ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                     ārāmadūsakajātakaṃ
     yomesañca sametānanti idaṃ satthā dakkhiṇāgirijanapade viharanto
aññataraṃ uyyānapālaputtaṃ ārabbha kathesi.
     Satthā kira vuṭṭhavasso jetavanā nikkhamitvā dakkhiṇāgirijanapade
cārikaṃ carati. Atheko upāsako buddhappamukhaṃ bhikkhusaṅghaṃ
nimantetvā uyyāne nisīdāpetvā yāgukhajjakehi santappetvā ayyā
uyyāne caritukāmā iminā uyyānapālena saddhiṃ carantūti vatvā
uyyāne ayyānaṃ phalāphalāni dadeyyāsīti uyyānapālaṃ āṇāpesi.
Bhikkhū caramānā ekaṃ chiddaṭṭhānaṃ disvā imaṃ ṭhānaṃ chiddaṃ
aviruḷharukkhaṃ kinnukho kāraṇanti pucchiṃsu. Atha tesaṃ uyyānapālo
ācikkhi eko kira uyyānapālaputto uparopakesu udakaṃ
āsiñcanto mūlappamāṇena āsiñcissāmīti uppāṭetvā malappamāṇena
udakaṃ āsiñci tena taṃ ṭhānaṃ chiddaṃ jātanti. Bhikkhū satthu
santikaṃ āgantvā etamatthaṃ ārocesuṃ. Satthā na bhikkhave
idāneva pubbepi so kumāro ārāmadūsakoyevāti vatvā tehi

--------------------------------------------------------------------------------------------- page90.

Yācito atītaṃ āhari. Atīte bārāṇasiyaṃ vissasene nāma (rāje 1-) rajjaṃ kārente ussave saṅghuṭṭhe uyyānapālo ussavaṃ kīḷissāmīti uyyānavāsino makkaṭe āha imaṃ uyyānaṃ tumhākaṃ bahūpakāraṃ ahaṃ sattāhaṃ ussavaṃ kīḷissāmi tumhe satta divase uparopakesu udakaṃ āsiñcathāti āha. Te sādhūti sampaṭicchiṃsu. So tesaṃ cammaghaṭake datvā pakkāmi. Makkaṭā udakaṃ āsiñcitvā uparopa kesu āsiñciṃsu. Atha ne makkaṭajeṭṭhako āha āgametha tāva udakaṃ nāma sabbakālaṃ dullabhaṃ taṃ rakkhitabbaṃ uparopakesu uppāṭetvā mūlappamāṇaṃ ñatvā dīghamūlakesu bahuṃ rassamūlakesu appaṃ udakaṃ abhisiñcituṃ vaṭṭatīti. Te sādhūti sampaṭicchitvā ekacce uparopakesu uppāṭetvā gacchanti ekacce ropetvā udakaṃ āsiñcanti. Tasmiṃ kāle bodhisatto bārāṇasiyaṃ ekassa kulassa putto ahosi. So kenacideva karaṇīyena uyyānaṃ gantvā te makkaṭe tathā karonte disvā ko tumhe evaṃ kāretīti pucchitvā vānarajeṭṭhakoti vutte jeṭṭhakassa tāva vo ayaṃ paññā tumhākaṃ pana kīdisā bhavissatīti etamatthaṃ pakāsento paṭhamaṃ gāthamāha yomesañca sametānaṃ ahuvā seṭṭhasammato tassāyaṃ edisī paññā kimeva itarā pajāti. Tattha yomesañca sametānanti yo imesaṃ sabbesampi @Footnote: 1 raññe.

--------------------------------------------------------------------------------------------- page91.

Samānajātīnaṃ ahuvā seṭaṭhasammato ahosi. Kimeva itarā pajāti yā itarā etesu lāmakā pajā kīdisā nukho tassā paññāti. Tassa kathaṃ sutvā vānarā dutiyaṃ gāthamāhaṃsu evameva tuvaṃ brahme anaññāya vinindasi kathaṃ hi mūlaṃ adisvā rukkhaṃ jaññā patiṭṭhitanti. Tattha brahmeti ālapanamattaṃ. Ayaṃ panettha saṅkhepattho tvaṃ bho purisa yathā kāraṇākāraṇaṃ ajānitvā evameva amhe vinindasi rukkho nāma gambhīre patiṭṭhito vā esa na vāti mūlaṃ anuppāṭetvā kathaṃ ñātuṃ sakkā tena mayaṃ uppāṭetvā mūlappamāṇena udakaṃ āsiñcāmāti. Taṃ sutvā bodhisatto tatiyaṃ gāthamāha nāhaṃ tumhe vinindāmi ye cettha vānarā vane vissaseno ca gārayho yassatthā rukkharopakāti. Tattha vissaseno ca gārayhoti bārāṇasīrājā vissaseno cettha garahitabbo. Yassatthā rukkharopakāti yassatthāya tumhādisā rukkharopakā jātāti. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā vānarajeṭṭhako ārāmadūsakakumāro ahosi paṇḍitapuriso pana ahamevāti. Ārāmadūsakajātakaṃ aṭṭhamaṃ ----------


             The Pali Atthakatha in Roman Book 38 page 89-91. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=1853&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=1853&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=403              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2193              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2173              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2173              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]