ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                       maṇikaṇṭhajātakaṃ
     mamannapānanti idaṃ satthā āḷaviṃ nissāya aggāḷave cetiye
viharanto kuṭikārasikkhāpadaṃ ārabbha kathesi.
     Āḷavikā hi bhikkhū saññācikāya kuṭikāyo kārayamānā
yācanabahulā viññattibahulā vihariṃsu purisaṃ detha purisatthakaraṃ dethāti
ādīni vadanti. Manussā upaddutā yācanāya upaddutā viññattiyā
bhikkhuṃ disvā ubbijjiṃsupi utrāsiṃsupi palāyiṃsupi. Atha āyasmā
Mahākassapo yena āḷavī tenupasaṅkami upasaṅkamitvā piṇḍāya
pāvisi. Manussā therampi disvā tatheva ubbijjiṃsu. So pacchābhattaṃ
piṇḍapātapaṭikkanto bhikkhū āmantetvā pubbāyaṃ āvuso
āḷavī sulabhapiṇḍā idāni kasmā dullabhapiṇḍā jātāti pucchitvā
taṃ kāraṇaṃ sutvā bhagavati āḷaviyaṃ āgantvā aggāḷave cetiye
viharante bhagavantaṃ upasaṅkamitvā etamatthaṃ ārocesi. Satthā
etasmiṃ kāraṇe bhikkhusaṅghaṃ sannipātāpetvā āḷavike bhikkhū
paṭipucchi saccaṃ kira tumhe bhikkhave saññācikāya kuṭikāyo kārethāti
saccaṃ bhanteti vutte te bhikkhū vigarahitvā yācanā nāmesā
bhikkhave sattaratanaparipuṇṇe nāgabhavane vasantānaṃ sabbesaṃ nāgānampi
amanāpā pageva manussānaṃ yesaṃ ekaṃ kahāpaṇaṃ uppādentānaṃ
pāsāṇato maṃsauppādanakālo viya hotīti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
mahāvibhave brāhmaṇakule nibbatti. Tassa ādhāvitvā paridhāvitvā
vicaraṇakālepi aññopi puññavā satto tassa mātukucchiyaṃ nibbatti.
Te ubhopi bhātaro vayappattā mātāpitūnaṃ kālakiriyāya saṃviggahadayā
isipabbajjaṃ pabbajitvā gaṅgātīre paṇṇasālaṃ māpetvā vasiṃsu.
Tesu jeṭṭhakassa uparigaṅgāya paṇṇasālā ahosi. Kaniṭṭhassa
heṭṭhāgaṅgāya ahosi. Athekadivasaṃ maṇikaṇṭho nāma nāgarājā
nāgabhavanā nikkhamitvā gaṅgātīre māṇavavesena vicaranto kaniṭṭhassa
assamaṃ gantavā vanditvā ekamantaṃ nisīdi. Te aññamaññaṃ
Sammodanīyaṃ kathaṃ katvā vissāsikā ahesuṃ vinā vattituṃ nāsakkhiṃsu.
Maṇikaṇṭho abhiṇhaṃ kaniṭṭhatāpasassa santikaṃ āgantvā
kathāsallāpena nisīditvā gamanakāle tāpasasinehena attabhāvaṃ
vijahitvā bhogehi tāpasaṃ parikkhipanto parisajjitvā upari muddhani
mahantaṃ phaṇaṃ phāretvā thokaṃ sayitvā taṃ sinehaṃ vinodetvā sarīraṃ
viniveṭhetvā tāpasaṃ vanditvā sakabhavanameva gacchati. Tāpaso tassa
bhayena kīso ahosi lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto
dhamanisanthatagatto. So ekadivasaṃ bhātu santikaṃ agamāsi. Atha naṃ
so pucchi kissa tvaṃ bho kīso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto
dhamanisanthatagattoti. So tassa taṃ pavuttiṃ ārocetvā
kiṃ pana tvaṃ bho tassa nāgassa āgamanaṃ icchasīti puṭṭho
na icchāmīti vatvā so pana nāgarājā tava santikaṃ āgacchanto
kiṃ pilandhanaṃ pilandhitvā āgacchatīti vutte maṇiratananti āha.
Tenahi tvaṃ tasmiṃ nāgarāje taṃ vandituṃ āgantvā anisinneyeva
maṇiṃ dehīti yāca evaṃ so nāgo taṃ bhogehi aparikkhipitvāva
gamissati punadivase assamapdadvāre ṭhatvā āgacchantaṃ apavisantameva
naṃ yāceyyāsi tatiyadivase gaṅgāya tīre ṭhatvā udakā
ummujjantameva naṃ yāceyyāsi evaṃ te so santikaṃ puna
nāgamissatīti. Tāpaso sādhūti paṭissuṇitvā attano paṇṇasālaṃ
gantvā punadivase nāgarājānaṃ āgantvā ṭhitamattameva taṃ me
attano pilandhanaṃ maṇiṃ dehīti yāci. So anisīditvā palāyi.
Atha naṃ dutiyadivase assamapadadvāre ṭhatvā āgacchantameva hiyyo
me maṇiratanaṃ na adāsi ajjāpi idāni dehīti āha. Atha
nāgo assamapadaṃ apavisitvāva palāyi. Tatiyadivase udakato
ummujjantameva naṃ ajja me tatiyo divaso yācantassa dehidāni me
etaṃ maṇiratananti āha. Nāgarājā udakeva ṭhatvāpi taṃ tāpasaṃ
paṭikkhipantova dve gāthā avoca
            mamannapānaṃ vipulaṃ uḷāraṃ
            uppajjatīmassa maṇissa hetu
            tante na dassaṃ atiyācakosi
            na cāpi te assamamāgamissaṃ
            susū yathā sakkharadhotapāṇī
            tāsesimaṃ selaṃ yācamāno
            tante na dassaṃ atiyācakosi
            na cāpi te assamamāgamissanti.
     Tattha mamannapānanti mama yāgubhattādidibbabhojanaṃ aṭṭhapānakañca
dibbapānaṃ. Vipulanti bahuṃ. Uḷāranti seṭṭhaṃ paṇītaṃ.
Tanteti taṃ maṇiratanaṃ tuyhaṃ. Atiyācakosīti kālañca pamāṇañca
atikkamitvā tvaṃ ajja tīṇi divasāni mayhaṃ piyaṃ manāpaṃ maṇiratanaṃ
yācamāno atikkamma yācakosi. Na cāpi teti na kevalaṃ na
dassaṃ assamampi te nāgamissaṃ. Susū yathāti yathā nāma taruṇo
manusso. Sakkharadhotapāṇīti sakkharāya dhotapāṇī telapāsāṇe
Dhotaasihatthosīti attho. Tāsesimaṃ selaṃ yācamānoti imaṃ maṇiṃ
yācamāno tvaṃ kañcanattharukhaggaṃ abbāhitvā sīsante chindāmīti
vadanto taruṇapuriso viya tāsesi. Evaṃ vatvā so nāgarājā
udake nimmujjitvā nāgabhavanameva gantvā na paccāgañchi.
     Atha so tāpaso tassa dassanīyassa nāgarājassa adassanena
bhiyyoso mattāya kīso ahosi lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto
dhamanisanthatagatto. Atha jeṭṭhakatāpaso kaniṭṭhassa pavuttiṃ
jānissāmīti tassa santikaṃ gantvā taṃ bhiyyoso mattāya paṇḍuroginaṃ
disvā kinnukho bho tvaṃ bhiyyoso mattāya paṇḍurogo
jātoti vatvā tassa dassanīyassa nāgarājassa adassanenāti sutvā
ayaṃ tāpaso nāgarājānaṃ vinā vattituṃ na sakkotīti sallakkhetvā
tatiyaṃ gāthamāha
               na taṃ yāce yassa piyaṃ jigiṃse
               desso hoti atiyācanāya
               nāgo maṇiṃ yācito brāhmaṇena
               adassanaṃyeva tadajjhagamāti.
     Tattha na taṃ yāceti taṃ bhaṇḍaṃ na yāceyya. Yassa piyaṃ
jigiṃseti yaṃ bhaṇḍaṃ assa puggalassa piyanti jāneyya. Desso
hotīti appiyo hoti. Atiyācanāyāti pamāṇaṃ atikkamitvāva
bhaṇḍaṃ yācento tāya atiyācanāya. Adassanaṃyeva tadajjhagamāti
tato paṭṭhāya adassanameva gato. Evaṃ pana taṃ vatvā bho
Itodāni mā socīti samassāsetvā jeṭṭhabhātā tāpaso attano
assamameva gato. Athāparabhāgepi te dve bhātaro abhiññā ca
samāpattiyo ca nibbattetvā brahmalokaparāyanā ahesuṃ. Satthā
evaṃ bhikkhave sattaratanaparipuṇṇe nāgabhavane vasantānaṃ nāgānampi
yācanā nāma amanāpā kimaṅgampana manussānanti.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
kaniṭṭho ānando ahosi jeṭṭhakatāpaso pana ahamevāti.
                     Maṇikaṇṭhajātakaṃ tatiyaṃ
                       --------



             The Pali Atthakatha in Roman Book 38 page 14-19. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=286              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=286              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=358              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2009              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1995              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1995              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]