ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                     Udapānavaggavaṇṇanā
                       --------
                     udapānadūsakajātakaṃ
     āraññakassa isinoti idaṃ satthā isipatane viharanto ekaṃ
udapānadūsakaṃ sigālaṃ ārabbha kathesi.
     Eko kira sigālo bhikkhusaṅghassa udapānaṃ uccārapassāvakaraṇena
dūsetvā pakkāmi. Atha naṃ ekadivasaṃ udapānasamīpaṃ
āgataṃ sāmaṇerā leḍḍūhi paharitvā kilamesuṃ. So tato paṭṭhāya
taṃ ṭhānaṃ puna nivattetvāpi na olokesi. Bhikkhū taṃ pavuttiṃ ñatvā
dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso udapānadūsakasigālo kira
sāmaṇerehi kilamitakālato paṭṭhāya puna nivattetvāpi na olokesīti.
Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti
pucchitvā imāya nāmāti vutte na bhikkhave idāneva ayaṃ
udapānadūsako pubbepi udapānadūsakoyevāti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ idameva isipatanaṃ ayameva udapāno ahosi.
Tadā bodhisatto bārāṇasiyaṃ kulaghare nibbattitvā vayappatto
isipabbajjaṃ pabbajitvā isigaṇaparivuto isipatane vāsaṃ kappesi.
Tadā eko ca sigālo idameva udapānaṃ dūsetvā pakkamati.
Atha naṃ ekadivasaṃ tāpasā parivāretvā ekena upāyena taṃ gahetvā
bodhisattassa santikaṃ nayiṃsu. Bodhisatto sigālena saddhiṃ sallapanto
Paṭhamaṃ gāthamāha
        āraññakassa isino        ciraṃ rattaṃ tapassino
        kicchākataṃ udapānaṃ         kathaṃ samma apāhasīti.
     Tassattho araññe vasanatāya āraññakassa esitaguṇattā
isino ciraṃ rattaṃ tapaṃ nissāya vuṭṭhattā tapassino kicchākataṃ
kicchena dukkhena niṭṭhāpitaṃ udapānaṃ kathaṃ kimatthāya samma sigāla tvaṃ
apāhasi muttakarīsena ajjhotthari dūsesi tvaṃ kiṃ muttakarīsaṃ ettha
apāhasi pātesīti.
     Taṃ sutvā sigālo dutiyaṃ gāthamāha
        esa dhammo sigālānaṃ      yaṃ pivitvā ohadāmase
        pitupitāmahaṃ dhammo         na taṃ ujjhātumarahasīti.
     Tattha esa dhammoti esa sabhāvo. Yaṃ pivitvā ohadāmaseti
samma yaṃ mayaṃ yattha pānīyaṃ pivāma tameva ūhadāmapi omuttemapi
esa amhākaṃ sigālānaṃ dhammoti dasseti. Pitupitāmahanti
pitūnañca pitāmahānañca no esa dhammo. Na taṃ ujjhātumarahasīti
taṃ etaṃ amhākaṃ paveṇiyā āgataṃ dhammaṃ sabhāvaṃ tvaṃ ujjhāyituṃ
nārahasi na yuttaṃ vo ettha kujjhitunti.
    Athassa bodhisatto tatiyaṃ gāthamāha
        yesaṃ vo ediso dhammo    adhammo pana kīdiso
        mā vo dhammaṃ adhammaṃ vā    addasāma kudācananti.
     Tattha mā voti tumhākaṃ dhammaṃ vā adhammaṃ vā mayaṃ mā
Kadāci addasāmāti.
     Evaṃ mahāsatto tassa ovādaṃ datvā mā puna āgaccheyyāsīti
āha. So tato paṭṭhāya puna nivattetvāpi na olokesi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi tadā udapānadūsako ayameva sigālo ahosi
gaṇasatthā pana ahamevāti.
                   Udapānadūsakajātakaṃ paṭhamaṃ
                   ----------------



             The Pali Atthakatha in Roman Book 38 page 101-103. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=2098              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=2098              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=412              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2236              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2211              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2211              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]