ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

page92.

Sujātājātakaṃ na hi vaṇṇena sampannāti idaṃ satthā jetavane viharanto anāthapiṇḍikassa suṇisaṃ dhanañjayaseṭṭhidhītaraṃ visākhāya kaniṭṭhabhaginiṃ sujātaṃ ārabbha kathesi. Sā kira mahantena yasena anāthapiṇḍikassa gharaṃ pūrayamānā pāvisi. Mahākulassa dhītā ahanti mānatthaddhā ahosi kodhanā caṇḍā pharusā sassurasassusāmikavattāni na karoti gehajanaṃ tajjentī paharantī vicarati. Athekadivasaṃ satthā pañcahi bhikkhusatehi parivuto anāthapiṇḍikassa gehaṃ gantvā nisīdi. Mahāseṭṭhīpi dhammaṃ suṇanto bhagavantaṃ upanisīdi. Tasmiṃ khaṇe sujātā dāsakammakarehi saddhiṃ kalahaṃ karoti. Satthā dhammakathaṃ ṭhapetvā kiṃsaddo esoti āha. Ekā bhante kulasuṇhā agāravā nevassā sassurasassusāmikavattaṃ atthi adānasīlā assaddhā appasannā ahorattaṃ kalahaṃ kurumānā vicaratīti. Tenahi naṃ pakkosathāti. Sā āgantvā vanditvā ekamantaṃ aṭṭhāsi. Atha naṃ satthā satta sujāte purisassa bhariyā tāsaṃ tvaṃ katarāsīti pucchi. Bhante nāhaṃ saṅkhittena kathitassa atthaṃ jānāmi vitthārena me kathethāti. Satthā tenahi ohitasotā suṇāhīti vatvā imā gāthā abhāsi paduṭṭhacittā ahitānukampinī aññesu rattā atimaññate patiṃ

--------------------------------------------------------------------------------------------- page93.

Dhanena kītassa vadhāya ussukā yā evarūpā purisassa bhariyā vadhakā ca bhariyāti ca sā pavuccati yaṃ itthiyā vindati sāmiko dhanaṃ sippaṃ vaṇijjañca kasiṃ adhiṭṭhahaṃ 1- appampi tassa pahāyitumicchati 2- yā evarūpā purisassa bhariyā corī ca bhariyāti ca sā pavuccati akammakāmā alasā mahagghasā pharusā ca caṇḍī ca duruttavādinī uṭṭhāyikānaṃ abhibhuyya vattinī 3- yā evarūpā purisassa bhariyā ayyā ca bhariyāti ca sā pavuccati yā sabbadā hoti hitānukampinī mātāva puttaṃ anurakkhate patiṃ tato dhanaṃ sambhatamassa rakkhati yā evarūpā purisassa bhariyā mātā ca bhariyāti ca sā pavuccati yathāpi jeṭṭhā bhaginī kaniṭṭhakā sagāravā hoti sakamhi sāmike @Footnote: 1 kasimadhiṭṭhahi . 2 tasmā apahātumicchati . 3 upaṭṭhāyikānaṃ abhibhuyya vattati.

--------------------------------------------------------------------------------------------- page94.

Hirīmanā bhattuvasānuvattinī yā evarūpā purisassa bhariyā bhaginī ca bhariyāti ca sā pavuccati yā cīdha disvāna patiṃ pamodati sakhaṃ sakhīva sagāramāgataṃ 1- koleyyakā sīlavatī patibbatā yā evarūpā purisassa bhariyā sakhī ca bhariyāti ca sā pavuccati akkuddhasantā vadhadaṇḍatajjitā aduṭṭhacittā patino titikkhati akkodhanā bhattuvasānuvattinī yā evarūpā purisassa bhariyā dāsī ca bhariyāti ca sā pavuccatīti 2- imā kho sujāte purisassa satta bhariyā tāsu vadhakasamā corasamā ayyasamāti imā tisso niraye nibbattanti itarā catasso nimmānaratīdevaloke uppajjanti yā cīdha bhariyā vadhakāti vuccati corīti ayyāti ca sā pavuccati dussīlarūpā pharusā anādarā kāyassa bhedā nirayaṃ vajanti tā @Footnote: 1 sakhī sakhāraṃva cirassamāgataṃ . 2 aṃ. sattaka. 94.

--------------------------------------------------------------------------------------------- page95.

Yā cīdha mātā bhaginī sakhī ca dāsīti bhariyāti ca sā pavuccati sīle ṭhitattā cirarattasaṃvutā kāyassa bhedā sugatiṃ vajanti tāti. Evaṃ satthari imā satta bhariyā dassenteyeva sujātā sotāpattiphale patiṭṭhahi. Sujāte tvaṃ imāsaṃ sattannaṃ bhariyānaṃ katarāti vutte sā dāsīsamā ahaṃ bhanteti vatvā tathāgataṃ vanditvā khamāpesi. Iti satthā sujātaṃ gharasuṇhaṃ ekovādeneva dametvā katabhattakicco jetavanaṃ gantvā bhikkhusaṅghena vatte dassite gandhakuṭiṃ pāvisi. Dhammasabhāyampi kho bhikkhū satthu guṇakathaṃ samuṭṭhāpesuṃ āvuso ekovādeneva satthā sujātaṃ gharasuṇhaṃ dametvā sotāpattiphale patiṭṭhāpesīti. Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave idāneva pubabepi mayā sujātā ekovādeneva damitāti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa aggamahesiyā kucchimhi nibbattitvā vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā pitu accayena rajje patiṭṭhāya dhammena samena rajjaṃ kāresi. Tassa mātā kodhanā ahosi caṇḍā pharusā akkosikaparibhāsikā. So mātu ovādaṃ dātukāmo evameva avatthukaṃ kathetuṃ na yuttanti tassā anunayatthaṃ ekaṃ upamaṃ

--------------------------------------------------------------------------------------------- page96.

Olokento carati. Athekadivasaṃ uyyānaṃ agamāsi. Mātāpi puttena saddhiññeva agamāsi. Atha antarāmagge kikīsakuṇo viravi. Bodhisattassa parisā ca taṃ saddaṃ sutvā kaṇṇe pidahitvā ambho caṇḍavāce pharusavāce mā saddamakāsīti āha. Bodhisatte pana nāṭakaparivute mātarā saddhiṃ uyyānaṃ vicarante ekasmiṃ supupphite sālarukkhe nilīnā ekā kokilā madhurena sarena vassi. Mahājano tassā sarena sammatto hutvā añjaliṃ paggahetvā saṇhavāce sakhilavāce muduvāce vassa vassāti gīvaṃ ukkhipitvā ohitasoto olokento aṭṭhāsi. Atha bodhisatto tāni dve kāraṇāni viditvā idāni mātaraṃ saññāpetuṃ sakkhissāmīti cintetvā amma antarāmagge kikīsaddaṃ sutvā mahājano mā saddamakāsīti kaṇṇe pidahi pharusavācā nāma na kassaci piyāti vatvā imā gāthā avoca na hi vaṇṇena sampannā mañjukā piyadassanā kharavācā piyā honti asmiṃ loke paramhi ca nanu passasimaṃ kāḷiṃ duvaṇṇaṃ tilakāhataṃ kokilaṃ saṇhavācena bahūnaṃ pāṇinaṃ piyaṃ tasmā sakhilavācassa mantabhāṇī anuddhato atthaṃ dhammañca dīpeti madhurantassa bhāsitanti. Tāsaṃ ayamattho amma ime sattā piyaṅgusāmādinā sarīravaṇṇena sampannā kathānigghosassa madhuratāya mañjukā

--------------------------------------------------------------------------------------------- page97.

Abhirūpatāya piyadassanā samānā antamaso mātāpitaro akkosaparibhāsādi- vasena pavattāya kharavācāya samannāgatattā kharavācā imasmiñca loke parasmiñca loke piyā nāma na honti amma antarāmagge kharavācā kikī viya saṇhabhāṇino pana maṭṭhāya madhurāya vācāya samannāgatā virūpā piyā honti tena taṃ vadāmi nanu passasi imaṃ kāḷiṃ dubbaṇṇaṃ sarīravaṇṇatopi kāḷatarehi tilakehi āhataṃ kokilaṃ sā ca evaṃ dubbaṇṇā samānāpi saṇhavācena bahunnaṃ pāṇīnaṃ piyā jātā iti yasmā kharavācā sattā loke mātā- pitūnampi appiyā tasmā bahujanassa piyabhāvaṃ icchanto poso sakhilavāco saṇhavāco maṭṭhavāco madhuravāco muduvāco assa paññāsaṅkhātāya mantāya paricchinditvā vadanato mantabhāṇī vinā uddhaccena pamāṇayuttasseva kathanato anuddhato yo hi evarūpo atthañca dhammañca dīpeti tassa bhāsitaṃ kāraṇanissitaṃ katvā paraṃ akopetvā kathitattā madhuranti. Evaṃ bodhisatto imāhi tīhi gāthāhi dhammaṃ mātu desetvā mātaraṃ saññāpesi. Sā tato paṭṭhāya ācārasampannā ahosi. Bodhisatto hi mātaraṃ ekovādeneva nibbisevanaṃ katvā yathākammaṃ gato. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā bārāṇasīrañño mātā sujātā ahosi rājā pana ahamevāti. Sujātājātakaṃ navamaṃ -------------


             The Pali Atthakatha in Roman Book 38 page 92-97. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=1910&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=1910&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=406              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2205              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2184              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2184              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]