ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                       Kurudhammajātakaṃ
     tava saddhañca sīlañcāti idaṃ satthā jetavane viharanto ekaṃ
haṃsaghātakaṃ bhikkhuṃ ārabbha kathesi.
     Sāvatthīvāsino dve sahāyakā bhikkhūsu pabbajitvā laddhupasampadā
yebhuyyena ekato vicaranti. Te ekadivasaṃ aciravatiṃ gantvā nhātvā
vālukāpuline ātapaṃ tappamānā sārāṇīyakathaṃ kathentā nisīdiṃsu.
Tasmiṃ khaṇe dve haṃsā ākāsenāgacchanti. Atheko daharabhikkhu
sakkharaṃ gahetvā ekassa haṃsapotakassa akkhiṃ paharāmīti āha.
Itaro na sakkhissasīti āha. Tiṭṭhatu imasmiṃ passe akkhi
parapasse akkhiṃ paharissāmīti. Idampi na sakkhissasiyevāti. Tenahi
upadhārehīti tikhiṇasakkharaṃ 1- gahetvā haṃsassa pacchābhāge khipi. Haṃso
sakkharasaddaṃ sutvā nivattitvā olokesi. Atha naṃ itaraṃ sakkharaṃ 2-
gahetvā parapasse akkhimhi paharitvā orimakkhinā nikkhāmesi.
Haṃso viravanto parivattitvā tesaṃ pādamūleyeva pati. Tattha ṭhitā
bhikkhū disvā āgantvā āvuso buddhasāsane pabbajitvā ananucchavikaṃ
te kataṃ pāṇātipātaṃ karontenāti vatvā taṃ ādāya tathāgatasseva
dassesuṃ. Satthā saccaṃ kira tayā bhikkhu pāṇātipāto katoti
pucchitvā saccaṃ bhanteti vutte bhikkhu kasmā evarūpe
niyyānikasāsane pabbajitvā evamakāsi porāṇakapaṇḍitāpi anuppannepi
@Footnote: 1 tiyaṃsaṃ sakkharaṃ .  2 vaṭṭasakkharaṃ.
Buddhe agāramajjhe saṅkiliṭṭhavāsaṃ vasamānā appamattakesupi ṭhānesu
kukkuccaṃ kariṃsu tvaṃ pana evarūpe sāsane pabbajitvā kukkuccamattampi
na akāsi nanu bhikkhunā nāma kāyavācācittasaññatena
bhavitabbanti vatvā atītaṃ āhari.
     Atīte kururaṭṭhe indapaṭṭanagare 1- dhanañjayakorabye nāma rāje 2-
rajjaṃ kārente bodhisatto tassa aggamahesiyā kucchimhi paṭisandhiṃ
gahetvā anupubbena viññutaṃ patto takkasilāyaṃ sabbasippāni
uggaṇhitvā pitarā uparajje patiṭṭhāpito aparabhāge pitu accayena
rajje ṭhatvā dasa rājadhamme akopetvā kurudhamme pavattati.
Kurudhammo nāma pañca sīlāni. Tāni bodhisatto parisuddhāni
katvā rakkhati. Yathā ca bodhisatto evamassa mātā aggamahesī
kaniṭṭhabhātā uparājā purohito brāhmaṇo rajjuggāho amacco
sārathī seṭṭhī doṇamāpako mahāmatto dovāriko nagarasobhinī
vaṇṇadāsīti evamete.
       Rājā mātā mahesī ca       uparājā purohito
       rajjuko sārathī seṭṭhī        doṇo dovāriko tathā
       gaṇikā ekādasa janā        kurudhamme patiṭṭhitā.
Iti ime sabbepi parisuddhāni katvā pañca sīlāni rakkhiṃsu. Rājā
catūsu nagaradvāresu ca nagaramajjhe ca nivesanadvāre cāti cha
dānasālāyo kārāpetvā devasikaṃ devasikaṃ cha satasahassāni visajjento
@Footnote: 1 indapattanagare .  2 raññe.
Sakalajambūdīpaṃ unnaṅgalaṃ katvā dānaṃ adāsi. Tassa pana dānajjhāsayatā
dānābhiratatā sakalajambūdīpaṃ ajjhotthari. Tasmiṃ kāle kāliṅgaraṭṭhe
dantapuranagare kāliṅgarājā rajjaṃ kāresi. Tassa raṭṭhe devo na
vassi. Tasmiṃ avassante sakalaraṭṭhe chātakaṃ jātaṃ. Āhāravipattiyā
ca manussānaṃ rogo udapādi. Chātakabhayaṃ rogabhayaṃ dubbhikkhabhayanti
tīṇi bhayāni uppajjiṃsu. Manussā niggahaṇā dārake
hatthesu gahetvā tattha tattha vicaranti. Sakalaraṭṭhavāsino ekato
hutvā dantapuraṃ gantvā rājadvāre ukkuṭṭhimakaṃsu. Rājā
vātapānaṃ nissāya ṭhito taṃ saddaṃ sutvā kiṃkāraṇā ete vicarantīti
pucchi. Mahārāja sakalaraṭṭhe tīṇi bhayāni uppannāni devo na
vassati sassāni vipannāni chātakaṃ jātaṃ manussā dubbhojanā
rogābhibhūtā niggahaṇā putte hatthesu gahetvā vicaranti devaṃ
vassāpehi mahārājāti. Porāṇakarājāno deve avassante kiṃ
karontīti. Porāṇakarājāno mahārāja deve avassante dānaṃ
datvā uposathaṃ adhiṭṭhāya samādinnasīlā sirigabbhaṃ pavisitvā
dabbasanthare sattāhaṃ nipajjanti tadā devo vassatīti. Rājā sādhūti
sampaṭicchitvā tathā akāsi. Evaṃ santepi devo na vassati.
Rājā amacce āha ahaṃ kattabbaṃ kiccaṃ akāsiṃ devo na
vassati kinti karomāti. Mahārāja indapaṭṭanagare dhanañjayakorabyassa
rañño añjanasannibho 1- nāma maṅgalahatthī atthi taṃ
@Footnote: 1 añjanavasabho.
Ānessāma evaṃ sante devo vassatīti. So rājā
balabāhanasampanno duppasaho kathamassa hatthiṃ ānessāmāti. Mahārāja
tena saddhiṃ yuddhakiccaṃ natthi dānajjhāsayo rājā dānābhirato
yācito samāno alaṅkatasīsampi chinditvā pasādasampannāni akkhīnipi
uppāṭetvā sakalaṃ rajjampi niyyādetvā dadeyya hatthimhi
vattabbameva natthi avassaṃ yācito dassatīti. Ke pana taṃ yācituṃ
samatthāti. Brāhmaṇā mahārājāti. Rājā brāhmaṇavāsato
aṭṭha brāhmaṇe pakkosāpetvā sakkārasammānaṃ katvā hatthiṃ
yācanatthāya pesesi. Te paribbayaṃ ādāya addhikavesaṃ gahetvā
sabbattha ekarattinivāsena turitagamanaṃ katvā katipāhaṃ nagaradvāre
dānasālāsu bhuñjantā sarīraṃ santappetvā kadā rājā dānaggaṃ
āgacchissatīti pucchiṃsu. Manussā pakkhassa tayo divase cātuddase
paṇṇarase aṭṭhamiyañca āgacchati sve pana puṇṇamī tasmā svepi
āgacchissatīti vadiṃsu. Brāhmaṇā punadivase pātova gantvā
pācīnadvāre aṭṭhaṃsu. Bodhisatto pātova nhātānulitto
sabbālaṅkārapaṭimaṇḍito alaṅkatahatthikkhandhavaragato mahantena parivārena
pācīnadvārena dānasālaṃ gantvā otaritvā sattaṭṭhajanānaṃ sahatthā
bhattaṃ datvā imināva nīhārena dethāti vatvā hatthiṃ abhiruyhitvā
dakkhiṇadvāraṃ agamāsi. Brāhmaṇā pācīnadvāre ārakkhassa
balavatāya okāsaṃ alabhitvā dakkhiṇadvārameva gantvā rājānaṃ
āgacchantaṃ olokayamānā dvārato nātidūre unnataṭṭhāne ṭhitā
Sampattaṃ rājānaṃ hatthe ukkhipitvā jayatu bhavaṃ mahārājāti
jayāpesuṃ. Rājā vajiraṅkusena vāraṇaṃ nivattetvā tesaṃ santikaṃ gantvā
bho brāhmaṇā kiṃ icchathāti pucchi. Brāhmaṇā bodhisattassa
guṇaṃ vaṇṇentā paṭhamaṃ gāthamāhaṃsu
        tava saddhañca sīlañca       viditvāna janādhipa
        vaṇṇaṃ añjanavaṇṇena       kāliṅgasmiṃ vinimhaseti.
     Tattha saddhanti kammaphalānaṃ saddahanavasena okappaniyasaddhaṃ.
Sīlanti saṃvarasīlaṃ avītikkamasīlaṃ. Vaṇṇanti tadā tasmiṃ dese suvaṇṇaṃ
vuccati desanāsīsamevetaṃ. Iminā pana padena sabbampi
hiraññasuvaṇṇadhanadhaññaṃ saṅgahitaṃ. Añjanavaṇṇenāti añjanapuñjasamānavaṇṇena
iminā tava nāgena. Kāliṅgasminti kāliṅgarañño santike.
Vinimhaseti vinimhayavasena gaṇhimha paribhogavasena vā
udare pakkhipimhāti attho. Seti nipātamattaṃ. Idaṃ vuttaṃ hoti
mayaṃ hi janādhipa tava saddhañca sīlañca viditvā addhā no eso
evaṃ saddhāsīlasampanno rājā yācito añjanavaṇṇaṃ nāgaṃ dassatīti
iminā attano santakena viya añjanavaṇṇena kāliṅgarañño santike
nāgaṃ harissāmāti vatvā bahudhanadhaññaṃ vinimhase parivattayimha ceva
udare ca pakkhipimha evaṃ taṃ mayaṃ vāniyamānā idhāgatā tattha
kattabbaṃ devo jānātūti. Aparo nayo. Tava saddhāsīlaguṇasaṅkhātaṃ
vaṇṇaṃ viditvā uḷāraguṇo rājā jīvitampi yācito dadeyya pageva
tiracchānagataṃ nāganti evaṃ kāliṅgassa santike iminā
Añjanavaṇṇena tava vaṇṇaṃ vinimhase tulayimhā tenamhā idhāgatāti.
     Taṃ sutvā bodhisatto sace vo brāhmaṇā imaṃ nāgaṃ
parivattetvā dhanaṃ khāditaṃ sukhāditaṃ mā cintayittha yathālaṅkatameva
vo nāgaṃ dassāmīti samassāsetvā itarā dve gāthā avoca
       annabhaccā cabhaccā ca      yodha uddissa gacchati
       sabbete appaṭikkhippā     pubbācariyavaco idaṃ
             dadāmi vo brāhmaṇā nāgametaṃ
             rājārahaṃ rājabhogaṃ yasassinaṃ
             alaṅkataṃ hemajālābhichannaṃ
             sasārathī gacchatha yenakāmanti.
     Tattha annabhaccā cabhaccā cāti purisaṃ upanissāya jīvamānā
yāgubhattādinā annena bharitabbāti annabhaccā ca itare tathā
abharitabbattā abhaccā. Sandhivasena panettha akāralopo veditabbo.
Ettāvatā attānaṃ upanissāya ca anupanissāya ca jīvamānavasena
sabbepi sattā dve koṭṭhāse katvā dassitā honti. Yodha
uddissa gacchatīti tesu sattesu idha jīvaloke yo satto yaṃ purisaṃ
yāyakāyacideva paccāsiṃsamānāya uddissa āgacchati. Sabbete
appaṭikkhippāti tathā uddissa āgacchantā sacepi bahū honti tathāpi
tena purisena sabbete appaṭikkhippā apetha na vo dassāmīti
evaṃ appaṭikkhitabbāti attho. Pubbācariyavaco idanti pubbācariyā
vuccanti mātāpitaro idaṃ tesaṃ vacanaṃ evamahaṃ mātāpitūhi
Sikkhāpitoti dīpeti. Dadāmi voti yasmā idaṃ amhākaṃ
pubbācariyavaco tasmā ahaṃ brāhmaṇā tumhākaṃ imaṃ nāgavaraṃ dadāmi.
Rājārahanti rañño anucchavikaṃ. Rājabhoganti rājaparibhogaṃ.
Yasassinanti parivārasampannaṃ. Taṃ kira hatthiṃ nissāya hatthivejjādīni pañca
kulasatāni jīvanti tehi saddhiññeva vo dadāmīti attho. Alaṅkatanti
nānāvidhena hatthialaṅkārena alaṅkataṃ. Hemajālābhichannanti
suvaṇṇajālena abhicchannaṃ. Sasārathīti yo panassa sārathī hatthidamako
ācariyo tena saddhiññeva vo dadāmi tasmā sasārathī hutvā tumhe
saparivāraṃ imaṃ nāgaṃ gahetvā yenakāmaṃ gacchathāti.
     Evaṃ hatthikkhandhavaragatova mahāsatto vācāya datvā puna
hatthikkhandhato oruyha sace analaṅkataṭṭhānaṃ atthi alaṅkaritvā dassāmīti
tikkhattuṃ padakkhiṇaṃ karonto upaparikkhitvā tassa analaṅkataṭṭhānaṃ
adisvā tassa soṇḍaṃ brāhmaṇānaṃ hatthesu ṭhapetvā suvaṇṇabhiṅgārena
pupphagandhavāsitaṃ udakaṃ pātetvā adāsi. Brāhmaṇā
saparivāraṃ nāgaṃ sampaṭicchitvā hatthipiṭṭhe nisinnā dantapuraṃ gantvā
hatthiṃ rañño adaṃsu. Hatthimhi āgatepi devo na vassateva.
Rājā kinnukhova kāraṇanti uttariṃ pucchanto dhanañjayakorabyarājā
kurudhammaṃ rakkhati tenassa raṭṭhe anvaḍḍhamāsaṃ anudasāhaṃ devo
vassati rañño guṇānubhāveneva vassati imassa pana tiracchānagatassa
guṇā hontāpi kittakā bhaveyyunti sutvā tenahi yathāalaṅkatameva
saparivāraṃ hatthiṃ paṭinetvāva rañño datvā yaṃ so
Kurudhammaṃ rakkhati taṃ suvaṇṇapaṭṭe likhitvā ānethāti brāhmaṇe
ca amacce ca pesesi. Te gantvā rañño hatthiṃ niyyādetvā
deva imasmiṃ hatthimhi gatepi amhākaṃ raṭṭhe devo na vassati
tumhe kira kurudhammaṃ nāma rakkhatha amhākampi rājā naṃ rakkhitukāmo
imasmiṃ suvaṇṇapaṭṭe likhitvā ānethāti pesesi detha no
kurudhammanti. Tātā saccāhaṃ etaṃ kurudhammaṃ rakkhāmi idāni pana me
tattha kukkuccaṃ atthi na me so kurudhammo cittaṃ ārādheti tasmā
tumhākaṃ dātuṃ na sakkomīti. Kasmā pana taṃ sīlaṃ rājānaṃ na
ārādhetīti. Tadā kira rājūnaṃ tatiye tatiye saṃvacchare kattikamāsassa
chaṇo nāma hoti. Taṃ chaṇaṃ kīḷantā rājāno sabbālaṅkārapaṭimaṇḍitā
devavesaṃ gahetvā cittarājassa nāma yakkhassa santike
ṭhatvā catuddisā pupphapaṭimaṇḍite cittasare khipanti. Ayampi rājā
taṃ chaṇaṃ kīḷanto ekissā taḷākapāḷiyā cittarājassa santike ṭhatvā
catuddisā cittasare khipi. Tesu sesadisā gate tayo sare disvā
udakapiṭṭhiyaṃ khittasaraṃ na addasa. Rañño kacci nukho mayā khitto
saro macchasarīre patitoti kukkuccaṃ ahosi. Pāṇātipātakammena
sīlabhedamārabhi. Tasmā sīlaṃ naṃ nārādheti. So evamāha tātā
mayhaṃ kurudhamme kukkuccaṃ atthi mātā pana me surakkhitaṃ rakkhati
tassā santike gaṇhathāti. Mahārāja tumhākaṃ pāṇaṃ vadhissāmīti
cetanā natthi taṃ vinā pāṇātipāto nāma na hoti detha no
rakkhitaṃ kurudhammanti. Tenahi likhatha tātāti suvaṇṇapaṭṭe likhāpesi
Pāṇo na hantabbo adinnaṃ nādātabbaṃ kāmesumicchācāro na
caritabbo musāvādo na bhāsitabbo majjapānaṃ na pātabbanti.
Likhāpetvā capana evaṃ santepi neva maṃ sīlaṃ ārādheti mātu
me santike gacchathāti āha. Dūtā rājānaṃ vanditvā tassā
santikaṃ gantvā devi tumhe kira kurudhammaṃ rakkhatha taṃ no dethāti
vadiṃsu. Tātā saccāhaṃ kurudhammaṃ rakkhāmi idāni pana me tattha
kukkuccaṃ uppannaṃ na me so kurudhammo ārādheti tena vo
dātuṃ na sakkomīti. Tassā kira dve puttā jeṭṭho rājā
kaniṭṭho uparājā. Atheko rājā bodhisattassa satasahassagghanikaṃ
candanasāraṃ sahassagghanikaṃ suvaṇṇamālaṃ pesesi. So mātaraṃ pūjessāmīti
taṃ sabbaṃ mātu pesesi. Sā cintesi ahaṃ neva candanaṃ vilimpāmi
na mālaṃ dhāremi suṇisānaṃ taṃ dassāmīti. Athassā etadahosi
jeṭṭhasuṇisā me issarā aggamahesiṭṭhāne ṭhitā tassā suvaṇṇamālaṃ
dassāmi kaniṭṭhasuṇisā pana duggatā tassā candanasāraṃ dassāmīti.
Sā rañño deviyā suvaṇṇamālaṃ datvā uparājabhariyāya candanasāraṃ
adāsi. Datvā capanassā ahaṃ kurudhammaṃ rakkhāmi etāsaṃ
duggatāduggatabhāvo mayhaṃ appamāṇaṃ jeṭṭhāpacāyikakammameva pana kātuṃ
mayhaṃ anurūpaṃ kacci nukho me tassa akatattā sīlaṃ bhinnanti kukkuccaṃ
ahosi. Tasmā evamāha. Atha naṃ dūtā attano santakaṃ
nāma yathāruciyā dīyati tumhe ettakenapi kukkuccaṃ kurumānā kiṃ
aññaṃ pāpakammaṃ karissatha sīlaṃ nāma evarūpena na bhijjati
Detha no kurudhammanti vatvā tassāpi santike gahetvā suvaṇṇapaṭṭe
likhiṃsu. Tātā evaṃ santepi neva kurudhammo maṃ ārādheti
suṇisā pana me taṃ suṭṭhu rakkhati tassā santike gaṇhathāti
vuttā capana aggamahesiṃ upasaṅkamitvā purimanayeneva kurudhammaṃ yāciṃsu.
Sāpi purimanayeneva vatvā idāni maṃ sīlaṃ nāma nārādheti tena
vo dātuṃ na sakkāti āha. Sā kira ekadivasaṃ sīhapañjare ṭhitā
rañño nagaraṃ padakkhiṇaṃ karontassa pacchato hatthipiṭṭhe nisinnaṃ uparājānaṃ
disvā lobhaṃ uppādetvā sacāhaṃ iminā saddhiṃ santhavaṃ kareyyaṃ
bhātu accayena rajje patiṭṭhito maṃ esa saṅgaṇheyyāti cintesi.
Athassāhaṃ kurudhammaṃ rakkhamānā sasāmikā hutvā kilesavasena aññaṃ
purisaṃ olokesiṃ sīlena me bhinnena bhavitabbanti kukkuccaṃ ahosi.
Tasmā evamāha. Atha naṃ dūtā aticāro nāma ayye
cittuppādamattena na hoti tumhe ettakenapi kukkuccaṃ kurumānā kiṃ
vītikkamaṃ karissatha na ettakena sīlaṃ bhijjati detha no kurudhammanti
vatvā tassāpi santike gahetvā suvaṇṇapaṭṭe likhiṃsu. Tātā
evaṃ santepi neva maṃ ārādheti uparājā pana suṭṭhu rakkhati
tassa santike gaṇhathāti vuttā capana uparājānaṃ upasaṅkamitvā
purimanayeneva kurudhammaṃ yāciṃsu. So pana sāyaṃ rājupaṭṭhānaṃ gacchanto
ratheneva gacchanto rājaṅgaṇaṃ patvā sace rañño santike bhuñjitvā
tattheva sayitukāmo hoti rasmiyo ca patodañca antaradhūre
chaḍḍeti. Tāya saññāya mahājano paṭikkamitvā punadivase pātova
Gantvā tassa nikkhamanaṃ olokentova tiṭṭhati. Sārathīpi taṃ rathaṃ
vāhayitvā 1- punadivase pātova rathaṃ ādāya rājadvāre tiṭṭhati. Sace
taṃkhaṇaññeva nikkhantukāmo hoti rasmiyo ca patodañca antoratheyeva
ṭhapetvā rājupaṭṭhānaṃ gacchati. Mahājano tāya saññāya
idāneva nikkhamissatīti rājadvāreyeva tiṭṭhati. So ekadivasaṃ evaṃ
katvā rājanivesanaṃ pāvisi. Paviṭṭhamattassevassa devo pāvassi.
Rājā devo vassatīti tassa nikkhamituṃ nādāsi. So tattheva
paribhuñjitvā sayi. Mahājano idāni nikkhamissatīti sabbarattiṃ
temento aṭṭhāsi. Uparājā dutiyadivase nikkhamitvā temiyamānaṃ
ṭhitaṃ mahājanaṃ disvā ahaṃ kurudhammaṃ rakkhanto ettakaṃ janaṃ kilamesiṃ
sīlena me bhinnena bhavitabbanti kukkuccaṃ uppādesi. Tena
tesaṃ dūtānaṃ saccāhaṃ kurudhammaṃ rakkhāmi idāni pana me kukkuccaṃ
atthi tena vo na sakkā dātunti vatvā tamatthaṃ ārocesi.
Atha naṃ dūtā tumhākaṃ deva ete kilamantūti cittaṃ natthi
acetanakaṃ kammaṃ nāma na hoti ettakenāpi kukkuccaṃ karontānaṃ
kathaṃ tumhākaṃ vītikkamo bhavissatīti vatvā  tassāpi santike sīlaṃ
gahetvā suvaṇṇapaṭṭe likhiṃsu. Evaṃ santepi neva maṃ ārādheti
purohito pana suṭṭhu rakkhati tassa santike gaṇhathāti vuttā capana
purohitaṃ upasaṅkamitvā yāciṃsu. Sopi ekadivasaṃ rājupaṭṭhānaṃ
gacchanto ekena raññā tassa rañño pesitaṃ taruṇaruciravaṇṇaṃ 2-
@Footnote: 1 gopayitvā. gāhayitvā .  2 taruṇaravivaṇṇaṃ.
Rathaṃ antarāmagge disvā kassāyaṃ rathoti pucchitvā rañño
ābhatoti sutvā ahaṃ mahallako sace me rājā imaṃ rathaṃ
dadeyya sukhaṃ imaṃ āruyha vicareyyanti cintetvā rājupaṭṭhānaṃ
gato. Tassa jayāpetvā ṭhitakāle rañño rathaṃ dassesuṃ. Rājā
disvā ativiya sundaro ayaṃ me ratho ācariyassa no dethāti
āha. Purohito na icchi punappunaṃ vuccamānopi na icchiyeva.
Kiṃkāraṇā. Evaṃ kirassa ahosi. Ahaṃ kurudhammaṃ rakkhantova parasantake
lobhaṃ akāsiṃ bhinnena me sīlena bhavitabbanti. So tamatthaṃ
ācikkhitvā tātā kurudhamme me kukkuccaṃ atthi na me so
kurudhammo maṃ ārādheti tasmā na sakkā dātunti āha.
Atha naṃ dūtā ayya lobhuppādamattena sīlaṃ na bhijjati tumhe
ettakenapi kukkuccaṃ karontā kiṃ vītikkamaṃ karissathāti vatvā tassāpi
santike sīlaṃ gahetvā suvaṇṇapaṭṭe likhiṃsu. Evaṃ santepi neva
kurudhammo maṃ ārādheti rajjuggāhako amacco pana suṭṭhu rakkhati
tassa santike gaṇhathāti vuttā capana tampi upasaṅkamitvā
yāciṃsu. Sopi ekadivasaṃ janapade khettaṃ minanto rajjuṃ daṇḍake
bandhitvā ekaṃ koṭiṃ khettasāmikena gāhāpetvā ekaṃ attanā
aggahesi. Tena gahitarajjukoṭiyā bandhadaṇḍako ekassa kakkaṭakassa
bilamajjhaṃ pāpuṇi. So cintesi sace daṇḍakaṃ bile otāressāmi
antobile kakkaṭako nassissati sace pana purato karissāmi
rañño santakaṃ nassissati sace orato karissāmi
Kuṭumbikassa santakaṃ nassissati kinnukho kātabbanti. Athassa
etadahosi bile kakkaṭakena bhavitabbaṃ sace bhaveyya paññāyeyya
ettheva naṃ otāressāmīti bile taṃ daṇḍakaṃ otāresi. Kakkaṭako
kirīti saddamakāsi. Athassa etadahosi daṇḍako kakkaṭakapiṭṭhe
otiṇṇo bhavissati kakkaṭako mato bhavissati ahañca kurudhammaṃ
rakkhāmi tena me sīlena bhinnena bhavitabbanti. So etamatthaṃ
ācikkhitvā iminā me kāraṇena kurudhamme kukkuccaṃ atthi
tena vo na sakkā dātunti āha. Atha naṃ dūtā tumhākaṃ
kakkaṭako maratūti cittaṃ natthi acetanakaṃ kammaṃ nāma na hoti
tumhe ettakenapi kukkuccaṃ karontā kiṃ vītikkamaṃ karissathāti
vatvā tassāpi santike sīlaṃ gahetvā suvaṇṇapaṭṭe likhiṃsu.
Evaṃ santepi neva maṃ ārādheti sārathī pana suṭṭhu rakkhati tassa
santike gaṇhathāti vuttā capana tampi upasaṅkamitvā yāciṃsu.
So ekadivasaṃ rājānaṃ rathena uyyānaṃ nesi. Rājā tattha divasaṃ
kīḷitvā sāyaṃ nikkhamitvā rathaṃ ārūhi. Tassa nagaraṃ asampattasseva
sūriyatthaṅgamanavelāya megho uṭṭhahi. Sārathī rañño temanabhayena
sindhavānaṃ patodasaññaṃ adāsi. Te sindhavā javena pakkhandiṃsu.
Tato paṭṭhāya capana te uyyānaṃ puna gacchantāpi tato
āgacchantāpi taṃ ṭhānaṃ patvā javena gacchanti. Kiṃkāraṇā. Tesaṃ
kira etadahosi imasmiṃ ṭhāne parissayeneva bhavitabbaṃ tena no
sārathī tadā patodasaññaṃ adāsīti. Sārathissāpi etadahosi rañño
Temane vā atemane vā mayhaṃ doso natthi ahaṃ pana aṭṭhāne
susikkhitasindhavānaṃ patodasaññaṃ adāsiṃ tenime idāni aparāparaṃ
javantā kilamanti ahañca kurudhammaṃ rakkhāmi tena me sīlena
bhinnena bhavitabbanti. So tamatthaṃ ācikkhitvā iminā me
kāraṇena kurudhamme kukkuccaṃ atthi tena vo na sakkā dātunti
āha. Atha naṃ dūtā tumhākaṃ sindhavā kilamantūti cittaṃ
natthi acetanakaṃ kammaṃ nāma na hoti ettakenapi ca tumhe
kukkuccaṃ karontā kiṃ vītikkamaṃ karissathāti vatvā tassa santike
sīlaṃ gahetvā suvaṇṇapaṭṭe likhiṃsu. Evaṃ santepi neva maṃ
ārādheti seṭṭhī pana suṭṭhu rakkhati tassa santike gaṇhathāti
vuttā capana taṃ upasaṅkamitvā yāciṃsu. Sopi ekadivasaṃ gabbhato
nikkhantasālisīse attano sālikkhettaṃ gantvā paccavekkhitvā
nivattamāno vīhimālaṃ bandhāpessāmīti ekaṃ sālisīsamuṭṭhiṃ gāhāpetvā
cūḷāya 1- bandhāpesi. Athassa etadahosi imamhā kedārā mayā
rañño bhāgo dātabbo adinnabhāgatoyeva ca me kedārato sālisīsamuṭṭhi
gāhāpitā ahañca kurudhammaṃ rakkhāmi tena me bhinnena sīlena
bhavitabbanti. So etamatthaṃ ācikkhitvā iminā me kāraṇena
kurudhamme kukkuccaṃ atthi tena vo na sakkā dātunti āha.
Atha naṃ dūtā tumhākaṃ theyyacittaṃ natthi tena vinā adinnādānaṃ
nāma paññāpetuṃ na sakkā ettakenapi ca kukkuccaṃ karontā
@Footnote: 1 thūṇāya.
Tumhe parasantakaṃ nāma kiṃ gaṇhissathāti vatvā tassāpi santike
sīlaṃ gahetvā suvaṇṇapaṭṭe likhiṃsu. Evaṃ santepi neva maṃ
ārādheti doṇamāpako pana mahāmatto suṭṭhu rakkhati tassa
santike gaṇhathāti vuttā capana naṃ upasaṅkamitvā yāciṃsu. So
kira ekadivasaṃ dvārakoṭṭhake 1- nisīditvā rājabhāge vīhiṃ mināpento
amitavīhirāsito vīhiṃ gahetvā lakkhaṃ ṭhapesi. Tasmiṃ khaṇe devo
pāvassi. Mahāmatto vīhilakkhāni vaḍḍhitvā mitavīhi ettakā
nāma hotīti vatvā lakkhavīhiṃ saṅkaḍḍhitvā mitarāsimhi pakkhipitvā
vegena gantvā dvārakoṭṭhake ṭhatvā cintesi kinnukho mayā
lakkhavīhi mitavīhirāsimhi pakkhittā udāhu amitarāsimhīti. Athassa
etadahosi sace me mitavīhirāsimhi pakkhittā akāraṇena rañño
santakaṃ vaḍḍhitaṃ gahapatikānaṃ santakaṃ nāsitaṃ ahañca kurudhammaṃ
rakkhāmi tena me bhinnena sīlena bhavitabbanti. So tamatthaṃ
ācikkhitvā iminā me kāraṇena kurudhamme kukkuccaṃ atthi
tena vo na sakkā dātunti āha. Atha naṃ dūtā tumhākaṃ
theyyacittaṃ natthi tena vinā adinnādānaṃ nāma paññāpetuṃ na
sakkā ettakenapi ca kukkuccaṃ karontā tumhe kiṃ parasantakaṃ
gaṇhissathāti vatvā tassāpi santike sīlaṃ gahetvā suvaṇṇapaṭṭe
likhiṃsu. Evaṃ santepi neva maṃ ārādheti dovāriko pana suṭṭhu
rakkhati tassa santike gaṇhathāti vuttā capana tampi
@Footnote: 1 koṭṭhāgāradvāre.
Upasaṅkamitvā yāciṃsu. Sopi ekadivasaṃ nagaradvāraṃ pidhānavelāya tikkhattuṃ
saddamanussāvesi. Atheko daliddakamanusso attano kaniṭṭhabhaginiyā
saddhiṃ dārupaṇṇatthāya araññaṃ gantvā nivattento tassa saddaṃ
sutvā bhaginiṃ ādāya vegena sampāpuṇi. Atha naṃ dovāriko
tvaṃ nagare rañño atthibhāvaṃ kiṃ na jānāsi sakālasseva imassa
nagarassa dvāraṃ pithīyatīti na jānāsi attano mātugāmaṃ gahetvā
araññe vicarasi ratikīḷaṃ kīḷanto divasaṃ vicarasīti āha. Athassa
itarena na me sāmi bhariyā bhagini me esāti vutte etadahosi
akāraṇaṃ vata me kataṃ bhaginiṃ bhariyāti vadantena ahañca kurudhammaṃ
rakkhāmi tena me bhinnena sīlena bhavitabbanti. So etamatthaṃ
ācikkhitvā iminā me kāraṇena kurudhamme kukkuccaṃ atthi tena vo
na sakkā dātunti āha. Atha naṃ dūtā etaṃ tumhehi tathāsaññāya
kathitaṃ ettha vo sīlabhedo natthi ettakenapi ca tumhe kukkuccāyantā
kurudhamme sampajānamusāvādaṃ nāma kiṃ karissathāti vatvā
tassāpi santike sīlāni gahetvā suvaṇṇapaṭṭe likhiṃsu. Evaṃ
santepi neva maṃ ārādheti vaṇṇadāsī pana suṭṭhu rakkhati tassāpi
santike gaṇhathāti vuttā capana tampi upasaṅkamitvā yāciṃsu.
Sāpi purimanayeneva paṭikkhipi. Kiṃkāraṇā. Sakko kira
devānamindo tassā sīlaṃ vīmaṃsissāmīti māṇavakavaṇṇena āgantvā
ahaṃ āgamissāmīti sahassaṃ datvā devalokameva gantvā tīṇi
saṃvaccharāni nāgacchati. Sā attano sīlabhedabhayena tīṇi
Saṃvaccharāni aññassa purisassa hatthato tambulamattampi na gaṇhi. Sā
anukkamena duggatā hutvā cintesi mayhaṃ sahassaṃ datvā gatapurisassa
tīṇi saṃvaccharāni anāgacchantassa duggatamhi jātā jīvitavuttimpi
ghaṭetuṃ na sakkomi itodāni paṭṭhāya mayā vinicchayamahāmattānaṃ
ārocetvā paribbayaṃ gahetuṃ vaṭṭatīti. Sā vinicchayaṃ
gantvā sāmi paribbayaṃ datvā gatapurisassa me tīṇi saṃvaccharāni
matabhāvāmatabhāvamassa na jānāmi jīvitaṃ ghaṭetuṃ na sakkomi kiṃ
karomi sāmīti āha. Tīṇi saṃvaccharāni anāgacchante kiṃ karissasi
ito paṭṭhāya paribbayaṃ gaṇhāti. Tassā laddhavinicchayāya vinicchayato
nikkhamamānāyaeva eko puriso sahassabhaṇḍikaṃ upanāmesi.
Tassa gahaṇatthāya hatthaṃ pasāraṇakāle sakko attānaṃ dassesi.
Sā taṃ disvāva mayhaṃ saṃvaccharattayamatthake sahassadāyako puriso
āgato tāta natthi me tava kahāpaṇehi atthoti hatthaṃ sammiñjesi.
Sakko attano sarīraññeva abhinimminitvā taruṇasūriyo viya
jalanto ākāse aṭṭhāsi. Sakalanagaraṃ sannipati. Sakko
mahājanamajjhe ahaṃ etissā vīmaṃsanavasena saṃvaccharattayamatthake sahassaṃ
adāsiṃ sīlaṃ rakkhantā nāma evarūpā hutvā rakkhathāti ovādaṃ
datvā tassā nivesanaṃ sattaratanehi pūretvā ito paṭṭhāya
appamattā hohīti taṃ anusāsetvā devalokameva agamāsi. Iminā
kāraṇena sā ahaṃ gahitabhatiṃ ajīrāpetvāva aññena diyyamānāya
bhatiyā hatthaṃ pasāresiṃ iminā kāraṇena maṃ sīlaṃ nārādheti
Tena vo dātuṃ na sakkāti paṭikkhipi. Atha naṃ dūtā hatthaṃ
pasāraṇamattena sīlabhedo natthi sīlaṃ nāma evaṃ paramavisuddhaṃ hotīti
vatvā tassāpi santike sīlaṃ gahetvā suvaṇṇapaṭṭe likhiṃsu. Iti
tesaṃ ekādasannaṃ janānaṃ rakkhanasīlaṃ 1- suvaṇṇapaṭṭe likhitvā dantapuraṃ
gantvā kāliṅgarañño suvaṇṇapaṭṭaṃ datvā taṃ pavuttiṃ ārocesuṃ.
Rājā tasmiṃ kurudhamme vattamāno pañca sīlāni paripūresi. Tasmiṃ
kāle sakalakāliṅgaraṭṭhe devo vassi tīṇi bhayāni vūpasantāni
raṭṭhañca khemaṃ subhikkhaṃ ahosi. Bodhisatto yāvajīvaṃ dānādīni
puññāni katvā saparivāro saggapuraṃ pūresi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā
saccapariyosāne keci sotāpannā ahesuṃ keci sakadāgāmino keci
anāgāmino keci arahantoti jātakaṃ samodhānesi
       gaṇikā uppalavaṇṇā         puṇṇo  dovāriko tadā
       rajjuggāhako kaccāyano     moggallāno doṇamāpako
       sārīputto tadā seṭṭhī      anuruddho ca sārathī
       brāhmaṇo kassapo thero    uparājā nandapaṇḍito
       mahesī rāhulamātā         māyādevī janettiyā
       kururājā bodhisatto        evaṃ dhāretha jātakanti.
                   Kurudhammajātakaṃ chaṭṭhaṃ
@Footnote: 1 rakkhitasīlaṃ.



             The Pali Atthakatha in Roman Book 38 page 115-132. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=2389              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=2389              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=427              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2293              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2259              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2259              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]