇukā nivattetvā taṃ assāsiyamānā dutiyaṃ gāthamāha ayya na taṃ jahissāmi kuñjaraṃ saṭṭhihāyanaṃ paṭhabyā cāturantāya suppiyo hosi me tuvanti. Tattha saṭṭhihāyananti jātiyā saṭṭhivassakālasmiṃ hi kuñjarā thāmena parihāyanti sā ahaṃ evaṃ thāmehi sampannaṃ imaṃ byasanaṃ pattaṃ taṃ na jahissāmi mā bhāyi imissā hi catūsu disāsu samuddaṃ patvā ṭhitāya cāturantāya paṭhaviyā tvaṃ mayhaṃ suṭṭhu piyoti. Atha naṃ saṇṭhambhetvā ayya idāni taṃ kuḷīrena saddhiṃ thokaṃ kathāsallāpaṃ labhamānā visajjāpessāmīti vatvā kuḷīraṃ yācamānā tatiyaṃ gāthamāha

--------------------------------------------------------------------------------------------- page88.

Ye kuḷīrā samuddasmiṃ gaṅgāya yamunāya ca tesaṃ tvaṃ vārijo seṭṭho muñca rodantiyā patinti. Tassattho ye samudde vā gaṅgāya vā yamunāya vā nadiyā kuḷīrā sabbesaṃ vaṇṇasampattiyā ca mahantattena ca tvameva seṭṭho tena taṃ yācāmi mayhaṃ rodamānāya sāmikaṃ muñcāti. Kuḷīro tassā kathayamānāya itthīsadde nimittaṃ gaṇhitvā ākaḍḍhiyamānaso hutvā vāraṇassa pādato aḷe vinivedhento ayaṃ visaṭṭho idaṃ nāma karissatīti na kiñci aññāsi. Atha naṃ vāraṇo pādaṃ ukkhipitvā piṭṭhiyaṃ akkami. Tāvadeva aṭṭhīni bhijjiṃsu. Vāraṇo tuṭṭharavaṃ viravi. Sabbe vāraṇā sannipatitvā kuḷīraṃ nīharitvā bahithale 1- ṭhapetvā maddantā cuṇṇavicuṇṇamakaṃsu. Tassa dve aḷā sarīrato bhijjitvā ekamantaṃ patiṃsu. So ca kuḷīrarahado gaṅgāya ekābaddho gaṅgāya pūraṇakāle gaṅgodakena pūrati. Udake mandībhūte rahadodakaṃ gaṅgaṃ otarati. Atha dvepi te aḷā uppalavitvā gaṅgāya vuyhiṃsu. Tesu eko samuddaṃ pāvisi. Ekaṃ aḷaṃ dasabhātikarājāno udake kīḷamānā labhitvā aṇikaṃ 2- nāma mudiṅgaṃ akaṃsu. Samuddaṃ paviṭṭhaṃ pana asurā gahetvā aḷambaraṃ 3- nāma bheriṃ kāresuṃ. Te aparabhāge sakkena saṅgāme parājitā taṃ chaḍḍetvā palāyiṃsu. Atha naṃ sakko attano atthāya gāhāpesi. Aḷambaro megho viya thanatīti taṃ sandhāya vadanti. @Footnote: 1 mahītale. 2 ānakaṃ. aḷikanti bhavitabbaṃ. 3 āḷambaraṃ.

--------------------------------------------------------------------------------------------- page89.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne ubhopi jāyapatikā sotāpattiphale patiṭṭhahiṃsu. Tadā kareṇukā ayaṃ upāsikā ahosi. Vāraṇo pana ahamevāti. Suvaṇṇakakkaṭakajātakaṃ sattamaṃ --------


             The Pali Atthakatha in Roman Book 38 page 84-89. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=1751&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=1751&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=400              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2181              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2162              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2162              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]