ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

page101.

Udapānavaggavaṇṇanā -------- udapānadūsakajātakaṃ āraññakassa isinoti idaṃ satthā isipatane viharanto ekaṃ udapānadūsakaṃ sigālaṃ ārabbha kathesi. Eko kira sigālo bhikkhusaṅghassa udapānaṃ uccārapassāvakaraṇena dūsetvā pakkāmi. Atha naṃ ekadivasaṃ udapānasamīpaṃ āgataṃ sāmaṇerā leḍḍūhi paharitvā kilamesuṃ. So tato paṭṭhāya taṃ ṭhānaṃ puna nivattetvāpi na olokesi. Bhikkhū taṃ pavuttiṃ ñatvā dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso udapānadūsakasigālo kira sāmaṇerehi kilamitakālato paṭṭhāya puna nivattetvāpi na olokesīti. Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave idāneva ayaṃ udapānadūsako pubbepi udapānadūsakoyevāti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ idameva isipatanaṃ ayameva udapāno ahosi. Tadā bodhisatto bārāṇasiyaṃ kulaghare nibbattitvā vayappatto isipabbajjaṃ pabbajitvā isigaṇaparivuto isipatane vāsaṃ kappesi. Tadā eko ca sigālo idameva udapānaṃ dūsetvā pakkamati. Atha naṃ ekadivasaṃ tāpasā parivāretvā ekena upāyena taṃ gahetvā bodhisattassa santikaṃ nayiṃsu. Bodhisatto sigālena saddhiṃ sallapanto

--------------------------------------------------------------------------------------------- page102.

Paṭhamaṃ gāthamāha āraññakassa isino ciraṃ rattaṃ tapassino kicchākataṃ udapānaṃ kathaṃ samma apāhasīti. Tassattho araññe vasanatāya āraññakassa esitaguṇattā isino ciraṃ rattaṃ tapaṃ nissāya vuṭṭhattā tapassino kicchākataṃ kicchena dukkhena niṭṭhāpitaṃ udapānaṃ kathaṃ kimatthāya samma sigāla tvaṃ apāhasi muttakarīsena ajjhotthari dūsesi tvaṃ kiṃ muttakarīsaṃ ettha apāhasi pātesīti. Taṃ sutvā sigālo dutiyaṃ gāthamāha esa dhammo sigālānaṃ yaṃ pivitvā ohadāmase pitupitāmahaṃ dhammo na taṃ ujjhātumarahasīti. Tattha esa dhammoti esa sabhāvo. Yaṃ pivitvā ohadāmaseti samma yaṃ mayaṃ yattha pānīyaṃ pivāma tameva ūhadāmapi omuttemapi esa amhākaṃ sigālānaṃ dhammoti dasseti. Pitupitāmahanti pitūnañca pitāmahānañca no esa dhammo. Na taṃ ujjhātumarahasīti taṃ etaṃ amhākaṃ paveṇiyā āgataṃ dhammaṃ sabhāvaṃ tvaṃ ujjhāyituṃ nārahasi na yuttaṃ vo ettha kujjhitunti. Athassa bodhisatto tatiyaṃ gāthamāha yesaṃ vo ediso dhammo adhammo pana kīdiso mā vo dhammaṃ adhammaṃ vā addasāma kudācananti. Tattha mā voti tumhākaṃ dhammaṃ vā adhammaṃ vā mayaṃ mā

--------------------------------------------------------------------------------------------- page103.

Kadāci addasāmāti. Evaṃ mahāsatto tassa ovādaṃ datvā mā puna āgaccheyyāsīti āha. So tato paṭṭhāya puna nivattetvāpi na olokesi. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi tadā udapānadūsako ayameva sigālo ahosi gaṇasatthā pana ahamevāti. Udapānadūsakajātakaṃ paṭhamaṃ ----------------


             The Pali Atthakatha in Roman Book 38 page 101-103. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=2098&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=2098&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=412              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2236              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2211              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2211              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]