ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

page107.

Kacchapajātakaṃ ko nu vaḍḍhitabhattovāti idaṃ satthā jetavane viharanto kosalarājassa dvinnaṃ mahāmattānaṃ kalahavūpasamanaṃ ārabbha kathesi. Paccuppannavatthu dukanipāte kathitameva. Atīte pana bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsikaraṭṭhe brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā kāme pahāya isipabbajjaṃ pabbajitvā himavantappadese gaṅgātīre assamapadaṃ māpetvā tattha abhiññā ca samāpattiyo ca nibbattetvā jhānakīḷaṃ kīḷanto vāsaṃ kappesi. Imasmiṃ kira jātake bodhisatto paramamajjhatto ahosi upekkhāpāramiṃ pūresi. Tassa paṇṇasāladvāre nisinnassa eko pagabbho dussīlamakkaṭo āgantvā kaṇṇasotesu aṅgajātena salākapavesanakammaṃ karoti. Bodhisattopi avāretvā majjhatto hutvā nisīdatiyeva. Athekadivasaṃ eko kacchapo udakā uttaritvā gaṅgātīre mukhaṃ vivaritvā ātapaṃ tappento niddāyati. Taṃ disvā so lolavānaro tassa mukhe salākapavesanakammaṃ akāsi. Athassa kacchapo pabujjhitvā aṅgajātaṃ samugge pakkhipanto viya ḍaṃsi. Tassa balavavedanā uppajji. Vedanaṃ adhivāsetuṃ asakkonto ko nukho maṃ imamhā dukkhā moceyya kassa santikaṃ gacchāmīti cintetvā añño maṃ imamhā dukkhā mocetuṃ samattho nāma natthi aññatra tāpasena

--------------------------------------------------------------------------------------------- page108.

Tāpasasseva santikaṃ mayā yātuṃ vaṭṭatīti kacchapaṃ dvīhi hatthehi ukkhipitvā bodhisattassa santikaṃ agamāsi. Bodhisatto tena dussīlamakkaṭena saddhiṃ keḷiṃ karonto paṭhamaṃ gāthamāha ko nu vaḍḍhitabhattova pūrahatthova brāhmaṇo kahannu bhikkhaṃ acari kaṃ saddhaṃ upasaṅkamīti. Tattha ko nu vaḍḍhitabhattovāti ko esa vaḍḍhitabhatto viya ekaṃ vaḍḍhitakaṃ bhattapūrapātiṃ hatthehi gahetvā viya ko nu esa āgacchatīti attho. Pūrahatthova brāhmaṇoti kattikamāse vācanakaṃ labhitvā puṇṇahattho brāhmaṇo viya ko nukho esoti vānaraṃ sandhāya vadati. Kahannu bhikkhaṃ acarīti bho vānara kasmiṃ padese ajja tvaṃ bhikkhaṃ acari. Kaṃ saddhaṃ upasaṅkamīti kataraṃ nāma pubbe pete uddissa kataṃ saddhābhattaṃ vā kataraṃ vā saddhaṃ puggalaṃ tvaṃ upasaṅkami kuto te ayaṃ deyyadhammo laddhoti dīpeti. Taṃ sutvā dussīlavānaro dutiyaṃ gāthamāha ahaṃ kapismi dummedho anāmāsāni āmasiṃ tvaṃ maṃ moceyya bhaddante mutto gaccheyya pabbatanti. Tattha ahaṃ kapismi dummedhoti bhaddante ahaṃ asmi dummedho calacitto makkaṭo. Anāmāsāni āmasinti anāmasitabbaṭṭhānāni āmasiṃ. Tvaṃ maṃ moceyya bhaddanteti yo tvaṃ dayālu anukampako maṃ imamhā dukkhā mocesi bhaddaṃ te hotu. Mutto gaccheyya pabbatanti sohaṃ tavānubhāvena imamhā byasanā mutto pabbatameva

--------------------------------------------------------------------------------------------- page109.

Gaccheyyaṃ na puna te cakkhupathe attānaṃ dasseyyanti. Bodhisatto makkaṭasmiṃ kāruññena kacchapena saddhiṃ sallapanto tatiyaṃ gāthamāha kacchapā kassapā honti koṇḍaññā honti makkaṭā muñca kassapa koṇḍaññaṃ kataṃ methunakaṃ tayāti. Tassattho kacchapā nāma kassapagottā honti makkaṭā koṇḍaññagottā honti kassapakoṇḍaññānaṃ ca aññamaññaṃ āvāhavivāhasambandho atthi addhā tayidaṃ lolena makkaṭena tayā saddhiṃ tayā vā dussīlena iminā makkaṭena saddhiṃ gottasadisasaṅkhātassa methunadhammassa anucchavikaṃ dussīlakammasaṅkhātaṃ methunakammaṃ kataṃ tasmā muñca kassapa koṇḍaññanti. Kacchapo bodhisattassa vacanaṃ sutvā kāraṇena pasanno vānarassa aṅgajātaṃ muñci. Makkaṭo muttamattova bodhisattaṃ vanditvā palāto puna taṃ ṭhānaṃ nivattitvāpi na olokesi. Kacchapopi bodhisattaṃ vanditvā attano vasanaṭṭhānameva gato. Bodhisattopi aparihīnajjhāno brahmalokaparāyano ahosi. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi tadā kacchapavānarā dve mahāmattā ahesuṃ tāpaso pana ahamevāti. Kacchapajātakaṃ tatiyaṃ --------


             The Pali Atthakatha in Roman Book 38 page 107-109. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=2223&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=2223&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=418              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2261              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2230              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2230              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]