ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                        mahisajātakaṃ
     kimatthamabhisandhāyāti idaṃ satthā jetavane viharanto ekaṃ
lolamakkaṭaṃ ārabbha kathesi.
     Sāvatthiyaṃ kirekasmiṃ kule eko posāvaniyalolamakkaṭo hatthisālaṃ
gantvā ekassa sīlavantahatthissa piṭṭhe nisīditvā uccārapassāvaṃ
karoti piṭṭhiyaṃ caṅkamati. Hatthī attano sīlavantatāya

--------------------------------------------------------------------------------------------- page137.

Khantisampadāya na kiñci karoti. Athekadivasaṃ tassa hatthissa ṭhāne añño duṭṭhahatthipotako aṭṭhāsi. Makkaṭo soyeva ayanti saññāya duṭṭhahatthissa piṭṭhiṃ abhirūhi. Atha naṃ so vegena soṇḍāya gahetvā bhūmiyaṃ pātetvā pādena akkamitvā sañcuṇṇesi. Sā pavutti bhikkhusaṅghassa pākaṭā jātā. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso lolamakkaṭo kira sīlavantahatthisaññāya duṭṭhahatthipiṭṭhiṃ abhiruḷho atha naṃ so jīvitakkhayaṃ pāpesīti. Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinanāti pucchitvā imāya nāmāti vutte na bhikkhave idāneva so lolamakkaṭo evaṃsīlo porāṇato paṭṭhāya evaṃsīloyevāti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto himavantappadese mahisayoniyaṃ nibbattitvā vayappatto thāmasampanno mahāsarīro pabbatapādapabbhāragiriduggavanaghaṭesu vicaranto ekaṃ phāsukaṃ rukkhamūlaṃ disvā gocaraṃ gahetvā divā tasmiṃ rukkhamūle aṭṭhāsi. Atheko lolamakkaṭo rukkhā otaritvā tassa piṭṭhiṃ abhirūhitvā uccārapassāvaṃ katvā siṅgesu gahetvā olambanto naṅguṭṭhe gahetvā dolāyantova kīḷi. Bodhisatto khantimettānudayasampadāya taṃ tassa anācāraṃ na manasākāsi. Makkaṭo punappunaṃ tatheva karoti. Athekadivasaṃ tasmiṃ rukkhe adhivaṭṭhā devatā rukkhakkhandhe ṭhatvā naṃ mahisarāja kasmā imassa duṭṭhamakkaṭassa avamānaṃ sahasi

--------------------------------------------------------------------------------------------- page138.

Nisedhehi nanti vatvā etamatthaṃ pakāsentī purimā dve gāthā avoca kimatthamabhisandhāya lahucittassa dubbhino sabbakāmaduhasseva imaṃ dukkhaṃ titikkhasi siṅgena nīharāsetaṃ padasāva adhiṭṭhaha bhiyyo bālā pakuṭṭeyyuṃ 1- no cassa paṭisedhakoti. Tattha kimatthamabhisandhāyāti kinnukho kāraṇaṃ paṭicca kiṃ sampassamāno. Dubbhinoti mittadubbhino. Sabbakāmaduhassevāti sabbakāmadadassa sāmikassa viya. Titikkhasīti adhivāsesi. Padasāva adhiṭṭhahāti pādeneva naṃ tikhiṇakhuraggena yathā ettheva marati evaṃ akkama. Bhiyyo bālāti sace hi paṭisedhako na bhaveyya bālā aññāṇasattā punappunaṃ kuṭṭeyyuṃ ghaṭṭeyyuṃ viheṭheyyumevāti dīpeti. Taṃ sutvā bodhisatto rukkhadevate sacāhaṃ iminā jātigottavassādīhi adhiko samāno 2- imassa dosaṃ na sahissāmi kathaṃ me manoratho nipphattiṃ gamissati ayaṃ pana maṃ viya aññampi maññamāno evaṃ anācāraṃ karissati tato yesaṃ caṇḍamahisānaṃ esa evaṃ karissati teyeva etaṃ vadhissanti sā etassa aññehi māraṇā mayhaṃ dukkhato ca pāṇātipātato ca vimutti bhavissatīti vatvā tatiyaṃ gāthamāha mamevāyaṃ maññamāno aññaṃpevaṃ karissati te naṃ tattha vadhissanti sā me mutti bhavissatīti. @Footnote: 1 pakujjheyyuṃ . 2 avikkosamāno.

--------------------------------------------------------------------------------------------- page139.

Katipāhaccayena pana bodhisatto aññattha gato. Añño caṇḍamahiso tattha āgantvā aṭṭhāsi. Duṭṭhamakkaṭo soyeva ayanti saññāya tassa piṭṭhiṃ abhirūhitvā tatheva anācāraṃ cari. Atha naṃ so vidhūnanto bhūmiyaṃ pātetvā siṅgena hadaye vijjhitvā pādehi madditvā sañcuṇṇesi. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi tadā duṭṭhamahiso ayaṃ duṭṭhahatthī ahosi duṭṭhamakkaṭo ayaṃ makkaṭo sīlavā mahisarājā pana ahamevāti. Mahisajātakaṃ aṭṭhamaṃ --------


             The Pali Atthakatha in Roman Book 38 page 136-139. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=2843&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=2843&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=433              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2319              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2289              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2289              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]