ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                       Sujātājātakaṃ
     na hi vaṇṇena sampannāti idaṃ satthā jetavane viharanto
anāthapiṇḍikassa suṇisaṃ dhanañjayaseṭṭhidhītaraṃ visākhāya kaniṭṭhabhaginiṃ
sujātaṃ ārabbha kathesi.
     Sā kira mahantena yasena anāthapiṇḍikassa gharaṃ pūrayamānā
pāvisi. Mahākulassa dhītā ahanti mānatthaddhā ahosi kodhanā
caṇḍā pharusā sassurasassusāmikavattāni na karoti gehajanaṃ
tajjentī paharantī vicarati. Athekadivasaṃ satthā pañcahi bhikkhusatehi
parivuto anāthapiṇḍikassa gehaṃ gantvā nisīdi. Mahāseṭṭhīpi
dhammaṃ suṇanto bhagavantaṃ upanisīdi. Tasmiṃ khaṇe sujātā
dāsakammakarehi saddhiṃ kalahaṃ karoti. Satthā dhammakathaṃ ṭhapetvā kiṃsaddo
esoti āha. Ekā bhante kulasuṇhā agāravā nevassā
sassurasassusāmikavattaṃ atthi adānasīlā assaddhā appasannā ahorattaṃ
kalahaṃ kurumānā vicaratīti. Tenahi naṃ pakkosathāti. Sā
āgantvā vanditvā ekamantaṃ aṭṭhāsi. Atha naṃ satthā satta
sujāte purisassa bhariyā tāsaṃ tvaṃ katarāsīti pucchi. Bhante
nāhaṃ saṅkhittena kathitassa atthaṃ jānāmi vitthārena me kathethāti.
Satthā tenahi ohitasotā suṇāhīti vatvā imā gāthā abhāsi
              paduṭṭhacittā ahitānukampinī
              aññesu rattā atimaññate patiṃ
              Dhanena kītassa vadhāya ussukā
              yā evarūpā purisassa bhariyā
              vadhakā ca bhariyāti ca sā pavuccati
              yaṃ itthiyā vindati sāmiko dhanaṃ
              sippaṃ vaṇijjañca kasiṃ adhiṭṭhahaṃ 1-
              appampi tassa pahāyitumicchati 2-
              yā evarūpā purisassa bhariyā
              corī ca bhariyāti ca sā pavuccati
              akammakāmā alasā mahagghasā
              pharusā ca caṇḍī ca duruttavādinī
              uṭṭhāyikānaṃ abhibhuyya vattinī 3-
              yā evarūpā purisassa bhariyā
              ayyā ca bhariyāti ca sā pavuccati
              yā sabbadā hoti hitānukampinī
              mātāva puttaṃ anurakkhate patiṃ
              tato dhanaṃ sambhatamassa rakkhati
              yā evarūpā purisassa bhariyā
              mātā ca bhariyāti ca sā pavuccati
              yathāpi jeṭṭhā bhaginī kaniṭṭhakā
              sagāravā hoti sakamhi sāmike
@Footnote: 1 kasimadhiṭṭhahi .  2 tasmā apahātumicchati .  3 upaṭṭhāyikānaṃ abhibhuyya vattati.
              Hirīmanā bhattuvasānuvattinī
              yā evarūpā purisassa bhariyā
              bhaginī ca bhariyāti ca sā pavuccati
              yā cīdha disvāna patiṃ pamodati
              sakhaṃ sakhīva sagāramāgataṃ 1-
              koleyyakā sīlavatī patibbatā
              yā evarūpā purisassa bhariyā
              sakhī ca bhariyāti ca sā pavuccati
              akkuddhasantā vadhadaṇḍatajjitā
              aduṭṭhacittā patino titikkhati
              akkodhanā bhattuvasānuvattinī
              yā evarūpā purisassa bhariyā
              dāsī ca bhariyāti ca sā pavuccatīti 2-
     imā kho sujāte purisassa satta bhariyā tāsu vadhakasamā
corasamā ayyasamāti imā tisso niraye nibbattanti itarā
catasso nimmānaratīdevaloke uppajjanti
              yā cīdha bhariyā vadhakāti vuccati
              corīti ayyāti ca sā pavuccati
              dussīlarūpā pharusā anādarā
              kāyassa bhedā nirayaṃ vajanti tā
@Footnote: 1 sakhī sakhāraṃva cirassamāgataṃ .  2 aṃ. sattaka. 94.
              Yā cīdha mātā bhaginī sakhī ca
              dāsīti bhariyāti ca sā pavuccati
              sīle ṭhitattā cirarattasaṃvutā
              kāyassa bhedā sugatiṃ vajanti tāti.
     Evaṃ satthari imā satta bhariyā dassenteyeva sujātā
sotāpattiphale patiṭṭhahi. Sujāte tvaṃ imāsaṃ sattannaṃ bhariyānaṃ
katarāti vutte sā dāsīsamā ahaṃ bhanteti vatvā tathāgataṃ
vanditvā khamāpesi. Iti satthā sujātaṃ gharasuṇhaṃ ekovādeneva
dametvā katabhattakicco jetavanaṃ gantvā bhikkhusaṅghena vatte
dassite gandhakuṭiṃ pāvisi. Dhammasabhāyampi kho bhikkhū satthu guṇakathaṃ
samuṭṭhāpesuṃ āvuso ekovādeneva satthā sujātaṃ gharasuṇhaṃ
dametvā sotāpattiphale patiṭṭhāpesīti. Satthā āgantvā
kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti
vutte na bhikkhave idāneva pubabepi mayā sujātā ekovādeneva
damitāti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
tassa aggamahesiyā kucchimhi nibbattitvā vayappatto takkasilāyaṃ
sabbasippāni uggaṇhitvā pitu accayena rajje patiṭṭhāya dhammena
samena rajjaṃ kāresi. Tassa mātā kodhanā ahosi caṇḍā
pharusā akkosikaparibhāsikā. So mātu ovādaṃ dātukāmo
evameva avatthukaṃ kathetuṃ na yuttanti tassā anunayatthaṃ ekaṃ upamaṃ
Olokento carati. Athekadivasaṃ uyyānaṃ agamāsi. Mātāpi
puttena saddhiññeva agamāsi. Atha antarāmagge kikīsakuṇo viravi.
Bodhisattassa parisā ca taṃ saddaṃ sutvā kaṇṇe pidahitvā ambho
caṇḍavāce pharusavāce mā saddamakāsīti āha. Bodhisatte pana
nāṭakaparivute mātarā saddhiṃ uyyānaṃ vicarante ekasmiṃ supupphite
sālarukkhe nilīnā ekā kokilā madhurena sarena vassi. Mahājano
tassā sarena sammatto hutvā añjaliṃ paggahetvā saṇhavāce
sakhilavāce muduvāce vassa vassāti gīvaṃ ukkhipitvā ohitasoto
olokento aṭṭhāsi. Atha bodhisatto tāni dve kāraṇāni
viditvā idāni mātaraṃ saññāpetuṃ sakkhissāmīti cintetvā
amma antarāmagge kikīsaddaṃ sutvā mahājano mā saddamakāsīti
kaṇṇe pidahi pharusavācā nāma na kassaci piyāti vatvā imā
gāthā avoca
        na hi vaṇṇena sampannā      mañjukā piyadassanā
        kharavācā piyā honti       asmiṃ loke paramhi ca
        nanu passasimaṃ kāḷiṃ          duvaṇṇaṃ tilakāhataṃ
        kokilaṃ saṇhavācena         bahūnaṃ pāṇinaṃ piyaṃ
        tasmā sakhilavācassa         mantabhāṇī anuddhato
        atthaṃ dhammañca dīpeti        madhurantassa bhāsitanti.
     Tāsaṃ ayamattho amma ime sattā piyaṅgusāmādinā sarīravaṇṇena
sampannā kathānigghosassa madhuratāya mañjukā
Abhirūpatāya piyadassanā samānā antamaso mātāpitaro akkosaparibhāsādi-
vasena pavattāya kharavācāya samannāgatattā kharavācā imasmiñca
loke parasmiñca loke piyā nāma na honti amma antarāmagge
kharavācā kikī viya saṇhabhāṇino pana maṭṭhāya madhurāya vācāya
samannāgatā virūpā piyā honti tena taṃ vadāmi nanu passasi
imaṃ kāḷiṃ dubbaṇṇaṃ sarīravaṇṇatopi kāḷatarehi tilakehi āhataṃ
kokilaṃ sā ca evaṃ dubbaṇṇā samānāpi saṇhavācena bahunnaṃ
pāṇīnaṃ piyā jātā iti yasmā kharavācā sattā loke mātā-
pitūnampi appiyā tasmā bahujanassa piyabhāvaṃ icchanto poso
sakhilavāco saṇhavāco maṭṭhavāco madhuravāco muduvāco assa
paññāsaṅkhātāya mantāya paricchinditvā vadanato mantabhāṇī vinā
uddhaccena pamāṇayuttasseva kathanato anuddhato yo hi evarūpo
atthañca dhammañca dīpeti tassa bhāsitaṃ kāraṇanissitaṃ katvā
paraṃ akopetvā kathitattā madhuranti.
     Evaṃ bodhisatto imāhi tīhi gāthāhi dhammaṃ mātu desetvā mātaraṃ
saññāpesi. Sā tato paṭṭhāya ācārasampannā ahosi. Bodhisatto
hi mātaraṃ ekovādeneva nibbisevanaṃ katvā yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
bārāṇasīrañño mātā sujātā ahosi rājā pana ahamevāti.
                     Sujātājātakaṃ navamaṃ
                     -------------



             The Pali Atthakatha in Roman Book 38 page 92-97. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=1910              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=1910              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=406              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2205              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2184              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2184              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]